समाचारं

asml, न अनुकूलम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं मोर्गन स्टैन्ले इत्यनेन एएसएमएल-समूहस्य उपरि स्वस्य रेटिंग् अतिभारात् समानभारं यावत् समायोजितं तथा च लक्ष्यमूल्यं पूर्वस्य ९२५.०० यूरोतः ८००.०० यूरो यावत् न्यूनीकृतम्

निवेशसंस्थायाः टिप्पणी अस्ति यत् यूरोपीय-अर्धचालक-पूञ्जी-उपकरण-उद्योगे व्ययस्य मन्दता सहितं मुखवायुः भवितुम् अर्हति, यत् २०२५ तमे वर्षे २०२६ तमे वर्षे च एएसएमएल-संस्थायाः अर्जनस्य वृद्धिं प्रभावितं कर्तुं शक्नोति

अर्धचालकनिर्माणसाधनानाम् कृते प्रसिद्धः एएसएमएल डीआरएएम-व्ययस्य अपेक्षितक्षयस्य कारणेन चुनौतीनां सामना कर्तुं शक्नोति, यत् वर्तमानकाले २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः प्रणालीविक्रयस्य प्रायः ४६% भागं भवति dram व्ययस्य उतार-चढावः asml कृते महत्त्वपूर्णः कारकः अस्ति यतः एतेन कम्पनीयाः वित्तीयपरिणामेषु प्रत्यक्षतया प्रभावः भवितुम् अर्हति ।

डीआरएएम विषये चिन्ता अस्ति चेदपि मोर्गन स्टैन्ले इत्यनेन स्वीकृतं यत् अर्धचालक-उद्योगस्य अन्तः केचन खण्डाः सशक्ताः एव तिष्ठन्ति इति अपेक्षा अस्ति । उच्च-बैण्डविड्थ-स्मृतिः (hbm), एआइ-चिप्स-उत्पादनार्थं प्रयुक्तस्य dram-व्ययस्य भागः, स्वस्य दृढं कार्यक्षमतां निर्वाहयितुम् अपेक्षितम् । तदतिरिक्तं नूतनेषु अर्धचालकनोड्षु विशेषतः tsmc इत्यस्य n2/a16 इत्यादिषु नोड्षु निवेशः निरन्तरं भवितुं शक्यते ।

प्रतिवेदने dram इत्यस्मात् परं सम्भाव्यजोखिमान् अपि प्रकाशितम्, यत्र intel इत्यस्य फाउण्ड्रीव्यापारसम्बद्धाः विषयाः, चीनदेशे अर्धचालकनिर्माणक्षमतायाः सम्भाव्य अतिव्ययस्य चिन्ता च सन्ति एते कारकाः मिलित्वा २०२६ तमस्य वर्षस्य समीपं गच्छन् उद्योगस्य अपेक्षासु व्यापकतया मन्दतां जनयितुं शक्नुवन्ति ।

अर्धचालकसाधनविपण्यस्य व्यापकपृष्ठभूमिं दृष्ट्वा उद्योगस्य अन्तः व्ययप्रतिमानस्य परिवर्तनस्य प्रति तस्य संवेदनशीलतां च दृष्ट्वा मोर्गनस्टैन्ले इत्यस्य परिवर्तनं एएसएमएल-विषये तस्य सावधानदृष्टिकोणं प्रतिबिम्बयति

अन्येषु अद्यतनवार्तासु एएसएमएल होल्डिङ्ग् एनवी अन्येषां कतिपयानां विश्लेषकपुनरीक्षणानाम् केन्द्रबिन्दुः अभवत् । सिटी इत्यनेन एएसएमएल इत्यस्य लक्ष्यमूल्यं €१,२५० तः €१,१५० यावत् न्यूनीकृतम् अस्ति तथा च क्रयरेटिङ्ग् निर्वाहितम् अस्ति । उद्योगचक्रस्य मन्दतायाः, इन्टेल्-संस्थायाः पूंजीव्ययस्य न्यूनपूर्वसूचना च समायोजनं प्रभावितम् ।

परन्तु एएसएमएल कृते सिटी इत्यस्य विकासस्य पूर्वानुमानं प्रबलं वर्तते, यत् कृत्रिमबुद्धेः सम्भाव्यवृद्ध्या, उपकरणस्य उत्पादकतायां लिथोग्राफीतीव्रतायां च सुधारेण चालितम् अस्ति

अर्धचालकविपण्ये आव्हानानां कारणेन चीनदेशे २०२५ तमवर्षपर्यन्तं विक्रयस्य २२% न्यूनतायाः अपेक्षितं उल्लेखं कृत्वा ड्यूचेबैङ्केन एएसएमएल-इत्यस्य लक्ष्यमूल्यं ९५० यूरोपर्यन्तं न्यूनीकृतम् तथापि ड्यूचे-बैङ्क्-संस्थायाः क्रयण-मूल्याङ्कनं निर्वाहितम् । तथैव bofa securities इत्यनेन २०२५ तमे वर्षे २०२६ तमे वर्षे च न्यूनाधिकार्जनस्य पूर्वानुमानस्य मूल्यलक्ष्यं संशोधितं, परन्तु buy रेटिंग् अपि स्थापितं ।

इदानीं यूबीएस-संस्थायाः एएसएमएल-समूहस्य स्टॉक-रेटिंग् "क्रयणम्" इत्यस्मात् "तटस्थ" इति न्यूनीकृतम्, बार्क्लेज्-संस्थायाः रेटिंग् "होल्ड्" इत्यस्मात् "अतिभारयुक्तम्" इति उन्नयनं कृतम् । समायोजनं अद्यतनविकासानां प्रतिक्रिया अस्ति, यत्र नेदरलैण्ड्देशेन अमेरिकीप्रतिबन्धानां सङ्गतिं कर्तुं asml चिपनिर्माणसाधनानाम् निर्यातनियन्त्रणं कठिनं कृतम्, तेषु नियन्त्रणेषु चीनस्य असन्तुष्टिः च एतानि asml holding nv इत्यस्य नवीनतमाः विकासाः सन्ति।

asml, जोखिमाः वर्धन्ते

गतत्रिमासे डच्-कम्पन्योः आदेशपुस्तकवृद्धिः चीनदेशे स्वस्य कार्याणि प्रति कठोरतर-अमेरिकन-प्रतिबन्धानां सम्भावनायाः कारणेन प्रतिपूर्तिः अभवत् ।

ब्लूमबर्ग् न्यूज् इत्यनेन पूर्वं उक्तं यत् एएसएमएल सहितकम्पनयः चीनदेशाय उन्नत अर्धचालकप्रौद्योगिकीम् अग्रे प्रदास्यन्ति चेत् बाइडेन् प्रशासनं कठिनतमव्यापारप्रतिबन्धानां उपयोगं कर्तुं विचारयति।

अमेरिकादेशः asml इत्यस्य लक्ष्यं करोति यस्य एकाधिकारः अस्ति यत् अत्यन्तं उन्नतानि अर्धचालकानाम् उत्पादनं कुर्वन्ति यन्त्राणि, अर्धचालक-उद्योगे चीनस्य उन्नतिं नियन्त्रयितुं दबावं वर्धयति पूर्वत्रिमासात् द्वितीयत्रिमासिकस्य आदेशस्य मात्रायां ५४% वृद्धिः ५.५७ अरब यूरो (६.१ अरब डॉलर) यावत् अभवत् तदा अपि शेयर्स् न्यूनाः अभवन्, यत् अपेक्षां पराजितवान्

परन्तु भूराजनीतिककोणः अद्यत्वे परिणामापेक्षया अधिकं चिन्ताजनकः भवितुम् अर्हति, यतः ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् अमेरिका एएसएमएल-विषये अधिकप्रतिबन्धानां कृते दबावं ददाति" इति सिटी विश्लेषकः एण्ड्रयू गार्डिनर् एकस्मिन् टिप्पण्यां अवदत् । स्थापिते आधारे सेवाक्रियाकलापं सीमितं कर्तुं दबावः वर्धमानः अस्ति " " .

एएसएमएल इत्यस्य अपेक्षा अस्ति यत् वर्तमानत्रिमासे विक्रयः ६.७ अरब यूरोतः ७.३ अरब यूरोपर्यन्तं भविष्यति, यत् ७.५ अरब यूरोपर्यन्तं अपेक्षितापेक्षया न्यूनम् अस्ति । २०२५ तमे वर्षे दृढवृद्धिं प्रति प्रत्यागन्तुं पूर्वं कम्पनी अस्मिन् वर्षे सपाटविक्रयस्य पूर्वपूर्वसूचनायाः पुष्टिं कृतवती ।

चीनदेशं प्रति एएसएमएल-निर्यातस्य विरुद्धं पूर्वं अमेरिकी-नेतृत्वेन चिप्-उपायैः एशिया-देशेषु माङ्गं दुर्बलं न जातम् । एएसएमएल-संस्थायाः द्वितीयत्रिमासिकस्य राजस्वस्य प्रायः आर्धं चीनदेशः अभवत्, तत्र पूर्वत्रिमासे २१% विक्रयः वर्धितः । अधिकपरिपक्वप्रकारस्य अर्धचालकानाम् निर्माणार्थं बीजिंग-नगरं प्राचीन-उपकरणानाम् अप्रतिबन्धित-प्रवेशं क्रीणति स्म ।

कृत्रिमबुद्धि-अनुप्रयोगानाम् कृते आवश्यकानां उच्च-प्रदर्शन-चिप्स-आवश्यकतायां asml अधिकाधिकं चालितं भवति ।

मुख्यकार्यकारी क्रिस्टोफ फूकेट् इत्यनेन विज्ञप्तौ उक्तं यत्, "अधुना वयं कृत्रिमबुद्धेः सशक्तविकासान् पश्यामः, अधिकांशेषु उद्योगेषु पुनर्प्राप्तिम्, विकासं च चालयन्ति, अन्येभ्यः विपण्यक्षेत्रेभ्यः अग्रे।

asml इत्यस्य केषाञ्चन बृहत्तमग्राहकानाम् दृढप्रदर्शनेन कम्पनीयाः उपकरणानां माङ्गं समर्थयितुं साहाय्यं कृतम् अस्ति । उदाहरणार्थं ताइवान अर्धचालकनिर्माणकम्पनी पूर्वं उक्तवती यत् द्वितीयत्रिमासे विक्रयः २०२२ तः परं तीव्रगत्या वर्धितः, वैश्विकदत्तांशकेन्द्रनिवेशं चालयन्त्याः कृत्रिमबुद्धेः उल्लासस्य कारणतः। ताइवानदेशस्य विक्रयः अस्मिन् त्रैमासिके २९ कोटि यूरो वर्धितः, उन्नतसाधनानाम् अपि माङ्गल्यं किञ्चित् वर्धितम् ।

एषः गतत्रिमासिकः एस्एमएल-सङ्घस्य पतवारस्य प्रथमः फूकेट्-महोदयः आसीत्, यः एप्रिल-मासे निवृत्तः पीटर-वेनिन्क्-इत्यस्य स्थाने आसीत् । सः चीनदेशे अमेरिकीनिर्यातनियन्त्रणानां कठोरतरं कम्पनीयाः बृहत्तमे विपण्यां उपकरणविक्रयणं निरन्तरं कर्तुं आवश्यकतायाः च सन्तुलनं कर्तुं प्रयतमानोऽस्ति ।

अर्धचालकनिर्माणस्य गतिं मन्दं कर्तुं बीजिंग-नगरे अमेरिकी-दबावस्य कारणेन नेदरलैण्ड्-देशेन अस्मिन् वर्षे आरम्भे एएसएमएल-संस्थायाः द्वितीय-बृहत्तम-वर्गस्य उन्नत-यन्त्राणां - विसर्जन-डीयूवी-लिथोग्राफी-यन्त्राणां - चीनदेशाय निर्यातं प्रतिबन्धितम्

परन्तु asml प्रतिबन्धानां कार्यान्वयनात् पूर्वं क्रीतयन्त्राणां सेवां निरन्तरं कुर्वन् अस्ति । बाइडेन् प्रशासनेन मित्रराष्ट्रेभ्यः उक्तं यत् यदि एषा प्रथा निरन्तरं भवति तर्हि सः विदेशीयप्रत्यक्षोत्पादनियमस्य उपयोगं विचारयति, यत् अमेरिकीदेशः विदेशीयनिर्मितेषु उत्पादेषु नियन्त्रणं आरोपयितुं शक्नोति येषु न्यूनतममात्रायां अपि अमेरिकीप्रौद्योगिक्याः उपयोगः भवति इति ब्लूमबर्ग्-संस्थायाः सूचना अस्ति

अस्मिन् वर्षे चीनदेशे १५% पर्यन्तं विक्रयः जनवरीमासे कार्यान्वितैः निर्यातनियन्त्रणनियमैः प्रभावितः भविष्यति इति कम्पनी अवदत्। एएसएमएल इत्यस्य अत्याधुनिकं ईयूवी प्रौद्योगिकी चीनदेशाय विक्रेतुं कदापि अनुमतिः न प्राप्ता ।

अगस्तमासस्य अन्ते डच्-देशस्य प्रधानमन्त्री डिक् स्कूफ् इत्यनेन उक्तं यत् डच्-सर्वकारः चीनदेशं प्रति चिप्-निर्माण-उपकरणानाम् निर्यात-प्रतिबन्धान् अधिकं कठिनं कर्तुं निर्णयं कुर्वन् एएसएमएल-सङ्घस्य आर्थिक-हितस्य विषये विचारं करिष्यति इति

श्कोफ् इत्यनेन उक्तं यत् एएसएमएल एकस्य अभिनव-उद्योगस्य प्रतिनिधित्वं करोति यः नेदरलैण्ड्-देशस्य कृते अत्यन्तं महत्त्वपूर्णः अस्ति "अस्य उद्योगस्य कस्यापि परिस्थितौ क्षतिः न भवेत्, अन्यथा एएसएमएलस्य वैश्विक-स्थितिः संकटग्रस्तः भविष्यति।

अन्तिमेषु वर्षेषु एएसएमएल-संस्थायाः डच्-सर्वकारस्य अपर्याप्तसमर्थनेन बहुवारं असन्तुष्टिः प्रकटिता अस्ति । तस्य पूर्वः मुख्यकार्यकारी पीटर वेनिन्क् अपि धमकीम् अयच्छत् यत् यदि नेदरलैण्ड्देशे एएसएमएल-संस्थायाः विकासः निरन्तरं प्रतिबन्धितः भवति तर्हि नेदरलैण्ड्-देशं त्यक्तुं विचारयिष्यामि इति । चीनव्यापारस्य अतिरिक्तं कम्पनी चिन्तिता अस्ति यत् डच्-सर्वकारस्य अधिकाधिकं आप्रवासविरोधी नीतयः एएसएमएल-संस्थायाः विदेशीयप्रतिभां आकर्षयितुं क्षमतां हानिं कर्तुं शक्नुवन्ति इति। विनिक् चीनदेशं निर्यातस्य प्रतिबन्धानां सार्वजनिकरूपेण विरोधं अपि कृतवान्, ते चीनदेशं नूतनानां प्रौद्योगिकीनां विकासाय, एएसएमएल-सङ्गठनेन सह स्पर्धां कर्तुं च प्रेरयिष्यन्ति इति चेतावनीम् अयच्छत् । “भवन्तः यथा यथा अधिकं दबावं ददति तथा तथा तेषां प्रयत्नस्य दुगुणीकरणस्य सम्भावना अधिका भवति” इति सः गतवर्षे ब्लूमबर्ग् न्यूज् इत्यस्मै अवदत् ।