समाचारं

किङ्घाई-नगरस्य एकस्मिन् काउण्टी-मध्ये अनेक-इकाइभिः शिक्षकान् दीर्घकालीन-आधारेण गैर-शिक्षण-कार्यं कर्तुं समर्थनं कृतम्: ८ वर्षाणि यावत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाल ही च, किङ्गहाई प्रांतीय-स्तरीय सुधार औपचारिकता तृणमूलेषु बोझं न्यूनीकर्तुं विशेषकार्यतन्त्रकार्यालयस्य नामकरणार्थं एकं दस्तावेजं जारीकृतवान् यथा ज़िनिंग-नगरे दातोङ्ग-काउण्टी-पार्टी-समितेः पार्टी-इतिहास-संशोधनकार्यालयस्य दीर्घकालीन-सहायक-शिक्षकाः संलग्नाः भवितुम् अर्हन्ति अशिक्षणकार्यं, यत् व्यक्तिगतमूल्यांकनं, पदोन्नतिं, दैनिकशिक्षणं च प्रभावितं करोति ।

रिपोर्ट् दर्शयति यत् 2016 तः दातोङ्ग-काउण्टी-पार्टी-समित्याः पार्टी-इतिहास-अनुसन्धान-कार्यालयः, निरीक्षण-कार्यालयः, काउण्टी-साहित्यिक-कला-वृत्तानां काउण्टी-सङ्घः, काउण्टी-ग्रामीण-पुनर्जीवनकार्यालयः, काउण्टी-स्वास्थ्य-सेवाकार्यालयः इत्यादिभिः इकाइभिः 9 प्राथमिक-माध्यमिक-विद्यालय-शिक्षकान् संलग्नं कर्तुं समर्थनं कृतम् अस्ति अशिक्षणकार्य्ये, यत्र औसतसेकेण्डमेण्ट् अवधिः ५ वर्षाणाम् अधिकः भवति, अधिकतमं सेकेण्डमेण्ट् अवधिः च ८ वर्षाणाम् अधिकः भवति । दीर्घकालीन-सेकेण्डमेण्ट्-कारणात्, सेकंड-कृत-शिक्षकाणां मूल्याङ्कनं केवलं मूल-एककस्य कार्य-मूल्यांकने अनेकवर्षेभ्यः क्रमशः कर्तुं शक्यते, यत् न केवलं व्यक्तिगत-मूल्यांकनं व्यावसायिक-उपाधि-प्रवर्धनं च प्रभावितं करोति, अपितु दैनिक-शिक्षण-कार्यं अपि प्रभावितं करोति

प्रतिवेदने इदमपि उक्तं यत् क्षिनिङ्ग-नगरस्य हुआङ्गयुआन्-मण्डलस्य अग्निसंरक्षणविभागेन प्रादेशिकप्रबन्धनस्य नामधेयेन उत्तरदायित्वं स्थानान्तरितम्, तृणमूलस्य उपरि भारः वर्धितः च। काउण्टी इत्यस्य अग्निसंरक्षणविभागेन चेङ्गगुआन्-नगरस्य तथा तस्य अधिकारक्षेत्रेण सह सर्वेषु स्तरेषु ग्रामैः (समुदायैः) सह "२०२३ अग्निनिवारणलक्ष्यदायित्वपत्रे" हस्ताक्षरं कृतम्, तथा च अग्निसुरक्षाखतराणाम् अन्वेषणं सुधारणं च, अग्निसंरक्षणप्रचारः इत्यादीनां स्वकीयानां दायित्वानाम् स्थानान्तरणं कृतम् , शिक्षाप्रशिक्षणम् इत्यादीनि स्थानीयप्रबन्धनाय इदं नाम्ना ग्रामे (समुदायम्) नियुक्तं भवति। वर्षस्य अन्ते प्रत्येकस्य ग्रामस्य (समुदायस्य) अग्निसंरक्षणस्य लक्ष्यस्य समाप्तेः मूल्याङ्कनं भवति, तथा च स्पष्टतया निर्धारितं भवति यत् "यस्य ग्रामस्य (समुदायस्य) अधिकारक्षेत्रे घातकः अग्निदुर्घटना भवति, तस्य उन्नतत्वेन मूल्याङ्कनं कर्तुं न शक्यते, तथा च एकस्मिन् समये सूचितः आलोचितः च भविष्यति।" एतेन तृणमूलेषु महती दबावः, भारः च जातः हेवी।

तदतिरिक्तं युशुप्रान्तस्य नाङ्गकियान्-मण्डलं सर्वकारीयकार्याणां अनुप्रयोगानाम् नियमने असफलं जातम्, तृणमूलकार्यकर्तारः समूहानां प्रतिक्रियायै बहु ऊर्जां व्यययन्ति काउण्टी इत्यस्मिन् प्रत्येकस्य नगरस्य "शीर्षनेतारः" काउण्टी जलसंरक्षणब्यूरो, पारिस्थितिकपर्यावरणसंरक्षणब्यूरो, नागरिककार्याणां ब्यूरो इत्यादिविभागैः स्थापितेषु व्यावसायिकwechat कार्यसमूहेषु सम्मिलितुं आवश्यकाः सन्ति औसतसंख्या २० अधिका अस्ति, तथा च तृणमूलेषु कार्यकर्तारः समूहानां निरीक्षणं कृत्वा प्रतिदिनं प्रतिक्रियां दत्त्वा बहुकालं यापयन्ति। तस्मिन् एव काले प्रत्येकं नगरे औसतेन ८ अधिकानि wechat कार्यसमूहानि स्थापितानि, येषु अधिकांशस्य द्वितीयककार्यं भवति, तेषां व्यावहारिकः प्रभावः महत्त्वं वा नास्ति

औपचारिकतां सुधारयितुम् तृणमूलस्तरस्य भारस्य न्यूनीकरणाय च किन्घाई प्रान्तीयस्तरस्य विशेषकार्यतन्त्रकार्यालयेन सूचितं यत् उपर्युक्तत्रयविशिष्टसमस्याः प्रतिबिम्बयन्ति यत् केचन इकाइः शिक्षकानां "अल्पकालिकसेकेण्डमेण्ट्" "दीर्घकालीनव्यापारे" परिणमयन्ति विभागैः उद्योगस्य पर्यवेक्षणस्य उपेक्षा कृता, कार्याणि निम्नस्तरं प्रति स्थानान्तरणं कृत्वा मुख्यदायित्वं त्यक्त्वा केषाञ्चन सरकारीकार्याणां अनुप्रयोगानाम् अत्यधिकं भवति, येन तृणमूलकार्यकर्तृणां उपरि भारः वर्धते तथा च कार्यस्य गुणवत्तां कार्यक्षमतां च प्रभावितं भवति। सर्वेषु क्षेत्रेषु यूनिटेषु च औपचारिकतायाः विरुद्धं युद्धं कर्तुं महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां भावनायाः सम्यक् अध्ययनं करणीयम्, वैचारिकसमझं च अधिकं सुदृढं कर्तव्यम्। "तृणमूलस्तरस्य औपचारिकतायाः सुधारणस्य, भारस्य न्यूनीकरणस्य च अनेकाः प्रावधानाः" इति आवश्यकतानां अनुसरणं कृत्वा तृणमूलस्य भारं न्यूनीकर्तुं कार्यं अस्माकं स्कन्धेषु गम्भीरतापूर्वकं वहितुं, तस्य हस्ते ग्रहणं च आवश्यकम्। प्रतिवेदितानां विशिष्टविषयाणां तुलनां कर्तुं, स्थितिं संज्ञानं ग्रहीतुं, आत्मपरीक्षणस्य चिन्तनं कर्तुं, औपचारिकतावादस्य समस्यानां वैचारिकमूलानां गहनविश्लेषणं कर्तुं, राजनैतिकप्रदर्शनस्य सम्यक् दृष्टिकोणं स्थापयितुं कार्यान्वितुं च, हठिनां मियास्मां सम्यक् कर्तुं परिश्रमं निरन्तरं कर्तुं च आवश्यकम् औपचारिकतायाः, तथा च तृणमूलस्य भारं यथार्थतया न्यूनीकृत्य तेषां सशक्तिकरणं कुर्वन्तु।

सार्वजनिकसूचनाः दर्शयन्ति यत् अद्यतनकाले प्रान्तीयराजधानीयां शीनिङ्ग्-नगरस्य अनेके मण्डलानि, काउण्टी च अस्य प्रान्तेन नामकरणं कृतम् अस्ति ।

रिपोर्ट्-समूहस्य अन्यस्मिन् समूहे औपचारिकतां सुधारयितुम् तृणमूल-अधिकारिणां उपरि भारं न्यूनीकर्तुं च किङ्ग्हाई-प्रान्तस्य प्रान्तीय-स्तरीय-विशेष-कार्य-तन्त्र-कार्यालयेन उक्तं यत्, क्षिनिङ्ग-नगरस्य हुआङ्गझोङ्ग-मण्डले “लेशान् त्यक्त्वा” प्रचारः तृणमूल-कार्यकर्तृभ्यः धोखाधड़ीं कर्तुं बाध्यं करोति सभ्यग्रामाणां नगरानां च मूल्याङ्कनस्य समये अस्मिन् मण्डले डुओबानगरे "एकं शिक्षणं, त्रीणि प्रचाराः" इति नीतेः प्रचारस्य समये जनानां कृषिकार्यं न विलम्बयितुं तेषां समग्रव्यवस्थाः कृताः, बहुविधाः नीतयः च निर्वाहिताः येषां आवश्यकता आसीत् be announced at the same time तथापि प्रत्येकं नीतिं घोषितं भवति स्म तदा तस्य छायाचित्रं ग्रहणं करणीयम् आसीत्, सन्देशं लिखित्वा, बैनरं कृत्वा नगरकार्यकर्तृभ्यः स्वकार्यस्य मञ्चनं कर्तुं सूचनां मिथ्यारूपेण स्थापयितुं च बाध्यं भवति स्म, प्रचारं परिवर्तयन्ति स्म "लेशान् त्यक्त्वा" कार्यं कर्तुं कार्यं;

शीनिङ्ग्-नगरस्य चेङ्गक्सी-जिल्लासमितेः संगठनविभागः संगठनात्मककार्यसूचनानाम् उपरि “मात्रायां, क्रमाङ्कनं, त्रैमासिकसाक्षात्कारं च करोति”, पुनः पुनः मूल्याङ्कनं च तृणमूलस्य उपरि भारं वर्धयति मण्डलसमित्याः संगठनविभागेन मण्डले संगठनात्मककार्यस्य सूचनां नियन्त्रयितुं प्रस्तूय च स्कोरिंग् योजना निर्मितवती अस्ति, यत्र मण्डले सर्वेषु क्षेत्रेषु सर्वेषु स्तरेषु च तृणमूलदलसङ्गठनानां कृते प्रत्येकं सप्ताहद्वये एकां व्यापकसूचनाः प्रस्तूयताम्, तथा च प्रतिमासं 180 शब्दानां सूचनानां न्यूनातिन्यूनम् एकं खण्डं 100% अन्तः, तथा च सूचनाकार्यमूल्यांकनमूल्यांकनप्रणालीं कार्यान्वितं भविष्यति, सूचनालेखनं, प्रस्तुतीकरणं च त्रैमासिकसमाप्तिषु तथा वर्षसमाप्तिषु दलनिर्माणमूल्यांकनेषु समाविष्टं भविष्यति on points.