समाचारं

चतुर्थपीढीयाः बेन्ट्ले कॉन्टिनेण्टल् जीटी इत्येतत् ४.०टी वी८ प्लग-इन् हाइब्रिड् इत्यनेन सह सामूहिकनिर्माणे स्थापितं भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं बेन्ट्ले-अधिकारिभ्यः ज्ञातवन्तः यत् तस्य नूतना चतुर्थ-पीढीयाः कॉन्टिनेण्टल् जीटी स्पीड् आधिकारिकतया ब्राण्ड्-संस्थापकस्य वाल्टर ओवेन् बेन्ट्ले-महोदयस्य जन्मनः १३६ वर्षाणि पूर्णानि इति उत्सवपङ्क्तौ लुठितवती अस्ति इदानीं नूतनं कारं घरेलुविपण्ये आरक्षणं स्वीकुर्वितुं आरब्धम् अस्ति।

रूपस्य दृष्ट्या नूतनं कारं पुरातनस्य मॉडलस्य गोलरूपस्य डिजाइनं निरन्तरं करोति अग्रमुखं अद्यापि क्लासिकचतुर्भुजजालम् अस्ति उभयतः हेडलाइटसमूहाः नूतनशैलीं स्वीकुर्वन्ति, रेखाः च वृत्तस्य उभयतः विस्तारिताः सन्ति प्रकाशसमूहः।बेन्ट्ले मुलिनर bacalar इत्यनेन सह सङ्गतः डिजाइनः। अधोभागः त्रिकोणीयवायुप्रवाहस्य उद्घाटनैः सह युग्मितः, लघुः अग्रे ओष्ठविध्वंसकः च, यत् वाहनस्य क्रीडागुणान् अधिकं वर्धयति

नूतनकारस्य पार्श्वभागः पृष्ठभागः च समाना एव डिजाइनशैलीं निर्वाहयति, पुच्छप्रकाशाः च समायोजिताः येन इदं अधिकं सुकुमारं दृश्यते । तदतिरिक्तं नूतनकारस्य कृष्णवर्णीयवायुगतिकीघटकानाम्, पारम्परिकद्वारहन्डलस्य, उभयतः द्वयनिष्कासनस्य च उपयोगः कृतः यत् सम्पूर्णं कारं अधिकं प्रदर्शनोन्मुखं दृश्यते

आन्तरिकस्य दृष्ट्या नूतनकारस्य पुनर्निर्माणं कृत्वा बृहत्-क्षेत्रस्य कार्बनफाइबर-पटलैः अलङ्कृतं कृतम् अस्ति, तथा च पूर्ण-एलसीडी-यन्त्रपटलेन, नवनिर्मितेन त्रि-स्पोक्-बहु-कार्य-सुगति-चक्रेण, एम्बेडेड्-प्रतिवर्तनीय-केन्द्रीय-नियन्त्रण-बहुमाध्यमेन च सुसज्जितम् अस्ति प्रदर्शनं प्रौद्योगिक्याः पूर्णम्। विशिष्टविन्याससूचनायाः विषये सम्प्रति घरेलुमाडलस्य विषये कोऽपि वार्ता नास्ति ।

शक्तिस्य दृष्ट्या नूतनं 4.0t द्वि-टर्बोचार्जड् v8 इञ्जिनं तथा च विद्युत्-मोटरेण निर्मितं प्लग-इन्-संकर-प्रणालीं युक्तं भविष्यति संयुक्तशक्तिः 782 अश्वशक्तिं प्राप्तुं शक्नोति तथा च शिखर-टोर्क् 1,000 nm the संचरणप्रणाली ८-गति-द्वय-क्लच-संचरण-पेटिकायाः ​​सह सङ्गता अस्ति, ०-१०० कि.मी./घण्टा त्वरणसमयः ३.२ सेकेण्ड् अस्ति । बैटरी-परिधि-विषये नूतनकारः २५.९ किलोवाट्-घण्टायाः बैटरी-पैक्-युक्तः भविष्यति, यत्र डब्ल्यूएलटीपी-स्थितौ ८० किलोमीटर्-पर्यन्तं शुद्ध-विद्युत्-परिधिः भविष्यति तदतिरिक्तं नूतनकारस्य नवीनतमपीढीयाः चेसिस् प्रौद्योगिक्याः अपि उपयोगः भवति, यत्र टोर्क् वेक्टरिंग्, सर्वचक्रं स्टीयरिंग्, इलेक्ट्रॉनिक सीमित-स्लिप् डिफरेन्शियल, ४८-वोल्ट् सक्रिय-एण्टी-रोल-नियन्त्रण-प्रणाली, नूतन-डुअल्- कपाट आघात अवशोषक .