समाचारं

शृणुत, एतत् यानं केवलं विदेशिभिः एव निर्मातुं शक्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि अहं भवन्तं पृच्छामि तर्हि ग्रहे वाणिज्यिकरूपेण कः द्रुततमः वाहनः अस्ति? भवन्तः बुगाट्टी, कोएनिग्सेग् इति चिन्तयन्ति स्यात्। परन्तु सम्प्रति द्रुततमं कारं अमेरिकनब्राण्ड् अस्ति यत् हेनेस्सी इति लोटस् इत्यस्य परिवर्तनं कृतवान् । तया निर्मितं हेनेस्सी वेनम् एफ ५ स्थले ५०० कि.मी./घण्टायाः शीर्षवेगं प्राप्तुं शक्नोति, यत् भयङ्करं भवति । अधुना, कम्पनी एकं राक्षसं अनावरणं कृतवती यत् भयानकं शीर्षवेगं अद्भुतं वाहनचालनसुखं च संयोजयति। १२ यूनिट् यावत् सीमितम्, अधिकतमं अश्वशक्तिः १,८१७ अश्वशक्तिः ६-गति-मैनुअल् च, एतत् विश्वस्य सर्वाधिकं शक्तिशाली मैनुअल् ट्रांसमिशन कन्वर्टिबलम् अस्ति: हेनेस्सी वेनम् एफ ५-एम रोड्स्टर् महत्त्वपूर्णतया पुनर्निर्माणं कृतं venom f5-m roadster इत्येतत् वाहनचालनस्य उत्साहं प्रवर्धयितुं मूलप्रयोजनेन सह षड्-गति-मैनुअल्-संचरणं प्रति केन्द्रितम् अस्ति । परिवर्तनीयकाकपिट्-द्वारा प्राप्तस्य चालन-उत्साहस्य प्रवर्धनस्य अतिरिक्तं हेनेस्सी-महोदयेन विशुद्धरूपेण भौतिक-संचरण-संयोजनैः सह शिफ्ट-तन्त्रम् अपि चितम्

कम्पनी संस्थापकः मुख्यकार्यकारी च जॉन् हेनेस्सी अवदत् यत् “venom f5 चालनं पूर्वमेव रोमाञ्चकारी अनुभवः अस्ति तथापि वयं कदापि स्थिरं न तिष्ठामः अतः वयं गभीरं दृष्टिपातं कुर्मः यत् कथं अधिकं वाहनचालनस्य सुखं प्राप्नुमः वाहनस्य शरीरस्य च सम्पर्कस्य बिन्दुः प्रतिक्रियां दातुं वयं मन्यामहे यत् venom f5-m roadster ग्रहे सर्वाधिकं तीव्रः, विसर्जनशीलः, चरमः च भविष्यति, वयं द्वादश भाग्यशालिनः ग्राहकैः सह एतत् महान् कारं पूर्णं कर्तुं गौरवान्वितः स्मः! ” इति ।

हेनेस्सी-इञ्जिनीयरः ब्रायन जोन्सः कम्पनीयाः अनुभविना ट्यूनिङ्ग-दलेन सह कार्यं कृत्वा इञ्जिनस्य केचन विवरणानि पुनः परिकल्पितवान् यत् नूतनेन मैनुअल् ट्रांसमिशन-अनुपातेन सह युग्मीकरणं कृतवान्, येन १,८१७ अश्वशक्तियुक्तेन इञ्जिनेण सह मैनुअल् ट्रांसमिशनस्य युग्मीकरणं सम्भवं जातम् क्रमिकं शक्तिविमोचनं venom f5-m इत्यस्य विनाशकारीं त्वरणं सुनिश्चितं करिष्यति, तथा च शीर्षगतिस्य अनुसरणं प्राप्तुं शक्तिवितरणस्य उपयोगं करिष्यति। केवलं 12 venom f5-m roadsters निर्मिताः भविष्यन्ति तथा च सर्वाणि विक्रीताः सन्ति प्रारम्भिकमूल्यं us$2.65 मिलियन (लगभग 16 मिलियन युआन) अस्ति तथा च अस्याः मॉडलश्रृङ्खलायाः अद्वितीयं अद्वितीयं रङ्गकार्यं स्वीकुर्वति। प्रत्येकस्य ग्राहकस्य कृते भिन्न-भिन्न-बाह्य-रङ्गानाम्, अद्वितीय-कार्बन-फाइबर-मुद्रणस्य च अतिरिक्तं, मैनुअल् venom f5 इत्येतत् कारस्य अन्तः बहिश्च अत्यन्तं विशिष्टानि लक्षणानि निर्वाहयिष्यति एकः स्पष्टः भेदः अस्ति यत् छत-स्थापिते वायु-प्रवेशात् पृष्ठ-डेकस्य पृष्ठभागपर्यन्तं विस्तृतं विशालं १४०० मि.मी.दीर्घं पृष्ठीय-पंखं योजितम् अस्ति

काकपिट्-अन्तर्गतं पुनः परिकल्पितं आन्तरिकं उन्नतं एल्युमिनियम-गियार्-लीवरं प्रकाशयति, यत् अत्यन्तं सम्यक् गियर-परिवर्तनार्थं चालकस्य समीपे सटीकरूपेण स्थापितं भवति हेनेस्सी-डिजाइन-निर्देशकः नाथन-मालिनिकः अवदत् यत् - "एतत् साहसिकस्य वाहनचालन-उत्साहिनां कृते कारः अस्ति यः सुपरकारस्य वन्यशक्तिं, नाटकीयं डिजाइनं, ग्रहे अन्येन किमपि अनुभवेन अतुलनीयं चालनं च आनन्दयति

मलिनिकः तस्य दलेन सह f5-m इत्यस्य कृते एकं बेस्पोक् लिवरी निर्मितवान् यत् कारस्य रेखाः उच्चारणं करोति, तस्य ओपन-टॉप् गुणानाम् उपरि बलं ददाति तथा च पारम्परिकमोटरस्पोर्ट् डिजाइनात् प्रेरणाम् आकर्षयति अग्रे दृश्यमानं उजागरितं कार्बनतन्तुं वर्णयुक्तेन केन्द्ररेखायाः, विपरीत-उच्चारणपट्टिकायाः ​​च सह संयोजितं भवति यत् वायुकाचपर्यन्तं गच्छति पट्टिकाः छतपर्यन्तं पृष्ठीयपक्षिणा सह पङ्क्तिढक्कनस्य पृष्ठभागपर्यन्तं धावन्ति, कारस्य बाह्यभागं काकपिट् इत्यनेन सह अपि संयोजयन्ति, यदा तु मेरुदण्डरेखा छतस्य अधः केन्द्रकन्सोल्पर्यन्तं प्रतिबिम्बिता भवति

अस्य नूतनस्य ओपन-टॉप-मैनुअल् हेनेस्सी-सुपरकारस्य पूर्ववर्ती विश्वविक्रम-धारकः हेनेस्सी-वेनम् जीटी स्पाइडर-इत्येतत् अस्ति । एतत् कारं विश्वस्य द्रुततमं मुक्त-शीर्ष-मार्गकारं वर्तते, २०१६ तमे वर्षे विश्वस्य द्रुततमं क्रीडाकार-वेगं निर्धारितवान्, २६५.६ माइल (४२७.६ किलोमीटर् प्रतिघण्टा) वेगं प्राप्तवान्, अद्यत्वे अपि एतत् अभिलेखं धारयति venom f5-m roadster इत्येतत् पूर्ववर्तीनां वैभवं उत्तराधिकारं प्राप्स्यति, द्रुततरगति-अभिलेखानां च आव्हानं करिष्यति ।