समाचारं

"अर्ध-बालरोगचिकित्सकाः" कौशलप्रतियोगितायां प्रतिस्पर्धां कुर्वन्ति! बालरोगस्नातकछात्राणां कृते प्रथमा राष्ट्रियचिकित्साकौशलप्रतियोगिता नानजिङ्गचिकित्साविश्वविद्यालये आयोजिता

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथं उत्तमः बालरोगचिकित्सकः भवितुम् अर्हति ? २२ सितम्बर् दिनाङ्के नानजिंग् चिकित्साविश्वविद्यालये प्रथमा राष्ट्रियबालरोगचिकित्सास्नातकोत्तरचिकित्सकौशलप्रतियोगिता आयोजिता, यत्र देशस्य १७ शिक्षणविश्वविद्यालयानाम्, चिकित्साएककानां च ५१ "अर्धबालरोगचिकित्सकाः" भयंकरकौशलप्रतियोगितायां प्रतिस्पर्धां कृतवन्तः

संवाददाता ज्ञातवान् यत् एषा प्रतियोगिता चीनबालरोगविकासगठबन्धनेन (cpda) प्रायोजिता अस्ति तथा च बालरोगचिकित्साविद्यालयः, नानजिंगचिकित्साविश्वविद्यालयस्य सम्बद्धबालचिकित्सालये, चिकित्सासिमुलेशनशिक्षाकेन्द्रेण च आयोजितः अस्ति। उल्लेखनीयं यत् अस्मिन् स्पर्धायां उच्चा “सुवर्णसामग्री”, भयंकरः स्पर्धा, अनेके विशेषज्ञाः च सन्ति प्रतियोगिनः पेकिङ्ग् विश्वविद्यालयस्य प्रथमचिकित्सालये बालचिकित्साकेन्द्रात्, चोङ्गकिंग् चिकित्साविश्वविद्यालयेन सह सम्बद्धात् बालचिकित्सालयात्, फुडानविश्वविद्यालयेन सह सम्बद्धात् बालचिकित्सालयात्, सम्बद्धात् च आगच्छन्ति नानजिंग-चिकित्सा-विश्वविद्यालयं, राजधानी-चिकित्सा-विश्वविद्यालयेन सह सम्बद्धं बीजिंग-बाल-अस्पतालं, झेजियांग-विश्वविद्यालय-चिकित्साविद्यालयेन सह सम्बद्धं बाल-अस्पतालं च अन्येषु राष्ट्रिय-प्रसिद्धेषु विश्वविद्यालयेषु चिकित्सा-इकायेषु च।

"बालरोगविज्ञानस्य स्नातकछात्राः भवन्तः भविष्ये बालरोगचिकित्साक्षेत्रस्य मेरुदण्डः सन्ति तथा च बालस्वास्थ्यस्य रक्षणस्य बालरोगविज्ञानस्य विकासस्य प्रवर्धनस्य च महत्त्वपूर्णं कार्यं स्कन्धे वहन्ति इति नानजिंगचिकित्साविश्वविद्यालयस्य उपाध्यक्षः फेङ्ग फेङ्गः मासे सूचितवान् his speech that pediatrics is a field full of challenges and उत्तरदायित्वस्य कारणं, स्पर्धायां, न केवलं कौशलस्य स्पर्धा, अपितु सामूहिककार्यस्य संचारकौशलस्य च परीक्षा अपि अस्ति। "यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् भविष्ये चिकित्साकार्य्ये प्रत्येकस्य बालकस्य विनयेन सावधानी च कथं व्यवहारः करणीयः, तथा च प्रत्येकस्य बालकस्य उपचारार्थं अस्माकं ठोसव्यावसायिककौशलस्य उपयोगः करणीयः।

दिवसस्य स्पर्धा प्रारम्भिकपरिक्रमेषु अन्तिमपक्षेषु च विभक्तवती आसीत्, यत्र प्रत्येकस्य स्टेशनस्य कृते ८ तः १० निमेषपर्यन्तं समयसीमा आसीत्, यत्र चिकित्सा-इतिहास-संग्रहणं, शारीरिक-परीक्षा, सहायक-परीक्षा च आसीत् परीक्षाव्याख्या, चिकित्सादस्तावेजलेखनं, निदानं उपचारचिन्तनं, आन्तरिकचिकित्साशल्यक्रिया, तथा शल्यक्रिया, यत्र काठस्य पंचरः, अस्थिमज्जाविच्छेदनं, सिवनीनिष्कासनं, श्वासनली-इन्टुबेशनं, जठर-प्रक्षालनं इत्यादयः सन्ति, तेषां व्यावहारिककौशलस्य परीक्षणं कृतम् प्रतियोगिनः, तथा च सर्वाधिकं स्कोरं प्राप्तवन्तः ६ दलाः अन्तिमपक्षे प्रविष्टाः ।

"अन्तिम-क्रीडासु परिदृश्य-अनुकरणस्य उपयोगः भवति यत् नैदानिक-निदानं चिकित्सा-चिन्तनं च, नैदानिक-विश्लेषणं निर्णय-निर्माण-क्षमतां, तथा च वास्तविक-वैद्य-रोगी-स्थितीनां अनुकरणं कृत्वा चिकित्सक-रोगी-सञ्चार-कौशलं पूर्णतया प्रतिबिम्बयति, तथा च 'अर्ध-चिकित्सकानाम् नैदानिक-स्तरं व्यापकं गुणवत्तां च प्रदर्शयति ' सर्वतोमुखेन बहुकोणेन च।" बालरोगविज्ञानविद्यालयस्य उपनिदेशकः नानजिङ्ग-चिकित्साविश्वविद्यालयः ताङ्ग वेइबिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् यदा एते खिलाडयः भविष्ये यथार्थतया चिकित्सा-चिकित्सा-पदे प्रविशन्ति तदा तेषां प्रत्येकं चालनं तस्मिन् एव भवितुमर्हति स्थानं सटीकं च, येन बालकाः शीघ्रमेव चिकित्सायाः कष्टप्रदं चरणं गत्वा चिकित्सालक्ष्याणि प्राप्तुं शक्नुवन्ति .

चीनी बालचिकित्सागठबन्धनस्य महासचिवः झाङ्ग चोङ्गफान् इत्यनेन आशा प्रकटिता यत् अस्याः प्रतियोगितायाः माध्यमेन प्रतियोगिनां मध्ये संचारः सहकार्यं च वर्धते, सहकार्यस्य भावनायाः संवर्धनं भविष्यति, समग्रनिदानस्य चिकित्सास्तरस्य च सुधारः भविष्यति, तथा च... बालरोगविज्ञानस्य स्नातकोत्तरप्रतिभाप्रशिक्षणस्य गुणवत्तायां प्रभावीरूपेण सुधारः भविष्यति। "भविष्यत्काले एआइ-युगस्य आगमनादिकं चिकित्साशिक्षणं कियत् अपि सुधारितं भवतु, चिकित्साकौशलस्य मूलभूतकौशलं परिवर्तयितुं न शक्यते।"

(स्रोतः : याङ्गत्ज़े इवनिङ्ग् न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया