समाचारं

डिङ्ग ज़ुएक्सियाङ्ग् २१ तमे चीन-आसियान् एक्स्पो इत्यस्य उद्घाटनसमारोहे भागं गृहीत्वा भाषणं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(समाचारजालम्): सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः राज्यपरिषदः उपप्रधानमन्त्री च डिंग् ज़ुएक्सियाङ्गः 21 तमे चीन-आसियान-एक्सपो-चीन-आसियान-व्यापार-निवेश-शिखर-सम्मेलनस्य उद्घाटनसमारोहे 2019 तमे वर्षे भागं गृहीतवान् नानिङ्ग्, गुआङ्गक्सी इत्यत्र २४ दिनाङ्के प्रातःकाले भाषणं कृतवान् ।

डिङ्ग ज़ुएक्सियाङ्ग् इत्यनेन उक्तं यत् चीन-देशस्य आसियान-देशयोः सुसम्बन्धस्य दीर्घः इतिहासः अस्ति, ते च उत्तमाः प्रतिवेशिनः, सुहृदः, उत्तमाः भागिनः च सन्ति । नवम्बर २०२१ तमे वर्षे राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन शान्तिः, शान्तिः, समृद्धिः, सौन्दर्यं, मैत्री च इति "पञ्चगृहाणि" संयुक्तरूपेण निर्मातुं प्रस्तावः कृतः, आसियानदेशानां नेताभिः सह व्यापकरणनीतिकसाझेदारीस्थापनस्य च संयुक्तरूपेण घोषणा कृता चीन-देशः आसियान-देशः च सर्वदा हस्तेन हस्तेन अग्रे गतवन्तौ, एशिया-प्रशांतक्षेत्रे सहकार्यस्य सफलतमं गतिशीलं च प्रतिरूपं च मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणस्य प्रवर्धनस्य सजीवं उदाहरणं च अभवत्

डिङ्ग ज़ुएक्सियाङ्ग् इत्यनेन दर्शितं यत् चीनदेशः चीनीयशैल्या आधुनिकीकरणेन सह एकस्य सशक्तस्य देशस्य निर्माणस्य तथा च राष्ट्रियकायाकल्पस्य महत्कारणस्य व्यापकरूपेण प्रचारं कुर्वन् अस्ति, येन विश्वे विशालाः अवसराः आगमिष्यन्ति। वयं मित्रता, निष्कपटता, परस्परलाभः समावेशी च इति अवधारणायाः अभ्यासं निरन्तरं कर्तुं, आसियान-देशैः सह व्यावहारिक-सहकार्यं गभीरं कर्तुं, सामरिक-परस्पर-विश्वासं नूतन-उच्चतां यावत् प्रवर्धयितुं, मुक्त-सहकार्यं नूतन-स्तरं प्रति प्रवर्धयितुं, सर्वेषां नूतन-प्रतिमानं निर्मातुं च इच्छुकाः स्मः गोलसंपर्कः, वैज्ञानिक-प्रौद्योगिकी-नवाचार-सहकार्यस्य नूतनक्षेत्राणां विस्तारः, जनानां च संवर्धनं च परस्परं ज्ञातुं परस्परं च परिचयस्य नूतनाः मुख्यविषयाः साझाभविष्यस्य निकटतरस्य चीन-आसियान-समुदायस्य निर्माणे नूतनं अध्यायं लिखिष्यन्ति।

मलेशियादेशस्य प्रधानमन्त्री अनवरः विडियोद्वारा भाषणं कृतवान् ओन्से विसोट्, लाओसस्य उपप्रधानमन्त्री जिजियाओ, वियतनामस्य उपप्रधानमन्त्री वित्तमन्त्री च हू डुक् फुक्, आसियानस्य महासचिवः गाओ जिनहोङ्गः च उद्घाटनसमारोहे भागं गृहीतवन्तः क्रमशः भाषणं च कृतवान् ।

तदनन्तरं डिङ्ग ज़ुएक्सियाङ्ग् इत्यनेन एक्स्पो इत्यस्य उद्घाटनस्य घोषणा कृता, अतिथिभिः सह उद्घाटनं च कृतम् ।

उद्घाटनसमारोहस्य अनन्तरं डिङ्ग ज़ुएक्सियाङ्ग् एक्स्पो प्रदर्शनीभवनं गत्वा प्रदर्शकानां प्रमुखैः सह संवादं कृतवान् ।