समाचारं

८००० अंकपर्यन्तं ! "पिता" शेङ्ग लिहाओ विश्वस्य प्रथमस्थानं प्राप्तवान्, तस्य वर्चस्वेन तस्य प्रतिद्वन्द्वीनां शिरोवेदना अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पेरिस-ओलम्पिक-क्रीडायां चीन-देशस्य शूटिंग्-विदुषी, द्विगुण-विजेता च शेङ्ग-लिहाओ पुनः ध्यानस्य केन्द्रं जातम्! न केवलं २०२४ तमे वर्षे राष्ट्रियशूटिंग् प्रतियोगितायां सः क्रमशः त्रीणि चॅम्पियनशिप्स् प्राप्तवान्, अपितु ८,००० अंकैः विश्वे प्रथमस्थानं प्राप्तवान् नेटिजनाः शेङ्ग लिहाओ इत्यस्य अभिनन्दनार्थं क्रमेण सन्देशान् त्यक्तवन्तः! "भ्राता गन्फान् एतावत् भयानकः अस्ति!" आशास्ति on sheng lihao इत्यत्र।

टोक्यो-ओलम्पिक-चक्रस्य पूर्वमेव शेङ्ग-लिहाओ-इत्येतत् बहिः जगति चीनीय-शूटिंग्-दलस्य सुपरनोवा इति मन्यते स्म । टोक्यो-ओलम्पिक-क्रीडायां प्रथमवारं ओलम्पिक-क्रीडायां भागं गृहीतवान् शेङ्ग-लिहाओ-इत्यनेन पुरुषाणां १० मीटर्-वायु-राइफल-स्पर्धायां रजतपदकं प्राप्य नूतनं करियर-सर्वश्रेष्ठ-अभिलेखं स्थापितं पेरिस-ओलम्पिक-चक्रस्य समये पाङ्ग-वे-इत्यस्य निवृत्ततायाः, ओलम्पिक-विजेता याङ्ग-हाओरान्-इत्यस्य च प्रतिस्पर्धा-प्रदर्शने उत्थान-अवस्थायाः अनुभवः, २००० तमे दशके जन्म प्राप्य शेङ्ग-लिहाओ इति युवा खिलाडी चीनीयपुरुषशूटिंग्-दलस्य बैनरं स्वीकृतवान्, अन्तर्राष्ट्रीय-क्रीडायां च बहुवारं स्पर्धां कृतवान् विश्वकपः, विश्वचैम्पियनशिपः इत्यादयः स्पर्धाः चॅम्पियनशिपं प्राप्तवन्तः ।

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां शेङ्ग-लिहाओ-हुआङ्ग-युटिङ्ग्-इत्यनेन पुरुषाणां महिलानां च १० मीटर्-वायु-राइफल-मिश्रित-दल-स्पर्धायां साझेदारी कृता । तदनन्तरं पुरुषाणां १० मीटर् एयर-राइफल-व्यक्तिगत-स्पर्धायां चॅम्पियनशिप-विजेतुं प्रियः शेङ्ग-लिहाओ पुनः एकवारं प्रबलं वर्चस्वं दर्शितवान्, अन्ततः २५२.२ रिंग्स् इति स्कोरेन ओलम्पिक-अभिलेखं भङ्गं कृत्वा चीनीय-शूटिंग्-दले अन्यत् स्वर्णपदकं योजितवान् ओलम्पिकक्रीडायां क्रमशः स्वर्णपदकद्वयं प्राप्तवान् शेङ्गलिहाओ शीघ्रमेव घरेलुक्रीडाजगति सर्वाधिकं लोकप्रियः व्यक्तिः अभवत् ।

विश्रामस्य अवधिं कृत्वा शेङ्ग लिहाओ, लियू युकुन् इत्यादयः ओलम्पिकविजेतारः सर्वे २०२४ तमे वर्षे राष्ट्रियशूटिंग् प्रतियोगितायां लॉस एन्जल्स ओलम्पिकचक्रे पदार्पणं कृतवन्तः पुरुषाणां १० मीटर् एयर राइफलदलस्य अन्तिमस्पर्धायां लियू युकुन्, ली मुयुआन्, लियू यिमिंग् च अस्य परिणामेण चॅम्पियनशिपं प्राप्तवन्तः येन राष्ट्रियविक्रमः टोक्यो ओलम्पिकविजेता झाङ्ग चाङ्गहोङ्गः, सङ्गणकस्य सहचरौ झू मिंगशुआइ, ज़ौ जिआले च उपविजेताः अभवन् पुरुषाणां १० मीटर् एयर-राइफल-अन्तिम-क्रीडायां शेङ्ग-लिहाओ-इत्यनेन क्रमशः त्रीणि चॅम्पियनशिप-पदकानि प्राप्तानि, ली-जिन्मिआओ च क्रमशः रजत-कांस्यपदकानि प्राप्तवन्तौ

आँकडानुसारं २०२२ तमे वर्षे राष्ट्रियचैम्पियनशिपतः २०२३ तमे वर्षे राष्ट्रियचैम्पियनशिपपर्यन्तं, ततः २०२४ तमे वर्षे राष्ट्रियचैम्पियनशिपपर्यन्तं शेङ्गलिहाओ पुरुषाणां १० मीटर् वायुराइफलस्पर्धायां कदापि न पराजितः, तस्य प्रबलप्रभुत्वेन च तस्य प्रतिद्वन्द्विनः भयभीताः अभवन् तस्मिन् एव काले issf इत्यनेन आधिकारिकतया घोषिते नवीनतमविश्वक्रमाङ्कने शेङ्ग लिहाओ पुरुषाणां १० मीटर् वायुराइफलस्पर्धायां ८,००० अंकैः शीर्षस्थाने आसीत्, शीर्षत्रयेषु एकमात्रः एशियाई क्रीडकः च आसीत् केचन नेटिजनाः अवदन् यत् शेङ्ग लिहाओ इत्यनेन १० मीटर् वायुराइफलस्य व्यक्तिगत-दल-स्पर्धासु उल्लेखनीयाः उपलब्धयः प्राप्ताः, भविष्ये च इतिहासे प्रथमः व्यक्तिः भवितुम् अर्हति इति अपेक्षा अस्ति केचन नेटिजनाः उपहासं कृतवन्तः यत्, "शेङ्ग लिहाओ इत्यनेन स्वस्य क्रीडावृत्तेः शिखरं प्राप्तुं पूर्वमेव बहवः जनाः मारिताः। एतत् तस्य प्रतिद्वन्द्वीनां कृते सर्वाधिकं शिरोवेदना अस्ति!