समाचारं

चीनदेशे सर्बियादेशस्य वाणिज्य-उद्योगसङ्घस्य प्रथमः प्रतिनिधिः : प्रतिकारशुल्कं यूरोपीयसङ्घेन कम्पनीभ्यः दत्तं “मिथ्यासुरक्षाभावना” अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंगनगरे आयोजिते २०२४ तमे वर्षे "बेल्ट् एण्ड् रोड्" व्यापारनिवेशमञ्चे चीनदेशे सर्बियादेशस्य वाणिज्य-उद्योगसङ्घस्य मुख्यप्रतिनिधिः जेलेना बीजिंग-दैनिक-ग्राहक-सम्वादकस्य साक्षात्कारे अवदत् यत् प्रतिकार-कर-उपायाः सन्ति यूरोपीयसङ्घेन यूरोपीयकम्पनीभ्यः दत्तम्" सुरक्षायाः मिथ्याभावः।” यदि पूर्णतया कार्यान्वितं भवति तर्हि न केवलं यूरोपीय-चीन-कम्पनीनां क्षतिः भविष्यति, अपितु उपभोक्तारः अपि बृहत्तमाः शिकाराः भविष्यन्ति ।
चीन-सर्बिया-मुक्तव्यापारसम्झौता अस्मिन् वर्षे जुलै-मासस्य प्रथमदिनाङ्कात् आधिकारिकतया प्रभावी अभवत् एषः चीन-मध्य-पूर्व-यूरोपीय-देशयोः मध्ये प्रथमः मुक्तव्यापार-सम्झौता अस्ति । जेलेना इत्यनेन उक्तं यत् चीनदेशे सर्बियादेशस्य कम्पनयः क्रमेण वर्धन्ते, मुक्तव्यापारसम्झौते हस्ताक्षरेण च सर्बिया-चीनयोः आर्थिकसम्बन्धेषु नूतनः अध्यायः उद्घाटितः।
सर्बियादेशः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तरूपेण निर्माणे महत्त्वपूर्णः भागीदारः अस्ति जेलेना इत्यनेन उक्तं यत् "बेल्ट् एण्ड् रोड्" इति यथार्थतया अन्तर्राष्ट्रीयसार्वजनिकपरिकल्पना अस्ति, तस्मात् अनेके देशाः लाभं प्राप्तवन्तः। "बेल्ट् एण्ड् रोड" इति उपक्रमः सर्बिया-चीन-सहकार्यस्य स्तम्भः अस्ति
अस्मिन् वर्षे मेखला-मार्ग-उपक्रमस्य द्वितीयदशकस्य आरम्भः भवति । जेलेना इत्यस्य मतं यत् पारम्परिकमूलसंरचनायाः अतिरिक्तं बेल्ट् एण्ड् रोड् इनिशिएटिव् अपि अधिकं हरितं, स्वस्थं, डिजिटलं च भविष्यति, तथा च सम्बन्धितक्षेत्रेषु सहकार्यस्य महती सम्भावना वर्तते। चीनदेशस्य उच्चगुणवत्तायुक्तेषु किफायतीषु विद्युत्कारेषु सर्बियादेशस्य अतीव रुचिः अस्ति । अस्मिन् वर्षे एप्रिलमासे बीजिंग-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने सर्बिया-देशस्य वाणिज्य-उद्योग-सङ्घः चीनीय-साझेदारैः सह सहकार्यं कर्तुं केषाञ्चन सर्बिया-कम्पनीनां समर्थनं कृतवान् सा अवदत् यत् चीनदेशः हरित-उद्योगे अग्रणी अस्ति, सर्बिया-देशः चीनदेशात् अधिकं सहकार्यं उत्पादं च द्रष्टुं आशास्ति, ये सर्वे सर्बिया-देशस्य डिकार्बनीकरण-लक्ष्याणि, पर्यावरण-संरक्षणं च प्राप्तुं अधिकं साहाय्यं कर्तुं शक्नुवन्ति |.
चीनदेशः यूरोपीयसङ्घः च चीनीयविद्युत्वाहनानां प्रतिकारशुल्कविषये गहनवार्तालापं कुर्वन्तौ स्तः । सर्बिया यूरोपीयसङ्घस्य उम्मीदवारदेशेषु अन्यतमः अस्ति । जेलेना अवदत् यत् अस्माभिः प्रथमं अवगन्तव्यं यत् आपूर्तिः माङ्गं च वैश्विकपरिमाणानां विषयाः सन्ति, न तु स्थानीयपरिमाणानां विषयाः। देशः केवलं स्वस्य विपण्यस्य आपूर्तिं कर्तुं पर्याप्तं उत्पादनं न करोति । द्वितीयं, सा मन्यते यत् यूरोपीयसङ्घस्य प्रतिकारशुल्कं बहुषु पक्षेषु असह्यम् अस्ति तथा च यूरोपीय-अर्थव्यवस्थायाः कृते सहायकं नास्ति, येन विद्युत्-वाहन-नवीनीकरण-क्षेत्रे तेषां ग्रहणं विलम्बितम्, यदा तु चीन-देशः पूर्वमेव अग्रणी-स्थाने अस्ति जेलेना इत्यनेन उक्तं यत् प्रतिकारशुल्कपरिपाटाः "मिथ्यासुरक्षाभावना" सन्ति यत् यूरोपः स्वव्यापारेभ्यः ददाति, यदा तु स्वजनानाम् अधिककिफायतीनां उत्पादानाम् प्रवेशं नकारयति ये जलवायुपरिवर्तनस्य विरुद्धं युद्धं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
"यदि प्रतिकारशुल्कं पूर्णतया कार्यान्वितं भवति तर्हि अहं न मन्ये यत् एषः उत्तमः सामरिकः विकल्पः अस्ति। एतेन जर्मनीदेशेषु अन्येषु च देशेषु कम्पनीषु क्षतिः भविष्यति, चीनीयकम्पनीभ्यः अपि अनावश्यकविघ्नाः अपि आनयिष्यन्ति। उपभोक्तारः सर्वाधिकं शिकाराः भविष्यन्ति। तेषां भवितुमर्हति उत्तमाः उत्पादाः, येन डिकार्बनीकरणादिषु हरितकार्यक्रमेषु प्रयत्नानाम् अपि विलम्बः भविष्यति” इति जेलेना अवदत्।
चीन-यूरोप-देशयोः विद्युत्वाहनेषु प्रतिकारशुल्कस्य विषयस्य समाधानं कथं कर्तव्यम् ? जेलेना इत्यस्य मतं यत् पक्षद्वये अधिकः संवादः करणीयः, यत्र सहकार्यं कर्तुं शक्यते तत्र क्षेत्राणि अन्वेष्टव्यानि, यस्य सम्प्रति अभावः वर्तते। अन्तिमेषु वर्षेषु चीनदेशः यूरोपीयसङ्घः च भौगोलिकसूचकउत्पादानाम् रक्षणविषये सम्झौतां कृतवन्तः, यस्य विस्तारः अधिकसामान्यरुचिक्षेत्रेषु भवितुं शक्यते, अधिकसंवादं च कर्तुं शक्यते यत् दीर्घकालं यावत् सहकार्यस्य साधारणं आधारं अन्वेष्टुं शक्यते
२०२४ तमे वर्षे "एकमेखला, एकः मार्गः" इति व्यापारनिवेशमञ्चस्य मेजबानी चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घः "उच्चगुणवत्ता-विकासे केन्द्रीभूय एकत्र स्थायि-भविष्यस्य निर्माणं" इति विषयेण आपूर्ति-शृङ्खला-स्थिरतायाः परितः चर्चाः भविष्यन्ति , परस्परसंयोजनं, बुद्धिमान् निर्माणं, न्यूनकार्बनविकासः इत्यादयः विषयाः। चीनदेशे अनेके दूताः ६६ देशेभ्यः क्षेत्रेभ्यः च ५०० तः अधिकाः राजनैतिकव्यापारप्रतिनिधिः मञ्चे उपस्थिताः आसन् ।
प्रतिवेदन/प्रतिक्रिया