समाचारं

विज्ञानशिक्षायाः विषये वदन् चोङ्गकिंगनगरस्य ९ मध्यविद्यालयाः भारतस्य ९ मध्यविद्यालयैः सह अन्तरविद्यालयसहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के चीन (चोङ्गकिंग)-भारत-मध्यविद्यालय-प्रधानाध्यापकानाम् आदान-प्रदान-संगोष्ठी, अन्तर-विद्यालय-सहकार-सम्झौते हस्ताक्षर-समारोहः च चोङ्गकिंग-नम्बर-८ मध्यविद्यालये होङ्गफान्-मध्यविद्यालये आयोजितः चोङ्गकिंग्-नगरस्य नव-विद्यालयाः भारतस्य नव-विद्यालयैः सह मैत्रीपूर्ण-सहकार-सम्बन्धं स्थापयितुं अन्तर-विद्यालय-सहकार-सम्झौतेषु हस्ताक्षरं कृतवन्तः ।
▲हस्ताक्षरसमारोहस्य दृश्यम्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
अन्तर्विद्यालयसहकारसम्झौतेनुसारं चोङ्गकिंग नम्बर ८ मध्यविद्यालयः होङ्गफान् मध्यविद्यालयः, चोङ्गकिंग नम्बर ३७ मध्यविद्यालयः, चोङ्गकिंग लिआङ्गजियाङ्गमध्यविद्यालयः, भारतस्य गुड़गांवशिवनादारविद्यालयः, नोएडा मिलेनियमविद्यालयः, नईदिल्ली हयासिन्थः च सहितं ९ विद्यालयाः अन्तर्राष्ट्रीयविद्यालयसहिताः विद्यालयाः विज्ञानप्रौद्योगिक्याः, कलासंस्कृतेः अन्यक्षेत्रेषु आदानप्रदानं सुदृढं करिष्यन्ति, सांस्कृतिकविनिमयद्वारा, शिक्षकाणां छात्राणां च परस्परं भ्रमणद्वारा उभयपक्षस्य शैक्षिकउपक्रमानाम् विकासं च प्रवर्धयिष्यन्ति।
आयोजने उभयपक्षस्य विद्यालयाः विज्ञानशिक्षायाः परितः मुख्यभाषणं दत्तवन्तः, विज्ञानशिक्षणे स्वस्वमूल्यानि अनुभवानि फलप्रदानि च परिणामानि च साझां कृतवन्तः। चोङ्गकिंग् क्रमाङ्क-८ मध्यविद्यालयस्य होङ्गफान्-मध्यविद्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अन्तर-विद्यालय-आदान-प्रदानेन न केवलं विद्यालय-विज्ञान-शिक्षायां नूतन-जीवनशक्तिः प्रविष्टा भवितुम् अर्हति, अपितु परस्परं उन्नत-शैक्षिक-अवधारणानां शैक्षिक-अनुभवानाम् आदान-प्रदानं अपि कर्तुं शक्यते |.
नगरीयशिक्षाआयोगस्य उपनिदेशकः जियांग पेङ्गः अवदत् यत् भारतीयप्रधानप्रतिनिधिमण्डलस्य भ्रमणेन द्वयोः पक्षयोः मध्ये अन्तरविद्यालयविनिमयस्य प्रभावीरूपेण प्रवर्धनं भविष्यति तथा च व्यापकस्य गहनस्य च आदानप्रदानस्य आधारः स्थापितः भविष्यति। आशास्ति यत् द्वयोः विद्यालययोः एतत् हस्ताक्षर-आदान-प्रदान-कार्यक्रमं निरन्तरं आदान-प्रदानं सहकार्यं च गहनं कर्तुं, परस्परं सम्मानं कर्तुं, परस्परं शिक्षितुं, साधारणविकासं प्राप्तुं च मिलित्वा कार्यं कर्तुं अवसररूपेण गृह्णीयात् |.
प्रतिवेदन/प्रतिक्रिया