समाचारं

वाङ्ग हुनिङ्गः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य अध्यक्षसभायाः राष्ट्रियसमितेः अध्यक्षतां कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(समाचारजालम्): १४ तमे सीपीपीसीसी-राष्ट्रीयसमितेः २४ तमे अध्यक्षसभा २४ तमे दिनाङ्के बीजिंगनगरे आयोजिता। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः अध्यक्षः च वाङ्ग हुनिङ्गः अध्यक्षतां कृत्वा भाषणं कृतवान्

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति सम्मेलने महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनायाः सम्यक् अध्ययनं कृत्वा कार्यान्विता अभवत्। वाङ्ग हुनिङ्ग् इत्यनेन उक्तं यत् महासचिवः शी जिनपिङ्गः उत्सवसभायां भागं गृहीत्वा महत्त्वपूर्णं भाषणं कृतवान् सः सीपीपीसीसी इत्यस्य ऐतिहासिकयोगदानस्य विषये उच्चैः उक्तवान्, सीपीपीसीसी इत्यस्य विशिष्टानां चीनीयलक्षणानाम्, महत्त्वपूर्णराजनैतिकलाभानां च विषये गहनतया विस्तरेण उक्तवान्, निरन्तरस्य कृते स्पष्टानि आवश्यकतानि च अग्रे स्थापितवान् विचारणीयप्रजातन्त्रस्य व्यापकस्य बहुस्तरीयस्य च संस्थागतविकासस्य प्रचारः वर्तमानकाले भविष्ये च जनराजनैतिकपरामर्शदातृसम्मेलनस्य कार्यस्य व्यापकव्यवस्थां कुर्वन्तु। महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनायाः गहनः अध्ययनः, प्रचारः, कार्यान्वयनञ्च जनराजनैतिकपरामर्शदातृसम्मेलनस्य प्रमुखं राजनैतिककार्यम् अस्ति, अस्माभिः महासचिवस्य शी जिनपिङ्गस्य सुदृढीकरणे, सुधारणे च महत्त्वपूर्णविचाराः पूर्णतया, सटीकतया, व्यापकतया च अध्ययनं कृत्वा कार्यान्वितुं करणीयम् जनराजनैतिकपरामर्शदातृसम्मेलनस्य कार्यं, तथा च नूतनयुगे नूतनयात्रायां च सीपीपीसीसीकार्यस्य उच्चगुणवत्तायुक्तविकासस्य मार्गदर्शनार्थं प्रवर्धनार्थं च महासचिवः शी जिनपिङ्गेन "दहदशसिद्धान्तान्” दृढतया गृह्णीयुः।

महासचिवस्य शी जिनपिङ्गस्य हाले महत्त्वपूर्णभाषणानां निर्देशानां च अध्ययनस्य कार्यान्वयनस्य च भावना अपि सभायां प्रकटिता। वाङ्ग हुनिङ्ग् इत्यनेन उक्तं यत् राष्ट्रियशिक्षासम्मेलने महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च आवश्यकम् अस्ति, २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य तैनाती आवश्यकतानां कार्यान्वयनार्थं केन्द्रीक्रियितुं सीपीपीसीसी सदस्यान् संगठितं कर्तुं आवश्यकम् व्यापकशिक्षासुधारस्य गहनीकरणस्य विषये, नैतिकचरित्रस्य संवर्धनस्य मौलिककार्यस्य कार्यान्वयनस्य विषये ध्यानं दत्तुं च वयं शिक्षायां शक्तिशालिनः देशस्य निर्माणस्य प्रमुखकार्यस्य विषये गभीरं चिन्तितवन्तः, लक्षितप्रतिकाराः सुझावाः च अग्रे स्थापितवन्तः। पीतनदीबेसिने पारिस्थितिकीसंरक्षणं उच्चगुणवत्तायुक्तविकासं च व्यापकरूपेण प्रवर्धयितुं संगोष्ठ्यां महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च आवश्यकम् अस्ति, नवीनपरिस्थितीनां नूतनानां विषयाणां च परितः कर्तव्यानि सुझावानि च निरन्तरं कर्तुं, तथा च नवीनयुगे पश्चिमक्षेत्रस्य विकासं, पारिस्थितिकीसंरक्षणं, उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं सहायतां कुर्वन्ति गुणवत्ताविकासः। अस्माभिः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य समये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणश्रृङ्खलायाः भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करणीयम्, सार्वजनिककूटनीतिः, जन-जन-कूटनीतिः, चिन्तन-समूह-कूटनीतिः च सक्रियरूपेण भागं ग्रहीतव्यं, तस्य कार्यान्वयनं च करणीयम् | , चीनदेशस्य कथां चीनीयजनप्रजातन्त्रस्य च कथां कथयन्तु।

सभायां संशोधितस्य "सामाजिकस्थितेः जनमतसूचनायाः च प्रतिबिम्बं कर्तुं चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः कार्यविनियमाः" तथा च "चीनीजनराजनैतिकस्य राष्ट्रियसमितेः सामान्यकार्यालयस्य कार्यपरिहाराः" इति समीक्षां कृत्वा अनुमोदनं कृतम् चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः वार्षिकपरामर्शयोजनायाः निर्माणविषये परामर्शदातृसम्मेलनम्।"

चीनीजनराजनैतिकपरामर्शसम्मेलनस्य राष्ट्रियसमितेः उपाध्यक्षः शेन् युएयुए, वाङ्ग योङ्गः, शाओ हाङ्गः, गाओ युन्लोङ्गः च आदानप्रदानभाषणं कृतवन्तः।