समाचारं

न पुनः युद्धम् ! चाइना ओपन-क्रीडायां तृतीय-क्रमाङ्कस्य बीज-क्रीडकः स्वस्य निवृत्तेः घोषणां कृतवान्, यस्य झेङ्ग-किन्वेन्-इत्यस्य उपरि द्वौ प्रमुखौ प्रभावौ भविष्यतः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये सेप्टेम्बर्-मासस्य २३ दिनाङ्के चीन-टेनिस्-ओपन-क्रीडायाः आधिकारिकरूपेण आरम्भः भविष्यति । एतेषु प्रथमः योग्यतापरिक्रमः अस्ति । ७ क्रमाङ्कस्य बीजत्वेन झेङ्ग् किन्वेन् प्रथमपरिक्रमे बाय प्राप्तवान् । चाइना ओपन-क्रीडायाः पदार्पणं २७ वा २८ वा यावत् न भवितुं शक्नोति । यदा चाइना ओपन-क्रीडा आधिकारिकतया उद्घाटिता तदा अन्यः सुपरस्टारः निवृत्तिम् अयच्छत् ।

डब्ल्यूटीए अन्तर्राष्ट्रीयमहिलाटेनिससङ्घस्य अनुसारं कजाकिस्तानस्य खिलाडी पूर्वविम्बल्डन्विजेता च तृतीयक्रमाङ्कस्य बीजयुक्ता रायबाकिना अन्ततः निरन्तरं पृष्ठस्य चोटस्य कारणेन चाइना ओपनक्रीडायाः निवृत्तिम् अकुर्वत् रायबाकिना इत्यनेन विज्ञप्तौ उक्तं यत् सा स्वचिकित्सादलेन सह विविधानि पुनर्प्राप्तिविधयः प्रयतितवती, स्वास्थ्यस्य बीमायाः च कृते चाइना ओपन-क्रीडायां भागं न ग्रहीतुं निश्चयं कृतवती।

स्मर्तव्यं यत् रायबाकिना चाइना ओपन-क्रीडायाः निवृत्तेः अनन्तरं अस्मिन् वर्षे चोटकारणात् ९ वारं यावत् निवृत्ता अस्ति! तेषु चतुर्णां ग्राण्डस्लैम्-क्रीडासु अन्यतमस्य यूएस ओपन-क्रीडायां रायबाकिना केवलं २ राउण्ड्-क्रीडां कृत्वा बहिः गमनात् पूर्वं क्रीडति स्म । जुलैमासस्य अन्ते पेरिस्-ओलम्पिक-क्रीडायां रायबाकिना कजाकिस्तान-दलस्य प्रतिनिधित्वं ओलम्पिक-क्रीडायां कर्तुं पञ्जीकरणं कृतवती आसीत् तथापि आरम्भस्य पूर्वसंध्यायां सा सहसा ओलम्पिक-क्रीडायाः निवृत्तेः घोषणां कृतवती

रायबाकिना चाइना ओपन-क्रीडायाः निवृत्तेः कारणात् द्वौ बीज-क्रीडकौ चीन-ओपन-क्रीडायां भागं न गृह्णीयुः इति पूर्वमेव घोषितवन्तौ । पूर्वं डब्ल्यूटीए विश्वस्य प्रथमक्रमाङ्कस्य स्वियाटेकः स्वस्य निवृत्तेः घोषणां कृतवान् आसीत् । प्रशंसकैः बहुप्रतीक्षितः द्वितीयश्रेणीयाः सबलेङ्का बीजिंगनगरम् आगतः एव अस्ति । सबलेङ्का अद्यापि चाइना ओपन-क्रीडायाः महत् महत्त्वं ददाति । यूएस ओपन-क्रीडायां विजयं प्राप्त्वा एव सबलेङ्का प्रतिज्ञातवती यत् सा सेप्टेम्बरमासे चीनीयप्रशंसकान् मिलित्वा रोमाञ्चकारीभिः क्रीडैः, चॅम्पियनशिपैः च प्रशंसकान् प्रतिदास्यति इति

राइबाकिना, स्वियाटेक च चीन ओपन-क्रीडायाः क्रमेण निवृत्तौ स्तः, तस्य प्रभावः स्थानीयतया क्रीडन्तस्य झेङ्ग-किन्वेन्-इत्यस्य उपरि किं भविष्यति? व्यक्तिगतविश्लेषणात् न्यूनातिन्यूनं द्वौ प्रमुखौ प्रभावौ भविष्यतः।

प्रथमः प्रभावः अस्ति यत् डब्ल्यूटीए-अन्तिम-क्रीडायां आसनं प्राप्तुं प्रयतमाने झेङ्ग-किन्वेन्-महोदयस्य हानिः भवितुम् अर्हति ।

मम विश्वासः अस्ति यत् बहवः प्रशंसकाः मन्यन्ते यत् रायबाकिना-स्वियाटेकयोः निवृत्तिः झेङ्ग-किन्वेन्-इत्यस्य कृते लाभप्रदः भविष्यति । यदि झेङ्ग किन्वेन् बराबरः भवति तर्हि सः शीर्षार्धे स्थानं प्राप्तुं शक्नोति! ततः, सा अन्तिमपक्षस्य पूर्वं पूर्वमेव शक्तिशालिनः खिलाडी सबलेन्का इत्यनेन सह न मिलति।

तथापि एषः लाभः द्विधातुः खड्गः अपि अस्ति । झेङ्ग किन्वेन् इत्यस्य कृते उत्तमम् अस्ति, विश्वस्य शीर्षदशक्रीडकानां कृते अपि उत्तमम् अस्ति । विशेषतः डब्ल्यूटीए-अन्तिम-क्रीडायां आसनस्य कृते झेङ्ग-किन्वेन्-इत्यस्य प्रमुखौ प्रतियोगिनौ नवारो-कोलिन्स्-इत्येतौ अधिक-अङ्कानां कृते स्पर्धां कर्तुं अवसरं गृह्णीयुः

सम्प्रति झेङ्ग किन्वेन् नवारो इत्यस्मात् ४९८ अंकैः पृष्ठतः अस्ति । यदा रायबाकिना स्वियाटेक च निवृत्तौ भवतः तदा सा अवसरं गृहीत्वा बिन्दुभेदं संकुचितं कर्तुं शक्नोति वा इति अतीव महत्त्वपूर्णं भविष्यति अन्यथा नवारो बिन्दुभेदं विस्तृतं करिष्यति।

द्वितीयः प्रभावः अस्ति यत् युद्धस्य सज्जतायै झेङ्ग किन्वेन् इत्यनेन पूर्वं कदापि न सम्मुखीकृतानां केषाञ्चन नूतनानां प्रतिद्वन्द्वीनां विषये अधिकं ध्यानं दातुं आवश्यकता भवेत्।

यदा झेङ्ग किन्वेन् चाइना ओपन-क्रीडायाः सज्जतां कुर्वन् आसीत् तदा प्रशिक्षकदलेन अध्ययनं कृतवन्तः मुख्याः प्रतिद्वन्द्विनः वस्तुतः तस्याः अपेक्षया उच्चस्थाने स्थापिताः खिलाडयः आसन् । अधुना प्रथमक्रमाङ्कस्य तृतीयक्रमाङ्कस्य च बीजानां स्पर्धायाः निवृत्तेः कारणात् पूर्वसंशोधनस्य सज्जतायाः च मूल्यं नास्ति इति भावः । तस्याः पर्दापृष्ठस्य दलस्य विषये नूतनसज्जताकार्य्ये इदं प्रतीयते यत् द्वौ न्यूनौ शोधविरोधौ स्तः, परन्तु वस्तुतः अधिकानि अनिश्चितकारकाणि सन्ति विशेषतः येषां प्रतिद्वन्द्वीनां सामना झेङ्ग किन्वेन् इत्यनेन पूर्वं न कृतः तेषां गहनतया अध्ययनस्य आवश्यकता वर्तते। यथा कथ्यते नवजाताः वत्साः व्याघ्राभ्यः न बिभेन्ति यथा यथा नवीनाः सन्ति तथा तथा सावधानाः भवितुम् अर्हन्ति ।

परन्तु झेङ्ग किन्वेन् इत्यस्य कृते अस्मिन् समये चाइना ओपन-क्रीडायां तस्याः समीचीनः समयः स्थानं च अस्ति इति मम विश्वासः अस्ति यत् गृह-प्रशंसकानां समर्थनेन सा चाइना ओपन-क्रीडायां नूतनं अभिलेखं निर्मास्यति |