समाचारं

फैशन शो इत्यस्य प्राच्यकलासंकल्पनायाः निर्माणं कुर्वन् wu wenbo x hui नीलवर्णीयं "भव्यभ्रमणं" प्रारभते।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर २०२४ स्थानीय समय, मिलान. चीनी वास्तुकारः वू वेन्बो तथा एचयूआई ब्राण्ड् संस्थापकः सुश्री झाओ हुइझोउ इत्यनेन संयुक्तरूपेण २०२५ तमस्य वर्षस्य एसएस मिलान फैशन वीक शो इत्यस्मिन् नीलविषयकं महिलानां "ग्रांड् टूर्" इति कार्यक्रमः प्रस्तुतः फैशनप्रदर्शनस्य प्राच्यकलासंकल्पना, आश्चर्यजनकसीमापारसहकारेण सह, विशिष्टप्राच्यसाहित्यिककलावातावरणेन सह रहस्यमयः नीलकाल्पनिकः मिराण्डानगरस्य विज्ञानप्रौद्योगिकीसंग्रहालये लियोनार्डो दा विन्चीसङ्ग्रहालये जन्म प्राप्नोत्

वू वेन्बो इत्यस्य रचनात्मकसंकल्पना मसौदा

वास्तुकारः वु वेन्बो सर्वदा मन्यते यत् संस्कृतिः सृष्टेः चालकशक्तिः अस्ति सः "स्थानीयतां" "अन्तर्राष्ट्रीयकरणं" च एकीकृत्य टकरावयति, फैशनस्य मृदुतां वास्तुकलायां कठोरतायां च संयोजयति, तथा च प्रभावीरूपेण पूर्वं पश्चिमं च स्वस्य अद्वितीयेन सह सम्बध्दयति कलात्मकदृष्टिः, विचित्रता विश्वे प्रफुल्लिता अस्ति।

विगतदशवर्षेषु वु वेन्बो एकः प्रमुखः युवा अभवत् यः सार्वजनिकवास्तुकलाक्षेत्रे स्वस्य उपलब्धीनां कृते अनेके अन्तर्राष्ट्रीय-घरेलुपुरस्कारान् प्राप्तवान् संस्थापनम्" इति । डिजाइनस्य अतिरिक्तं सः स्वस्य उत्तमचित्रपाण्डुलिपिनां कृते प्रसिद्धः अस्ति, येन कलायाः सीमापार-रचनात्मकक्षेत्रे तस्य प्रसिद्धिः प्रभावः च अभवत्

वु वेन्बो इत्यस्य डिजाइनस्य अन्वेषणं प्रायः स्थानीयसांस्कृतिकसंशोधनं गहनं आध्यात्मिकं अन्वेषणं च भवति यत् “अन्तरिक्षं केवलं बहुपक्षीयसंरचना नास्ति, अपितु डिजाइनरस्य उपयोक्तृणां च मध्ये निर्विघ्नसञ्चारः भवति कालाय समर्पितं कार्यं अपि” इति । यथा यथा वु वेन्बो सीमापारस्य मार्गे अधिकं गच्छति, यत्र "शंघाई डिजाइन सप्ताहस्य कृते कलास्थापनानाम् निर्माणं" सहितं, डिजाइनप्रतियोगितानां न्यायाधीशरूपेण कार्यं, फैशनसप्ताहस्य उद्घाटनप्रदर्शनस्य डिजाइनं इत्यादि, "पारस्य" श्रृङ्खला -सीमानाटकैः" वु वेन्बो वास्तुकलातः परं विलक्षणविचारानाम् साक्षात्कारं कृतवान् अस्ति तथा च स्वस्य कृतीः सम्पूर्णविश्वं प्रति आनयति।

झाओ हुइझोउ एक्स वू वेनबो

डिजाइनस्य आरम्भे वु वेन्बो इत्यनेन लियोनार्डो दा विन्ची विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयस्य वास्तु-इतिहासस्य माध्यमेन सावधानीपूर्वकं पठितं तथा च अस्मिन् वर्षे एच्.यू.आई.-ब्राण्डस्य मूलव्यञ्जनस्य गहनबोधः आसीत् यतः संस्थापकः झाओ हुइझोउ hui2025ss इत्यस्य विषयस्य प्रेरणाम् अन्विष्यमाणः आसीत्, तथा च सः भाग्यशाली अभवत् यत् सः गुइझोउ-पर्वतानां गहनेभ्यः आगतः हस्तस्मृति-सङ्ग्रहालयस्य संस्थापकं वाङ्ग् जिओमेइ इत्यनेन सह मिलितवान् एतयोः महिलायोः निर्मितेन रहस्यमयी पारम्परिकः प्राच्यमुद्रण-रञ्जन-प्रौद्योगिक्याः कारणात् वु वेन्बो-महोदयाय विश्वे महिलानां भव्ययात्राणां कथाः अधिकं अवगत्य अस्य डिजाइनस्य वर्णः नीलवर्णः इति चिनोति स्म

नीलः समुद्रस्य आकाशस्य च वर्णः विशालतां, गभीरताम्, शान्तिं च प्रतिनिधियति । पारम्परिकाः स्त्रियः युगपर्यन्तं आकांक्षमाणाः संसारः एव, अधुना विश्वे स्वतन्त्राः स्त्रियः दृष्टवन्तः सुन्दराः दृश्याः अपि

शो डिजाइनस्य दृष्ट्या वु वेन्बो महोदयः शो इत्यस्य कलास्थापनानाम् मुख्यसामग्रीरूपेण एचयूआई ब्राण्ड् इत्यनेन विशेषतया उत्पादितैः जातीयप्रतिमानैः सह मुद्रितानां स्थायिवस्त्राणां उपयोगं कृतवान्, येन उष्णवर्णीयभवनानि शीतवर्णीयवस्त्रैः सह तीक्ष्णविपरीततां निर्मातुं शक्नुवन्ति स्म . मृदुनीलवस्त्रं पारम्परिकं इटालियनकठोरवास्तुरूपे मृदु-अन्तरफलकं स्थापयति, सामग्रीपरिवर्तनस्य माध्यमेन कठोरता-मृदुतायाः संलयनं भवति . "पर्यटनं स्त्रीशक्तिश्च" इति व्याख्या ।

तदतिरिक्तं वु वेन्बो इत्यनेन विशेषतया एकं सूर्ययन्त्रमपि डिजाइनं कृतम् यत् "ग्रांड् टूर्" शो इत्यस्य कृते मानवीयभावनायाः टोटेमस्य प्रतीकं भवति, आरम्भबिन्दुतः अन्त्यपर्यन्तं, एतत् अग्रे गमनमार्गे महिलानां "कठोरता, मृदुता च" आध्यात्मिकताम् अभिव्यञ्जयति , तथा च एकस्मिन् समये अपि सम्यक् पट्टिकास्थाने आभासीवास्तविकतायाः वातावरणं निर्मायताम्।

सेट् दृश्य

भवनस्य उपरि कृष्णधातुस्य ऊर्ध्वाधरपट्टिकानां उपयोगः विशेषतया लहरितत्रिविमवक्रपृष्ठस्य निर्माणार्थं भवति the semi-open part of the cloister वायुः अन्तरिक्षे "रोलिंग वेव" गतिशीलतां निर्माति । तस्मिन् एव काले नील-धूसर-भूमौ तरङ्ग-सदृश-बनावट-प्रभावे मलिनं कर्तुं शक्नोति, यथा समुद्रपृष्ठात् प्रकाशस्य गमनानन्तरं गहने समुद्रतलस्य उपरि अवशिष्टः मन्दः प्रकाशः यथा यथा उपरितनवस्त्रं डुलति तथा तथा समुद्रतलस्य उपरि तरङ्गाः इव भूमौ गतिशीलछायापरिवर्तनानि निर्मीयन्ते ।

बृहत् शो दृश्यम्

शो-दिने नीलवर्णीयं चलरेखां अनुसृत्य संग्रहालयस्य हरित-आन्तरिक-प्राङ्गणं प्रति मॉडल्-जनाः आकाश-समुद्रयोः मध्ये यात्रां प्रारभन्ते इव आसन् दृश्यपृथक्करणस्य अस्याः वास्तुकलापद्धत्या दृश्ये प्रेक्षकाः सर्वे आश्चर्यचकिताः अभवन्, या सम्पूर्णस्य शो इत्यस्य छतस्य भूमौ च अन्तरफलकद्वयं चतुराईपूर्वकं परिवेष्ट्य सर्वथा भिन्नौ स्थानिकवातावरणद्वयं निर्मितवती अन्तः वास्तुकला, वस्त्रं च सम्यक् मिश्रयन्ति, प्राच्यस्त्रीणां सौम्यतां, दृढतां, लालित्यं, बलं च संयुक्तरूपेण व्याख्यायन्ते । अन्तरिक्षात् बहिः एतत् न केवलं फैशनप्रदर्शनम्, अपितु द्वयोः कलात्मकभाषायोः टकरावः अपि अस्ति, येन जनाः पूर्वीयसौन्दर्यशास्त्रस्य गहनतां, महिलायाः जागरणानन्तरं "तरङ्गानाम् उपरि सवारः सूर्यस्य अनुसरणं च" इति अनन्तं आकर्षणं च अनुभवितुं शक्नुवन्ति शक्ति। समग्रं प्रस्तुतिः पारम्परिकस्य चीनीयस्य मुक्तहस्तस्य परिदृश्यचित्रणस्य रोल इव अस्ति, यत् बाह्य इटालियनवास्तुसौन्दर्यशास्त्रेण सह द्वयोः संस्कृतियोः मध्ये संवादं निर्माति।

"द ग्राण्ड् टूर्" इत्यस्य सम्यक् समाप्तिः निःसंदेहं विश्वफैशनमञ्चे चीनीयडिजाइनस्य चीनीयकथानां च अन्यः सांस्कृतिकः अभ्यासः अस्ति । झाओ हुइझोउ इत्यनेन उक्तं यत्, “भविष्यत्काले एचयूआई नवीनतायाः उत्तराधिकारस्य च अवधारणानां समर्थनं निरन्तरं करिष्यति, फैशनस्य संस्कृतिस्य च एकीकरणस्य अन्वेषणं निरन्तरं करिष्यति, अधिकपरम्परागतशिल्पानां सांस्कृतिकतत्त्वानां च फैशनडिजाइनमध्ये अधिक उत्कृष्टकलाकारैः डिजाइनरैः च सहकार्यं कृत्वा एकीकृतं करिष्यति .वैश्विकग्राहकानाम् कृते अधिकानि अद्वितीयफैशनकार्यं आनयन्” इति ।

अस्मिन् सीमापार-निर्माणे वु वेन्बो इत्यनेन शो इत्यस्य उपयोगः कलात्मकसन्दर्भरूपेण कृतः यदा भव्यवस्त्रधारिणः आदर्शाः "आकाशस्य समुद्रस्य च मध्ये" नीलवर्णस्य माध्यमेन गच्छन्ति स्म, तदा ते एकस्मिन् समये कालस्य अन्तरिक्षस्य च यात्रां कृतवन्तः इव आसन् मिलानस्य ऐतिहासिकभवनेषु प्राच्यसंस्कृतेः निहितार्थं शक्तिं च सजीवरूपेण प्रदर्शयति, येन २०२५एसएस मिलानफैशनसप्ताहे अविस्मरणीयं आश्चर्यजनकं च भवति

प्रतिवेदन/प्रतिक्रिया