समाचारं

वकीलः कथयति यत् मञ्चः तेषां लंगरानाम् दण्डं न ददाति ये तान् पर्याप्तं वञ्चयन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के नकलीविरोधी ब्लोगरः नकली-अन्तर्जाल-प्रसिद्धस्य "डोङ्गबेई युजी" इत्यस्य विरुद्धं युद्धं कर्तुं आगतः इति वार्ता ध्यानं आकर्षितवती नकलीविरोधी ब्लोगरः "दावा" इत्यनेन सार्वजनिकरूपेण क्रोधेन "पूर्वोत्तरवर्षा भगिनी" इत्यस्य लाइव प्रसारणकक्षे विक्रीयमाणस्य मधुर आलू वर्मिसेली इत्यस्य आलोचना कृता, यस्मिन् मधुर आलू नास्ति, अपितु केवलं कसावा एव भवति। २४ सितम्बर् दिनाङ्के लिओनिङ्ग-प्रान्तस्य चाओयाङ्ग-नगरस्य चाओयाङ्ग-मण्डलस्य मार्केट्-परिवेक्षण-प्रशासन-ब्यूरो-इत्यस्य कर्मचारिभिः पत्रकारैः उक्तं यत् तेषां अन्वेषणे हस्तक्षेपः कृतः इति

क्षमायाचनां कुर्वन्तु, क्षतिपूर्तिं कुर्वन्तु वा किञ्चित्कालं यावत् प्रतिबन्धं अपि कुर्वन्तु, ततः पुनः आगच्छन्तु? केचन नेटिजनाः प्रश्नं कृतवन्तः यत् “अन्तर्जालप्रसिद्धानां विशेषतः केषाञ्चन प्रमुखानां एंकराणां कृते त्रुटिं कर्तुं व्ययः अतीव न्यूनः नास्ति वा?”

"सम्प्रति मञ्चस्य एंकरस्य दण्डः पर्याप्तः नास्ति।" एकदा एंकरद्वारा प्रचारितेषु उत्पादेषु गुणवत्तासमस्याः अथवा मिथ्याप्रचाराः भवन्ति तदा मञ्चेन उपायाः करणीयाः, यथा सम्बद्धानां उत्पादानाम् विडियो अपसारयितुं, मालवाहनस्य अधिकारं प्रतिबन्धयितुं, यातायातसमर्थनं न्यूनीकर्तुं, अथवा तेषां लाइवप्रसारणयोग्यतां स्थगयितुं अपि एतादृशः दण्डः न केवलं उल्लङ्घनस्य पुनरावृत्तिं न्यूनीकर्तुं शक्नोति, अपितु लंगरस्य उत्तरदायित्वस्य भावः अपि वर्धयितुं शक्नोति । वू डी इत्यनेन उक्तं यत् येषां लंगरानाम् "पलटनस्य" इतिहासः अस्ति, तेषां कृते मञ्चः यातायातस्य प्रचारस्य च प्रतिबन्धान् निर्धारयितुं शक्नोति, तेषां प्रचारितानां उत्पादानाम् समीक्षां वर्धयितुं च शक्नोति। तस्मिन् एव काले तृतीयपक्षीयगुणवत्तामूल्यांकनसंस्थायाः परिचयं कृत्वा वयं समस्याग्रस्तानां उत्पादानाम् विपण्यप्रवेशं परिहरितुं न्यूनीकर्तुं च प्रमुखैः लंगरैः आनयितानां उत्पादानाम् पूर्वपरीक्षणं कुर्मः।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य विधिविद्यालये प्राध्यापिका सु हाओपेङ्ग इत्यस्य मतं यत् नियामकप्रधिकारिभिः श्रेणीबद्धं पर्यवेक्षणप्रतिरूपं स्वीकृत्य शीर्ष-लंगरेषु ध्यानं दातव्यम् शीर्ष-लंगरानाम् अवैधव्यवहारस्य कृते विविधाः दण्डाः, प्रतिबन्धात्मकाः उपायाः च स्वीक्रियन्ते, यथा यातायातप्रतिबन्धः, प्रसारणप्रतिबन्धः इत्यादयः, "चेतावनीरूपेण कार्यं कर्तुं एकं मारयितुं" अपि

चीनस्य रेन्मिन् विश्वविद्यालयस्य विधिविद्यालयस्य सहायकप्रोफेसरः हुआङ्ग यिन्सु इत्यनेन सुझावः दत्तः यत् प्रासंगिकविभागैः लाइव स्ट्रीमिंग उद्योगस्य कृते कानूनानां नियमानाञ्च निर्माणं सुधारणं च त्वरितं कर्तव्यं, एंकरस्य, मञ्चानां, व्यापारिणां इत्यादीनां कानूनी दायित्वं दायित्वं च स्पष्टीकर्तव्यम् पक्षेभ्यः, तथा च नियामकप्राधिकारिभ्यः कानूनप्रवर्तनार्थं स्पष्टं आधारं प्रदास्यति। सम्पूर्णशृङ्खलायां मालम् आनयन्तः लंगराः कानूनीदायित्वस्य उपरि "कठिनशापः" आरोपयितुं आवश्यकम् । मालस्य लाइव-प्रवाहस्य सम्पूर्ण-प्रक्रियायाः पर्यवेक्षणं उत्पादचयनं, लाइव-प्रसारण-सामग्री, विक्रय-उत्तर-सेवा इत्यादीनि लिङ्कानि च समाविष्टानि सम्पूर्ण-शृङ्खलायाः कानूनी उत्तरदायित्वस्य स्थापनायाः माध्यमेन सुदृढां कर्तव्या, येन " मालस्य पलटनम्" इति । "कानूनी-लालरेखा-परिचयस्य विषये एकतः विज्ञापन-समर्थनस्य संयुक्तं अनेकं च दायित्वं स्पष्टीकर्तुं आवश्यकम्। लाइव-प्रसारण-प्रक्रियायाः समये यदि एंकरः मिथ्या-प्रचारं करोति वा उत्पादस्य प्रभावं अतिशयोक्तिं करोति वा, तर्हि परिणामः भवति उपभोक्तृअधिकारं हितं च क्षतिं करोति, सः कानूनानुसारं विज्ञापनसमर्थनस्य संयुक्तं अनेकं च दायित्वं वहति तथा च प्रतिस्थापनस्य, प्रतिगमनस्य, भुगतानस्य वापसीस्य, हानिस्य क्षतिपूर्तिस्य च नागरिकदायित्वं, हुआङ्ग यिन्सु इत्यनेन उक्तं यत्, लंगरानाम् आवश्यकता वर्तते उत्पादानाम् अनुशंसायां सूचनानां प्रामाणिकता सटीकता च सुनिश्चितं कर्तुं तथा च उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं उपभोक्तृणां प्रति उत्तरदायीत्वं च अन्त्यपर्यन्तं।

सः अग्रे उल्लेखितवान् यत् अस्माभिः लाइव प्रसारणवितरणार्थं उद्योगसङ्घस्य अथवा संस्थानां स्थापनां प्रवर्धनीया, उद्योगस्य आत्म-अनुशासनप्रबन्धनं सुदृढं कर्तव्यम्, उद्योगस्य मानकानि मानदण्डानि च निर्मातव्यानि, कानूनानां, विनियमानाम्, उद्योगस्य मानदण्डानां च सचेततया पालनार्थं लंगरानाम्, मञ्चानां च मार्गदर्शनं करणीयम्, तथा च... मालैः सह शीर्ष-लंगरानाम् "पलटने" अराजकता उपभोक्तृणां वैध-अधिकारस्य हितस्य च अधिकं रक्षणं करोति तथा च लाइव-स्ट्रीमिंग-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्धयति।