समाचारं

सिन्हुआ सूचकाङ्कः |.दक्षिणपूर्व एशियायाः उत्पादनक्षेत्रेषु प्रचण्डवृष्टिः निरन्तरं भवति इति कारणेन प्राकृतिकरबरस्य मूल्येषु तीव्रवृद्धिः भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ वित्त, बीजिंग, २४ सितम्बर (जी चाओ) सिन्हुआ सूचकाङ्केन निरीक्षितः प्राकृतिकरबरमूल्यसूचकाङ्कः दर्शयति यत् १० सितम्बर् तः २३ सितम्बरपर्यन्तं प्राकृतिकरबरस्य मूल्ये तीव्रवृद्धिः अभवत्।
२३ सितम्बरपर्यन्तं मानकरबरस्य मूल्यसूचकाङ्कः (tsr20) १२६०.८२ बिन्दुषु आसीत्, यत् पूर्वविमोचनदिनाङ्कात् (९ सितम्बर्, अधः समानम्) ३.७७% वृद्धिः अभवत्; १३१५.७७ अंकाः, पूर्वमासात् ५.८८ % वृद्धिः ।
प्राकृतिक रबर मूल्य सूचकांक संचालन चार्ट
दत्तांशस्रोतः : सिन्हुआ अनुक्रमणिका
मूल्यस्य दृष्ट्या मानकगोंदस्य मिश्रितगोंदस्य च औसतमूल्येषु महती वृद्धिः अभवत् । मानकरबरस्य (tsr20) औसतमूल्यं 1869.30-1898.65 अमेरिकीडॉलर/टनपर्यन्तं उतार-चढावः भवति;
आपूर्तिपक्षे दक्षिणपूर्व एशियायाः केषुचित् उत्पादनक्षेत्रेषु अत्यधिकवृष्टिः निरन्तरं भवति, वियतनाम, दक्षिणथाईलैण्ड्, दक्षिणपश्चिमकम्बोडिया इत्यादिषु क्षेत्रेषु अत्यधिकवृष्टिः भवति, येन रबरस्य टैपिंगकार्यस्य विकासः प्रभावितः भवति तथा च कच्चामालस्य मूल्यं उच्चस्तरं निरन्तरं प्रचलति
माङ्गपक्षे टायरकम्पनीनां क्षमतायाः उपयोगस्य दरः किञ्चित् न्यूनः अभवत् । longzhong सूचना आँकडा दर्शयति यत् 19 सितम्बरपर्यन्तं चीनस्य सर्व-इस्पात-टायर-नमूना-कम्पनीनां क्षमता-उपयोग-दरः 60.18% आसीत्, यत् मासे 1.90 प्रतिशत-बिन्दुः न्यूनः आसीत् तथा च 5.12 प्रतिशत-बिन्दुः वर्षे वर्षे अर्ध-इस्पात-टायर-नमूना-कम्पनीषु ७९.६६%, मासे मासे ०.२६ प्रतिशताङ्केन न्यूनता, वर्षे वर्षे ०.५८ प्रतिशताङ्केन च वृद्धिः अभवत् । लॉन्ग्झोङ्ग इन्फॉर्मेशन इत्यस्य वरिष्ठः विश्लेषकः ली झी इत्यस्य मतं यत् अयं सप्ताहः मध्यशरदमहोत्सवस्य अवकाशस्य सङ्गमेन भवति, तथा च कतिपयैः कम्पनयः एकं दिवसं वा अवकाशस्य व्यवस्थां कृतवन्तः, येन समग्रनमूनाकम्पनीनां क्षमतायाः उपयोगस्य दरं किञ्चित् न्यूनीकृतम् अस्ति। "राष्ट्रीयदिवसस्य" पूर्वं अधिकांशकम्पनीनां किञ्चित् सूचीं आरक्षितुं स्थिरं उत्पादनकार्यक्रमः आसीत्, समग्ररूपेण प्रेषणप्रदर्शनं च औसतम् आसीत् ।
वाहनस्य दृष्ट्या यात्रीकारसङ्घस्य आँकडानुसारं सितम्बरमासस्य प्रथमदिनात् १५ दिनाङ्कपर्यन्तं यात्रीकारविपण्ये ८२८,००० यूनिट् खुदराविक्रयः अभवत्, वर्षे वर्षे १८% वृद्धिः, मासे मासे १२% वृद्धिः च अभवत् । .अस्मिन् वर्षे आरम्भात् कुलम् १४.२९३ मिलियन यूनिट् विक्रीतम्, यत् वर्षे वर्षे ३% वृद्धिः अभवत्; ९% इत्यस्य मासे च ४५% वृद्धिः अभवत् ।
व्यापकविश्लेषणेन ज्ञायते यत् प्राकृतिककारकाणां वर्तमानकाले रबरस्य मूल्येषु अधिकः प्रभावः भवति, तथा च यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा विपण्यभावना दुर्बलाः भवन्ति, प्राकृतिकरबरस्य मूल्येषु च न्यूनता भवति
प्राकृतिकरबरमूल्यसूचकाङ्कस्य संचालनं चीन आर्थिकसूचनासेवायाः सहायककम्पनी सिन्हुआ सूचकाङ्कसंशोधनसंस्थायाः कृते भवति अस्मिन् सूचकाङ्के चत्वारः उपसूचकाङ्काः सन्ति : मानकरबरः (tsr20), मिश्रितः रबरः (20#), सान्द्रः लेटेक्सः, प्राकृतिकरबरलेटेक्सः च . सूचकाङ्कः प्रत्येकं कार्यदिने अद्यतनं भवति, नमूनाक्षेत्रं च मम देशे हैनान्, युन्नान् च, तथैव थाईलैण्ड्, इन्डोनेशिया, मलेशिया च आच्छादयति ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया