समाचारं

विदेशीयनिवेशकाः बहु दावान् कृतवन्तः, भारतीय-शेयर-बजारः २६,०००-बिन्दु-अङ्कं अतिक्रान्तवान्, परन्तु अद्यापि जोखिमाः सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आशावादी आर्थिकदृष्टिकोणेन, फेडरल रिजर्वस्य ब्याजदरेषु कटौतीभिः च प्रभावितः विदेशीयसम्पदः भारतीयशेयरबाजारे प्रवाहिताः एव आसन्। वर्षस्य आरम्भपर्यन्तं समयरेखां विस्तारयन् निफ्टी ५० सूचकाङ्कः प्रायः १८% वर्धितः अस्ति ।

यद्यपि भारतीयनिर्वाचनस्य परिणामाः अपेक्षायाः न्यूनाः अभवन्, वैश्विकभूराजनीतिकतनावः वर्धितः, नूतनसर्वकारेण घोषितः पूंजीलाभकरयोजना निराशाजनकः च आसीत् तथापि भारतीय अर्थव्यवस्थायाः विकासस्य गतिः अद्यापि सामान्यतया आशावादी अस्ति अन्तर्राष्ट्रीयमुद्राकोषः (imf) पूर्वं भविष्यवाणीं कृतवान् यत् २०२८ तमे वर्षे भारतं विश्वस्य तृतीयबृहत्तम अर्थव्यवस्था भविष्यति ।

तस्मिन् एव काले मोर्गन स्टैन्ले इत्यस्य अगस्तमासस्य नवीनतमत्रिमासिकमूल्यांकनप्रतिवेदने ज्ञातं यत् एमएससीआई इमर्जिंग मार्केट्स् सूचकाङ्के भारतीयशेयरबाजारस्य भारः मेमासे १८.८% आसीत्, यत् इतिहासस्य सर्वोच्चस्तरः आसीत्, तस्मात् १९.८% इत्येव कूर्दितवान्

मोर्गन स्टैन्ले इत्यनेन उक्तं यत् सूचकाङ्कभारस्य वृद्धिः भारतीयशेयरबजारस्य वृद्धिं निर्वाहयति इति प्रमुखं संकेतं भवितुम् अर्हति, तथा च भारतीयसूचीकृतकम्पनीनां फ्लोट्-सुधारः, सापेक्षिक-प्रतिफलनं च वर्धमानम् इत्यादयः मौलिककारकाः अपि योगदानकारकाः भवितुम् अर्हन्ति

फेडरल् रिजर्वस्य तीव्रव्याजदरे कटौतीयाः उत्तेजनेन सह विदेशीयनिवेशस्य उत्साहः गतसप्ताहे चरमपर्यन्तं प्राप्तवान्।

विदेशीयसंस्थागतनिवेशकानां कृते धारितानां भारतीयइक्विटीसम्बद्धानां व्युत्पन्नानाम् मूल्यं शुक्रवासरपर्यन्तं ९.७ खरबरूप्यकाणां (लगभग ११६ अरब डॉलर) अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् इति नवीनतम एजेन्सी-आँकडानां अनुसारम्। तेषु भारतीयसूचकाङ्कस्य वायदाविषये आह्वानसन्धिः ५ लक्षाधिकं यावत् वर्धितः, विशेषतः निफ्टी ५० सूचकाङ्केन सह सम्बद्धाः । समग्रतया, भारतीय-शेयर-बजार-व्युत्पन्नेषु विदेशीय-निवेशकानां तेजी-विनियोग-संसर्गः २०१५ तः सर्वोच्च-स्तरं प्राप्तवान् ।

केचन विश्लेषकाः मन्यन्ते यत् भारतीय-शेयर-बजारः विगत-काले स्थगित-स्थितेः अनन्तरं षष्ठ-त्रिमासे अपि क्रमशः वर्धमानः भविष्यति, विगत-षड्-मासेषु पूंजी-प्रवाहस्य कृते सेप्टेम्बर-मासः सर्वोत्तमः मासः भवितुम् अर्हति

ब्लूमबर्ग्-दत्तांशैः ज्ञायते यत् अस्मिन् त्रैमासिके भारतीय-शेयर-बजारस्य शुद्ध-विदेशीय-क्रयणं ८.५ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तम्, यत् २०२३ तमस्य वर्षस्य मध्यभागात् सर्वोच्चस्तरं भविष्यति इति अपेक्षा अस्ति

भारतीयनिवेशसंस्थायाः सोवरेन ग्लोबलस्य इक्विटीविभागस्य कार्यकारीउपाध्यक्षः अनुजदीक्षितः अवदत् यत्, "एते नवीनतमाः संकेताः सन्ति यत् विदेशीयाः निवेशकाः भारतीयविपण्यविषये सक्रियरूपेण आशावादीः सन्ति तथा च एषा प्रवृत्तिः किञ्चित्कालं यावत् निरन्तरं भविष्यति इति अपेक्षा अस्ति।

परन्तु उच्चमूल्यांकनानि उच्चजोखिमान् आनेतुं बाध्यन्ते भारतीयशेयरबजारस्य मूल्य-उपार्जन-अनुपातः एमएससीआई इमर्जिंग मार्केट्स् सूचकाङ्कस्य द्विगुणं प्राप्तवान् अस्ति।

ब्लूमबर्ग्-नगरस्य आँकडानुसारं निफ्टी ५० आगामिषु १२ मासेषु २५.५ गुणा अर्जनस्य, २३ गुणार्जनस्य च व्यापारं कुर्वन् अस्ति ।

एचएसबीसी इत्यनेन पूर्वं उक्तं यत् भारतीय-शेयर-बजारः सम्प्रति उष्णः अस्ति, परन्तु अद्यापि दश-जोखिमकारकाः सन्ति, यथा निगम-लाभस्य मन्दता, बङ्कानां निक्षेप-अवशोषणस्य कठिनता, निजीक्षेत्रस्य पूंजीव्ययस्य मन्दता, दुर्बल-केन्द्रित-विदेशीय-निवेशः च

निगम-उपार्जनं उदाहरणरूपेण गृहीत्वा भारतीय-समूहानां आकर्षणं बहुधा अर्जनस्य वृद्धेः दृढतायाः उपरि निर्भरं भवति । एच् एसबीसी इत्यनेन दर्शितं यत् द्वितीयत्रिमासे भारतीयकम्पनीनां प्रदर्शनं चिन्ताजनकम् अस्ति, यत्र विगतकेषु वर्षेषु तीव्रवृद्धेः विपरीतम् केवलं द्वि-अङ्कीय-दरेन एव अर्जनं वर्धते।