2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▎ पेकिङ्ग विश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनस्य केन्द्रस्य निदेशकः वू बिंगबिङ्गः स्रोतः : ताइहे थिंक टैंक
सम्पादकस्य टिप्पणी
अमेरिकादेशस्य मध्यपूर्वनीतौ के समायोजनानि कृतानि? किं इरान्-देशस्य सैन्यशक्तिः बहु न्यूनीकृता अस्ति ? इजरायल-प्यालेस्टिनी-सङ्घर्षे अन्ये के परिवर्तनाः ध्यानं दातुं योग्याः सन्ति?
"फीनिक्स सन्दर्भः" पाठकानां आनन्दाय ८ तमे ताइहे सभ्यतामञ्चस्य अन्तर्राष्ट्रीयसम्बन्ध उपमञ्चे पेकिङ्ग् विश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रस्य निदेशकेन वु बिङ्गबिङ्ग् इत्यनेन कृतानि अद्भुतानि भाषणानि संकलितानि सन्ति।
"अन्तर्राष्ट्रीयभूराजनीतिकचुनौत्यः प्रतिक्रियाश्च" इति विषये चर्चायां वु बिङ्गबिङ्ग् इत्यनेन दर्शितं यत् मध्यपूर्वे सुरक्षा, अर्थव्यवस्था, क्षेत्रीयपरस्परसम्बन्धः च इति दृष्ट्या पर्याप्तं परिवर्तनं जातम् सः अवदत् यत् अमेरिकादेशः मध्यपूर्वे स्वनीतिं समायोजितवान् अस्ति तथा च अस्मिन् क्षेत्रे अन्यं बृहत्प्रमाणेन भूयुद्धं कर्तुं न इच्छति तथा च अस्मिन् विषये इरान्-देशेन सह सहमतिः प्राप्ता, परन्तु इजरायल्-देशः अस्मिन् क्षेत्रे द्वन्द्वं वर्धयितुम् इच्छति। सः मध्यपूर्वस्य देशानाम् अर्थव्यवस्थायाः, क्षेत्रीयपरस्परसम्बन्धस्य च दृष्ट्या परिवर्तनस्य, प्रयत्नस्य च परिचयं कृतवान् । वु बिङ्गबिङ्ग् इत्यस्य भाषणस्य पूर्णः पाठः निम्नलिखितम् अस्ति ।
सम्पादक丨गीत डोंगजे हु युफान
▎ अष्टमस्य ताइहे सभ्यतामञ्चस्य अन्तर्राष्ट्रीयसम्बन्ध उपमञ्चस्य विषयचर्चा "अन्तर्राष्ट्रीयभूराजनीतिकचुनौत्यः प्रतिक्रियाश्च" अस्ति स्रोतः तैहे थिंक टैंक
प्रथमं मध्यपूर्वे परिवर्तनस्य विषये वदामि।
प्रथमं सुरक्षादृष्ट्या मुख्यतया त्रयः मौलिकपरिवर्तनानि सन्ति प्रथमं अस्मिन् क्षेत्रे अमेरिकीनीतेः समायोजनम् । प्रायः २० वर्षाणि पूर्वं अमेरिकादेशः अस्मिन् क्षेत्रे अफगानिस्तान-इराक्-देशयोः युद्धं प्रारब्धवान् । तस्मिन् एव काले चीनदेशः अन्तिमेषु वर्षेषु अतीव तीव्रगत्या विकसितः अस्ति तथा च अधिकाधिकं वैश्विकप्रभावं प्राप्तवान् अस्मात् दृष्ट्या अमेरिकादेशः अपि मध्यपूर्वतः एशियादेशं प्रति स्वस्य ध्यानं स्थानान्तरयितुं निश्चयं कृतवान् ओबामा-प्रशासनस्य एशिया-देशं प्रति पिवट्-करणस्य नीतिः आसीत्, ट्रम्प-प्रशासनस्य च भारत-प्रशांत-रणनीतिक-रूपरेखायां परिवर्तनम् आसीत् । पश्चात् ओबामा प्रशासनेन इराक्-देशात् स्वसैनिकाः निष्कासिताः, ट्रम्प-प्रशासनेन तालिबान्-सैनिकैः सह सम्झौता कृता, बाइडेन्-प्रशासनेन अपि अफगानिस्तान-देशात् निवृत्तिः सम्पन्नः
एषः अतीव स्पष्टः सन्देशः अस्ति यत् अस्मिन् क्षेत्रे प्रेषितः अस्ति यत् अमेरिकादेशः अन्यं बृहत्-प्रमाणेन भू-युद्धं कर्तुं न इच्छति, न्यूनातिन्यूनम् अस्मिन् क्षेत्रे एतादृशं चिह्नं न भविष्यति |. मध्यपूर्वे युद्धेषु अमेरिकादेशः स्वस्य संलग्नतां सीमितं कर्तुं आशास्ति इति द्रष्टुं शक्यते ।
▎ २०२१ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के अमेरिकादेशः अफगानिस्तानदेशात् सैन्यनिवृत्तिः सम्पन्नः इति घोषितवान् । अमेरिकादेशेन २००१ तमे वर्षे अक्टोबर्-मासस्य ७ दिनाङ्के अफगानिस्तानदेशे युद्धस्य आरम्भः कृतः ।प्रायः २० वर्षाणां युद्धेन अफगानिस्तानस्य प्राणानां सम्पत्तिनां च महती हानिः अभवत् ।
द्वितीयः इरान्-देशस्य उदयः । विगत २० वर्षेषु इरान् देशः अतीव प्रबलतया भिन्नानि निवारकप्रौद्योगिकीनि विकसितवान् अस्ति, यत्र ड्रोन्, कृत्रिमगुप्तचराः च सन्ति अधुना भवान् द्रष्टुं शक्नोति यत् इराणस्य इजरायलस्य विरुद्धं अतीव बृहत् विमानप्रहाराः सन्ति, मूलतः तस्य ६०% क्षेपणास्त्राः इजरायलस्य वायुरक्षां भङ्गं कृतवन्तः , ९.एतेन इरान्-देशस्य अतीव प्रबलं युद्धक्षमता प्रदर्शितं भवति, इजरायल्-देशस्य अन्येषां च देशानाम् विरुद्धं बृहत्-प्रमाणेन धमकी-आक्रमणानि कर्तुं शक्यते ।
तृतीयम्, अस्मिन् प्रदेशे हमास, जिहाद (सम्पादकस्य टिप्पणी: जिहादः, प्यालेस्टिनी इस्लामिकजिहादः, प्यालेस्टाइनदेशस्य मुख्यराजनैतिकगुटेषु अन्यतमः अस्ति, हमासस्य अपेक्षया न्यूनशक्तिशाली च अस्ति), लेबनानस्य हिजबुल, यमनस्य हुथीसशस्त्रसेना, इराकी मिलिशिया इत्यादयः अराज्यस्य मुख्याः अभिनेतारः, ते प्रतिरोधसेनायाः शिबिरस्य च सन्ति ।अतः वयं दृष्टवन्तः यत् गतवर्षे वा हमास-सङ्घः इजरायल-देशेन सह सम्मुखीभवति, तथैव लेबनान-देशे इजरायल्-देशे च हिज्बुल-सङ्घस्य च।
मध्यपूर्वस्य परिस्थितौ एते त्रयः प्रमुखाः परिवर्तनाः अस्मान् काश्चन नूतनाः परिस्थितयः तथ्यानि च आनयत् ।अमेरिकादेशः प्रत्यक्षसङ्घर्षं परिहरितुं आशास्ति तथा च अस्मिन् क्षेत्रे क्षेत्रीययुद्धं परिहरितुं आशास्ति यत् एतत् अमेरिका-इरान्-देशयोः मध्ये सहमतिः अभवत् । एतस्य विरोधः केनचित् राज्यैः, अराज्यनटैः च विशेषतः इजरायल्-देशेन क्रियते ।इजरायल्-देशः आशास्ति यत् अस्मिन् क्षेत्रे हमास-राजनैतिकनेतृणां हत्या, लेबनान-देशे अनेकानि कार्याणि च समाविष्टानि द्वन्द्वं वर्धयिष्यन्ति । एतत् अस्य क्षेत्रस्य सुरक्षापरिवर्तनम् अस्ति ।
▎ २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मानवीयसङ्गठनेन मध्यपूर्वस्य स्थितिः तनावपूर्णा एव इति चेतवति स्म । इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य विरुद्धं शतशः प्रतिकारात्मकानि वायु-आक्रमणानि कृतवान् । वैरस्य कारणेन दक्षिणलेबनानदेशस्य एकस्य ग्रामस्य विनाशः अभवत् ।
द्वितीयं अर्थव्यवस्थायां परिवर्तनम्। अस्मात् दृष्ट्या वयं मध्यपूर्वदेशानां आर्थिकविविधतायां प्रयत्नाः द्रष्टुं शक्नुमः, यथा अरबदेशानां विशेषतः सऊदी अरब-संयुक्त-अरब-अमीरात्-देशयोः प्रयत्नाः |. सऊदी अरबदेशः २०१६ तमे वर्षे स्वस्य "विजन २०३०" इति प्रारब्धवान् आसीत् ।अस्मिन् समये सर्वे ज्ञातुम् आरब्धवन्तः यत् तया स्थानीयकरणस्य औद्योगिकीकरणस्य च प्रक्रिया आरब्धा, तथैव सामाजिकस्य आर्थिकस्य च उदारीकरणस्य, विपणनपरिवर्तनस्य च प्रक्रिया आरब्धा खाड़ीदेशसहिताः एते देशाः आर्थिकविकासे अतीव केन्द्रिताः सन्ति, यथा वैश्विकसन्दर्भे अर्थव्यवस्थायाः विकासः । अतः अमेरिका आशास्ति यत् जीसीसी-सङ्घस्य खाड़ीदेशाः इजरायल्-देशेन सह सहकार्यं कर्तुं शक्नुवन्ति (सम्पादकस्य टिप्पणी: जीसीसी, खाड़ीसहकारपरिषदः, खाड़ीक्षेत्रे महत्त्वपूर्णं राजनैतिक-आर्थिकं च संगठनम् अस्ति), मुख्यतया कारणतः मध्यपूर्वस्य सामरिकगठबन्धनम्।
ट्रम्प-प्रशासनस्य समये अमेरिका-देशः संयुक्त-अरब-अमीरात्-बहरीन-देशयोः अपि समर्थनं कृतवान्, तेषां इजरायल्-देशयोः च सम्बन्धानां सामान्यीकरणाय अपि प्रवर्धितवान्, अमेरिका-देशः बहुपक्षीयव्यवस्थानां (i2u2) अपि प्रचारं कृतवान्, यस्मिन् इजरायल्, भारतं, संयुक्त-अरब-अमीरात् च समाविष्टाः आसन् (i2u2); संपादकस्य टिप्पणी: संयुक्तराज्यसंस्था, भारतं , इजरायल् तथा संयुक्त अरब अमीरात् च चतुर्पक्षीयसङ्गठनं "i2u2" इति स्थापितवन्तः, यस्य उद्देश्यं विश्वस्य समक्षं स्थापितानां चुनौतीनां निवारणाय सामाजिकजीवनशक्तिं उद्यमशीलतां च सदुपयोगं कर्तुं भवति)।
▎२०२२ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के अमेरिका-भारत-इजरायल-अफगानिस्तान-देशयोः चतुर्णां देशानाम् सर्वकारप्रमुखैः प्रथमा i2u2-नेतृसमागमः अभवत् । न्यूयॉर्क-टाइम्स्-पत्रिकायाः विश्लेषणं कृतम् यत् इजरायलस्य कृते i2u2 इरान्-विरोधाय देशस्य कृते अन्यत् "स्थानम्" अस्ति तथा च दशकशः विरक्ततायाः अनन्तरं संयुक्त-अरब-अमीरात्-देशेन सह सम्बन्धं सुदृढं कर्तुं अन्यत् "मञ्चम्" अस्ति
तृतीयः प्रादेशिकः अन्तरसंयोजनः । गतवर्षस्य जी-२० शिखरसम्मेलने अमेरिकादेशेन भारतस्य, मध्यपूर्वस्य, यूरोपीय-आर्थिक-गलियारस्य च अवधारणा आरब्धा । , अस्मात् दृष्ट्या ते न केवलं भारतस्य जीसीसी खाड़ीदेशानां च यूरोप-अमेरिका-देशयोः मध्ये समुद्रीय-स्थली-सम्बन्धः भविष्यति इति आशां कुर्वन्ति, अपितु केचन पाइपलाइन्-स्थापनं कर्तुं आशां कुर्वन्ति, यथा हाइड्रोजन-संसाधन-पाइप्-लाइन्, केबल्-इत्यादीनि च |.
एतादृशे प्रतिस्पर्धात्मके वातावरणे रूसदेशेन आरब्धाः केचन अन्तर्राष्ट्रीयगलियारा-उपक्रमाः अपि सन्ति ।यथा, "अन्तर्राष्ट्रीय उत्तर-दक्षिणपरिवहनगलियारा" काकेशस, कैस्पियनसागर, रूस, इरान् च भारतेन सह सम्बद्धं कर्तुं उद्दिष्टम् अस्ति ।
तुर्किये इत्यस्य योजनमपि अस्ति । प्रादेशिकदेशेषु परिवर्तनम् अपि अस्मात् दृष्ट्या द्रष्टुं शक्यते । गतवर्षे तुर्किए इत्यनेन आशा प्रकटिता यत् कैस्पियनसागरस्य पारं पूर्वपश्चिममध्यगलियारपरिकल्पना सम्पूर्णे यूरेशियादेशे संपर्कस्य उन्नयनार्थं मेखलामार्गपरिकल्पनायाः सह सङ्गतिः भविष्यति।अस्मात् दृष्ट्या परस्परसम्बन्धे अपि स्पर्धा वर्तते ।
एते त्रयः पक्षाः, सुरक्षा, अर्थव्यवस्था, क्षेत्रीयपरस्परसम्बन्धः च संयुक्तरूपेण अधिका गम्भीरा गम्भीरा च भूराजनीतिकप्रतियोगिताम् आनयत्, या न केवलं प्रमुखशक्तयः मध्ये अस्ति, अपितु इरान्, तुर्की, संयुक्त अरब अमीरात, इजरायल् इत्यादीनां क्षेत्रीयशक्तयः अपि सम्मिलिताः सन्ति . अस्याः पृष्ठभूमितः स्पर्धायाः वर्धनस्य स्तरं न्यूनीकर्तुं केचन उपायाः आवश्यकाः इति द्रष्टुं शक्यते । अतः भविष्ये विभिन्नदेशानां सुरक्षाव्यवस्था अतीव महत्त्वपूर्णा अस्ति, अतः अग्रे अवलोकनीयः अस्ति ।