समाचारं

अत्र वयं पुनः गच्छामः! दिग्गजः अग्रेसरः राष्ट्रियपदकक्रीडादले पुनः आगच्छति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव राष्ट्रियफुटबॉलप्रशिक्षकः इवान्कोविच् घटनास्थले शाण्डोङ्ग ताइशान्-वुहान-सान्झेन्-योः मध्ये मेलनं दृष्टवान्, यस्य अर्थः अस्ति यत् इवान्कोविच्-महोदयस्य राष्ट्रिय-फुटबॉल-प्रशिक्षकत्वेन स्थापनस्य पूर्णतया पुष्टिः अभवत्

राष्ट्रियपदकक्रीडाप्रशिक्षणदलस्य बहवः सदस्याः चीनीयसुपरलीग्, एएफसीचैम्पियन्सलीग् च क्रीडकानां निरीक्षणार्थं गतवन्तः । तेषु चीनीयप्रशिक्षकः झेङ्ग झी २०२४ तमस्य वर्षस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः प्रथमचरणस्य प्रथम-परिक्रमं स्वगृहे एव दृष्टवान् यदा शङ्घाई-शेन्हुआ दक्षिणकोरिया-देशस्य पोहाङ्ग-स्टीलर्स्-क्लबस्य विरुद्धं, शङ्घाई-हार्बर्-इत्यस्य गृहे मलेशिया-देशस्य जोहोर्-बहरु-दलस्य विरुद्धं च क्रीडितः राष्ट्रियपदकक्रीडादलस्य शारीरिकसुष्ठुताप्रशिक्षकः मार्को स्टिलिनोविच् अपि आस्ट्रेलियादेशस्य एडिलेड्-नगरं गतः, यत्र राष्ट्रियपदकक्रीडादलस्य आस्ट्रेलिया-दलस्य विरुद्धं शीर्ष-१८-विदेश-क्रीडायाः स्थलम् अस्ति अस्य अर्थः अस्ति यत् राष्ट्रियपदकक्रीडाप्रशिक्षकदलः दूरस्थक्रीडास्थलस्य सर्वान् पक्षान् परीक्षितुं आरब्धवान् अस्ति ।

यद्यपि चीनीय-फुटबॉल-सङ्घः सार्वजनिकरूपेण स्वस्य स्थितिं न उक्तवती यत् इवान्कोविच् अद्यपर्यन्तं राष्ट्रिय-फुटबॉल-दलस्य मुख्यप्रशिक्षकः एव तिष्ठति वा इति, तथापि इवान्कोविच् अचानकं जिनान्-ओलम्पिक-क्रीडाकेन्द्रे २१ सितम्बर्-दिनाङ्के सायं शाण्डोङ्ग-तैशान-योः मध्ये भवितुं शक्नुवन् वुहान संझेन। विश्वकप-क्वालिफायर-क्रीडायाः एशिया-क्षेत्रस्य शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य सऊदी-दलस्य च मेलनं कृत्वा चीन-प्रशंसकानां दृष्टौ इवान्कोविच् प्रथमवारं अपि दृश्यते एतेन वस्तुतः घोष्यते यत् राष्ट्रियपदकक्रीडादलस्य प्रशिक्षकपरिवर्तनस्य विवादः अस्थायीरूपेण शान्तः अभवत्, इवान्कोविच् इत्यनेन च पुष्टिः कृता यत् सः अक्टोबर्मासे विश्वकप-क्वालिफायर-क्रीडाद्वये भागं ग्रहीतुं राष्ट्रिय-फुटबॉल-दलस्य नेतृत्वं निरन्तरं करिष्यति इति

यतः राष्ट्रियफुटबॉलदलः स्वस्य मुख्यप्रशिक्षकं परिवर्तयितुं न शक्नोति, चीनीयप्रशंसकाः स्वाभाविकतया आशां कुर्वन्ति यत् चीनीयसुपरलीगस्य २६ तमे दौरस्य समये एव शङ्घाई शेन्हुआ इत्यनेन स्वगृहे तियानजिन् जिन्मेन् टाइगर्स् इति क्रीडासमूहः २-१ इति स्कोरेन पराजितः शङ्घाईनगरे आसीत् सः विकल्परूपेण आगतः यदा शेन्हुआ ०-१ इति स्कोरेन पृष्ठतः अभवत् -वर्षस्य खिलाडी?

तस्मिन् एव काले केचन मीडियाजनाः अवदन् यत् सर्वे सर्वदा वदन्ति यत् युवानः घरेलुक्रीडकाः स्पर्धां कर्तुं न शक्नुवन्ति इति। द्वितीयस्य शॉट् इत्यस्य गुणवत्ता २०२४ तमस्य वर्षस्य सत्रस्य सर्वोत्तमस्य गोलस्य अभ्यर्थी भवितुम् अर्हति । यदि सः केवलं ३० निमेषान् क्रीडति तर्हि ३७ वर्षीयः यु हन्चाओ अद्यापि देशस्य सर्वोत्तमः पूर्णमध्यक्षेत्रस्य खिलाडी अस्ति ।

अस्य क्रीडायाः अनन्तरं मीडियानां चीनीयप्रशंसकानां च मध्ये अन्यः अतीव परिचितः तर्कः प्रादुर्भूतः, अर्थात् ते आशान्ति यत् इवान्कोविच् यु हान्चाओ इत्यस्य विषये विचारं करिष्यति, यु हान्चाओ इत्यस्य च अग्रिमे राष्ट्रियफुटबॉल-रोस्टर्-मध्ये समावेशं करिष्यति अपि च केवलं ३० निमेषान् क्रीडितुं ददातु।

यदि वयम् अस्य क्रीडायाः प्रदर्शनमेव पश्यामः तर्हि ३७ वर्षीयं यु हन्चाओ राष्ट्रियपदकक्रीडादले पुनः आगन्तुं युक्तं दृश्यते। यु हन्चाओ इत्यस्य गोलद्वयेषु गोलस्य पुरतः तीक्ष्ण-इन्द्रिय-शॉट्-इत्येतत् दीर्घदूर-विश्व-प्रहारक-लक्ष्याणि च सन्ति, यु-हन्चाओ-इत्यस्य राष्ट्रिय-फुटबॉल-अग्रेसरत्वेन सर्वे आवश्यकाः गुणाः सन्ति इति भासते परन्तु समस्या अस्ति यत् वर्तमानकाले राष्ट्रियपदकक्रीडादलस्य ४४२ गठने यु हन्चाओ वस्तुतः केवलं अग्रे द्वौ अग्रे स्थानं क्रीडितुं शक्नोति, यतः यदि सः चतुर्थे मध्यक्षेत्रस्य पूर्णमध्यक्षेत्रस्य रूपेण क्रीडितुं अनुमतिं प्राप्नोति तर्हि तस्य वस्तुतः न भवति शीघ्रं रक्षां प्रति प्रत्यागन्तुं समर्थः। प्रथमयोः अग्रेसरस्थानयोः कृते राष्ट्रियपदकक्रीडादलस्य बहुविकल्पाः सन्ति । ६ मध्ये २ चयनस्य बराबरम् अस्ति एतादृशेषु परिस्थितिषु यु हन्चाओ इत्यस्य कृते राष्ट्रियपदकक्रीडादले अवसरः प्राप्तुं वस्तुतः कठिनम् अस्ति ।

अतः अपि महत्त्वपूर्णं यत् विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८ इत्यादिषु क्रीडासु आक्रामक-क्रीडकानां गतिः, ऊर्ध्वता, कौशलं च अतीव महत्त्वपूर्णम् अस्ति एतेषु त्रयेषु महत्त्वपूर्णेषु सूचकेषु यू हन्चाओ-इत्यस्य वस्तुतः केवलं कौशलम् अस्ति कौशलं वस्तुतः निरन्तरं स्थिरं नास्ति इति भवन्तः अपेक्षां कर्तुं न शक्नुवन्ति यत् सः ३७ वर्षीयः सर्वदा गोलानि कर्तुं वा क्रीडासु दीर्घदूरात् जगति योगदानं दातुं वा शक्नोति, किम्?

अतः यु हन्चाओ इत्यस्य राष्ट्रियपदकक्रीडादले पुनरागमनस्य प्रबलः आह्वानः वस्तुतः राष्ट्रियपदकक्रीडादलस्य वर्तमानस्थित्या मीडियानां चीनीयप्रशंसकानां च असन्तुष्टेः कारणेन अधिकं भवति, ते च त्रातारस्य आगमनाय अतीव उत्सुकाः सन्ति। तथापि वस्तुतः ३७ वर्षीयः दिग्गजः यु हन्चाओ न सः राष्ट्रियपदकक्रीडादलस्य त्राता भवितुम् न शक्नोति, राष्ट्रियपदकक्रीडादलस्य च त्राता नास्ति।