समाचारं

पूर्वः किङ्ग्स् जीएम २०१८ तमस्य वर्षस्य मसौदे स्मरणं करोति यत् अस्माकं कृते पूर्वमेव फॉक्सः आसीत्, अतः वयं लुकाम् न चिनोमः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के बीजिंगसमये एकस्मिन् साक्षात्कारे व्लेड दिवाकः, सेवानिवृत्तः सैक्रामेण्टो-तारकः, दलस्य पूर्वमहाप्रबन्धकः च, २०१८ तमस्य वर्षस्य मसौदे स्मरणं कृतवान् तथा च प्रकटितवान् यत् सः द्वितीय-पिक्-सहितं मार्विन् बैग्ले-तृतीयस्य चयनं कृतवान् तथा च लुका डोन्सिच् इत्यस्य दोषः नास्ति

दिवाकः अवदत् यत् - "रक्षकस्थाने मम पूर्वमेव फॉक्सः अस्ति, वयं तं एकवर्षपूर्वं मसौदां कृतवन्तः। तस्मिन् समये मम विश्वासः आसीत् यत् फॉक्सः एकः खिलाडी अस्ति यः आगामिषु कतिपयेषु वर्षेषु सुपरस्टारः भवितुम् अर्हति, परन्तु वर्तमानस्थित्याः पश्यतु, एतत् प्रतीयते अहं भ्रष्टः आसम्, परन्तु अद्यापि मम विश्वासः फॉक्सस्य करियरस्य विषये अस्ति।"

"मया लुका इत्यस्य मसौदां कर्तुं शक्यते स्म, परन्तु तदा मया फॉक्स इत्यस्य व्यापारः करणीयः स्यात्। रोचकं तत् अस्ति यत् सन्स् (यः प्रथमक्रमाङ्कस्य पिक् इत्यनेन सह आयटनस्य चयनं कृतवन्तः) अपि लुका इत्यस्य मसौदां न कृतवन्तः, तथा च हॉक्स् इत्यनेन लुका इत्यस्य मसौदां कृत्वा दूरं व्यापारः कृतः। ट्रे यंग), तथा च मेवेरिक्स् तं प्राप्तवान् मम कृते लुका क्रीडां द्रष्टुं बहु रोचते स्म, मम स्वकीयाः कारणानि आसन् एतत् निर्णयं कर्तुं, परन्तु भवतु मया त्रुटिः कृता इति।

(एनबीए) २.

प्रतिवेदन/प्रतिक्रिया