2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रिजर्व-आवश्यकतासु कटौती, ब्याज-दरेषु कटौती, विद्यमान-बंधक-व्याज-दरेषु कटौती, प्रतिभूति-निधि-बीमा-अदला-बदली-सुविधाः, स्टॉक-बैक-बैक-एण्ड्-होल्डिङ्ग्-इत्येतयोः पुनर्वित्तपोषणं च आरभ्य, पार-उद्योग-विलय-अधिग्रहण-पुनर्गठनस्य समर्थनं, निजी-प्लेसमेण्ट्-स्थापनार्थं बीमा-कम्पनीनां समर्थनं च. मंगलवासरे राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने केन्द्रीयबैङ्कः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः च संयुक्तरूपेण नीतिपैकेज् प्रारब्धवन्तः, येन ए-शेयरेषु, हाङ्गकाङ्ग-स्टॉकेषु च प्रबलः उछालः आरब्धः।
"यथार्थतः एतत् अपेक्षाभ्यः परम् अस्ति।" अभिनवनीतिसाधनं अभूतपूर्वं आसीत्, तथा च निधिः प्रत्यक्षतया विपण्यां प्रविष्टवान् ;
सिरुई समूहस्य मुख्यः अर्थशास्त्री हाङ्ग हाओ इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददातारं प्रति उक्तं यत् "अस्मिन् बिन्दौ एतादृशीनां अप्रत्याशितनीतिनां प्रवर्तने मार्केट् उत्साहेन प्रतिक्रियां दातुं बाध्यः अस्ति। विशेषतः स्वैप सुविधा तथा पुनर्क्रयणं, होल्डिङ्ग्स्, पुनः ऋणं केन्द्रीयबैङ्केन दातव्यम् इति वक्तुं शक्यते अहं भवन्तं वदामि यत् स्टॉक् क्रीणीत, व्याजदरः सर्वकारीयबन्धनानां अपेक्षया न्यूनः अस्ति, ए-शेयराः च प्रबलं पुनरुत्थानं करिष्यति इति अपेक्षा अस्ति” इति।
नीतीनां संकुलं “अपेक्षां अतिक्रमयति” ।
सिक्योरिटीज टाइम्स् इत्यस्य संवाददातृभिः सह साक्षात्कारेषु हाङ्गहाओ इत्यादयः बहवः वित्तीयउद्योगस्य व्यक्तिः मन्यते यत् एतत् नीतिमिश्रणं अपेक्षां अतिक्रान्तवान्, यथा निम्नलिखितबिन्दुषु प्रतिबिम्बितम् अस्ति
प्रथमं यथासमये मौद्रिकनीतिः आरब्धा । शङ्घाई समग्रसूचकाङ्कः पूर्वं प्रायः २७०० बिन्दुपर्यन्तं पश्चात्तापं कृतवान् आसीत् तथा च मूल्याङ्कनं पर्याप्तं सस्तो आसीत् युगपत् न्यूनीकरणं द्रष्टुं, विपण्यप्रत्याशान् अतिक्रम्य, अपेक्षिता धनराशिः च एक खरब युआन् अतिक्रान्तं भविष्यति।
द्वितीयं, नवीननीतिसाधनं अपूर्वं जातम्, निधिभिः च प्रत्यक्षतया शेयरबजारं "आधानं" कृतम् । केन्द्रीयबैङ्केन प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधां प्रारब्धम्, यस्य प्रारम्भिक-परिमाणं ५०० अरब-युआन्-रूप्यकम् अस्ति, तथा च निधिः केवलं स्टॉक-क्रयणार्थं च उपयोक्तुं शक्यते of 300 billion yuan, and the loan interest rate is 2.25%, which is even more than the राष्ट्रऋणं अद्यापि न्यूनम् अस्ति।
तृतीयम्, विपण्यां दीर्घकालीनपूञ्जीप्रवेशः, विलयस्य अधिग्रहणस्य च पुनर्गठनस्य समर्थनं, विपण्यमूल्यप्रबन्धनम् इत्यादीनां नीतयः पर्याप्तं प्रगतिम् अकरोत्, भविष्ये प्रासंगिकसमर्थननीतयः प्रवर्तयिष्यन्ते
पूर्वं न कदापि इव नवीननीतिसाधनम्
वित्तीय उद्योगे बहवः जनाः अपि साक्षात्कारेषु अवदन् यत् कालस्य पत्रकारसम्मेलने अप्रत्याशिततमौ मौद्रिकनीतिसाधनौ केन्द्रीयबैङ्कस्य नवनिर्मितौ मौद्रिकनीतिसाधनौ आस्ताम् : प्रतिभूति, निधिः, बीमाकम्पनीनां च प्रस्ताविताः स्वैपसुविधाः तथा च स्टॉकपुनर्क्रयणं, होल्डिङ्ग्स्, तथा पुनर्वित्तपोषणं, येषां अपेक्षितं भवति यत् इदं शेयरबजारस्य कृते स्थिरं नूतनं वित्तीयसमर्थनं प्रदाति, तथा च "बाण्ड्-प्रति बन्धकानां आदान-प्रदानम्" इति पद्धतिं स्वीकुर्वति यत् इदं नूतनं आधारमुद्रां न योजयति, अपितु प्रत्यक्षतया पूंजी-विपण्यं प्रविशति, यत् शेयरबजारस्य स्थिरः स्वस्थः च विकासः।
प्रथमं, प्रतिभूति, निधि, बीमा स्वैप सुविधा योग्यप्रतिभूति, निधि, बीमाकम्पनी च समर्थयति यत् ते केन्द्रीयतः कोषागारबाण्ड्, केन्द्रीयबैङ्कबिलम् इत्यादीनां आदानप्रदानार्थं बाण्ड्, स्टॉक ईटीएफ, सीएसआई ३०० घटक स्टॉक इत्यादीनां सम्पत्तिनां जमानतरूपेण उपयोगं कुर्वन्ति bank अत्यन्तं तरल सम्पत्तिः, यत् धनं प्राप्तुं क्षमतां महत्त्वपूर्णतया वर्धयिष्यति तथा च स्टॉकधारणानि वर्धयिष्यति।
द्वितीयं, स्टॉकपुनर्क्रयणार्थं तथा च होल्डिङ्ग्स्-वृद्ध्यर्थं विशेषपुनर्वित्तपोषणं सूचीकृतकम्पनीनां तथा प्रमुखशेयरधारकाणां कृते ऋणं प्रदातुं बङ्कानां मार्गदर्शनं भवति यत् ते सूचीकृतकम्पनीनां पुनर्क्रयणस्य समर्थनस्य च स्टॉकहोल्डिङ्ग्-वृद्धेः च समर्थनं कुर्वन्ति। केन्द्रीयबैङ्कः बङ्केभ्यः पुनः ऋणं निर्गच्छति, शतप्रतिशतम् वित्तीयसमर्थनं प्रदाति तथा च १.७५% पुनः ऋणव्याजदरं ददाति, अस्य आधारेण बङ्केभ्यः ५० आधारबिन्दुः योजयितुं अनुमतिः अस्ति, यस्य अर्थः अस्ति यत् पुनर्क्रयणऋणस्य, धारणस्य च व्याजदरः वर्धते ऋणं २.२५% अस्ति ।
तृतीयम्, स्वैप-सुविधा प्रत्यक्षतया धनं न ददाति, आधारमुद्रायाः परिमाणं च न विस्तारयिष्यति । प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधा "बाण्ड्-प्रति बाण्ड्-विनिमयस्य" पद्धतिं स्वीकुर्वति, यत् न केवलं गैर-बैङ्क-संस्थानां वित्तपोषण-क्षमतासु सुधारं करोति, अपितु गैर-बैङ्क-संस्थानां कृते प्रत्यक्षतया धनं न प्रदाति, आधारं च न प्रविशति मुद्रा।
केन्द्रीयबैङ्कस्य समीपस्थः एकः व्यक्तिः पत्रकारैः अवदत् यत् स्वैपसुविधायाः कारणात् संस्थायाः पूंजीप्राप्त्यर्थं स्टॉकहोल्डिङ्ग्स् वर्धयितुं च क्षमता महत्त्वपूर्णतया वर्धिता भविष्यति, तथा च स्वैपवित्तपोषणं शेयरबजारे निवेशपर्यन्तं सीमितं भवति, यत् प्रतिभूतीनां स्थिरविपण्यस्य उत्तमतया लाभं प्राप्तुं साहाय्यं करिष्यति , निधिः, बीमाकम्पनयः च प्रभावः।
“एकतः नूतनानि साधनानि शेयरबजारे भागं गृह्णन्तः संस्थाः विद्यमानसम्पत्त्याः पुनरुत्थाने सहायकाः भविष्यन्ति यथा शेयरबजारे महत्त्वपूर्णनिवेशकाः प्रतिभूति, निधिः, बीमाकम्पनयः च केन्द्रीयबैङ्केन प्रदत्तस्य तरलतायाः उपयोगं अधिकसक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति market transactions पुनर्क्रयणं सूचीकृतकम्पनीनां प्रमुखभागधारकाणां च प्रतिफलनम् अपि भवति।" निवेशकानां कृते एकः मार्गः इति नाम्ना नूतनानां मौद्रिकनीतिसाधनानाम् निवेशकानां, विशेषतः लघुमध्यम-आकारस्य निवेशकानां प्रतिफलनस्य कृते अपि अतीव सकारात्मकाः प्रभावाः सन्ति।”.
मध्यमदीर्घकालीननिधिः प्रतीक्षायोग्यः अस्ति
मध्यम-दीर्घकालीननिधिः दीर्घकालीननिवेशचक्रस्य, बृहत्पुञ्जपरिमाणस्य, दृढस्थिरतायाः च कारणेन पूंजीबाजारस्य स्थिरीकरणकर्तृत्वेन गण्यते अस्मिन् समये बीमानिधिनां दीर्घकालीननिवेशस्य प्रायोगिकसुधारस्य विस्तारः भविष्यति यत् निजीप्रतिभूतिनिवेशनिधिस्थापने अन्येषां योग्यबीमासंस्थानां समर्थनं भविष्यति, येन बीमानिधिं दीर्घकालीनइक्विटीं कर्तुं प्रोत्साहयितुं मार्गदर्शनं च कर्तुं मूल्याङ्कनतन्त्रं अनुकूलितं भविष्यति; निवेशाः धनप्रबन्धनकम्पनयः न्यासकम्पनयः च अधिकदीर्घकालीनइक्विटीउत्पादाः निर्गन्तुं प्रोत्साहिताः भविष्यन्ति, इत्यादयः , दीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं नीतीनां श्रृङ्खला अस्ति
"चीनस्य पूंजीबाजारः, विपण्य-उन्मुखस्य कानूनीसुधारस्य च दिशि पालनं कुर्वन्, मध्यम-दीर्घकालीननिधिं प्रवर्तयन्, विलय-अधिग्रहणं तथा पुनर्गठन-उपायान् सक्रियं कृत्वा, तथा च मानकीकरणं कृत्वा पूंजी-बाजारस्य उच्चगुणवत्ता-विकासं संयुक्तरूपेण प्रवर्धयति implementation of market value management." गैलेक्सी सिक्योरिटीजस्य मुख्य अर्थशास्त्री झाङ्ग जुन् सिक्योरिटीज टाइम्स् इत्यस्य संवाददातृणां साक्षात्कारे सः अवदत् यत् उपर्युक्ताः उपायाः न केवलं मार्केट् इत्यस्य समग्रसञ्चालनदक्षतायां सुधारं करिष्यन्ति, अपितु अधिकं ठोसवित्तीयसमर्थनं अपि प्रदास्यन्ति उच्चगुणवत्तायुक्ता आर्थिकविकासाय।
गोल्डमैन् सैच्स् इत्यनेन शोधप्रतिवेदनविश्लेषणं प्रकाशितम्, यत् सूचयति यत् चीनदेशः वास्तविक अर्थव्यवस्थायाः समर्थनार्थं नीतिशिथिलीकरणस्य नूतनं दौरं आरभुं प्रवृत्तः अस्ति। विकासस्य सम्भावनासु सुधारं कर्तुं भविष्ये अधिकानि माङ्गपक्षीय-शिथिलीकरण-उपायानां - विशेषतः राजकोष-शिथिलीकरणस्य - आवश्यकता भवितुम् अर्हति ।
(स्रोतः: सिक्योरिटीज टाइम्स्)