समाचारं

उमय्यादस्य धूमकेतुः पञ्जरः : पेजरविस्फोटस्य अनन्तरं चीनदेशः पुनः "किमपि न कृत्वा विजयं प्राप्तवान्" वा?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/observer.com स्तम्भकारः wu maiye’s smoked cage essence]

लेबनानदेशे नागरिकविद्युत्सञ्चारसाधनानाम् विस्फोटः (अतः परं "पेजर्-घटना" इति उच्यते) "असीमायाः नागरिकानां वधः" आसीत्, यत् विश्वे सतर्कतां चिन्तनं च प्रेरितवान् अरब-जगत् तस्य भारं वहति स्म, तस्य प्रतिक्रिया च प्रबलतमा आसीत् ।

यूरोप-अमेरिका-देशयोः उत्पादितेषु अथवा येषां आपूर्तिशृङ्खलाः यूरोप-अमेरिका-देशयोः नियन्त्रिताः सन्ति, तेषां विषये सर्वेषां अविश्वासः दर्शितः, ते च "पक्षं परिवर्तयितुं" आरब्धाः

"amakuwait" इति ऑनलाइन-नाम्ना कुवैती-देशस्य एकः नेटिजनः एतत् न्यायं कृतवान् ।

"स्वाभाविकं यत् सुदृढनीतियुक्ताः, अन्तःकरणयुक्ताः जनाः चिरकालात् अमेरिकादेशस्य स्थाने चीनदेशं स्थापितवन्तः। येषां विषये अद्यापि नैतिकता वर्तते परन्तु अन्तःकरणस्य अभावः अस्ति, तेषां विषये पेजर-घटनायाः अनन्तरं ते इदानीं स्वस्य सुरक्षायाः चिन्ताम् अनुभवन्ति (चीन-देशस्य उपयोगेन) तस्य स्थाने अन्यं स्थापनं कृतवान् (अमेरिकादेशः) ।”

अयं खण्डः मध्यपूर्वस्य पर्याप्तसङ्ख्यायाः जनानां आकांक्षां प्रकटयति इति वक्तुं शक्यते ।

अन्तर्राष्ट्रीय-जालस्थानां मध्ये जनमतस्य तरङ्गः अपि अस्ति, यत् "चीनदेशः पुनः किमपि न कृत्वा विजयं प्राप्तवान्", अपि च चीनदेशः किमपि न कृत्वा भविष्ये सर्वं "अधिग्रहणं" कर्तुं शक्नोति इति अपि उक्तवान् कथ्यते यत् केचन नेटिजनाः "पूर्वस्य राज्ञी मखमलदस्तानानि उद्धर्तुं न अस्वीकृतवती" "कन्फ्यूशियसः नदीपार्श्वे उपविश्य शत्रुशवः प्लवितुं शिक्षयति स्म" इत्यादीनि हास्यं कृतवन्तः

विदेशीय-नेटिजनैः आकृष्टाः कार्टूनाः चीन-अमेरिका-देशयोः तुलनां कुर्वन्ति : चीनदेशः किमपि न करोति, विजयं च प्राप्नोति;

वस्तुतः "शयनेन विजयः" इति किमपि जगति नास्ति ।

"पेजर-घटना" प्रारब्धस्य अनन्तरं विश्वस्य सर्वेभ्यः जनाः "प्रथमसुरक्षायाः" कारणात् चीनीय-मोबाईल-फोनेषु परिवर्तनस्य इच्छां प्रकटितवन्तः । यथा सर्वे जानन्ति, अन्तर्राष्ट्रीयजनमतस्य क्षेत्रे हुवावे चिरकालात् विजेता अस्ति - न्यूनातिन्यूनं मध्यपूर्वे जनमतस्य क्षेत्रे।

२०२० तमे वर्षे कतारदेशस्य अलजजीरा-संस्थायाः "the war for 5g - how to determine who will lead the world?" 》 (अतः परं "5g war" इति उच्यते), तथा च मुखपृष्ठे धक्कायन्तु । अस्मिन् भिडियायां 5g प्रौद्योगिक्याः प्रचारः चीन-अमेरिका-देशयोः मध्ये विश्वनेतृत्वार्थं युद्धरूपेण व्याख्यायते, यत्र एकं भव्यं दृश्यं प्रकटितम् अस्ति:

"एकीकृतः सहमतिः अस्ति यत् एतत् (5g) सर्वेषां लाभाय भविष्यं, सर्वेषां लाभाय भविष्यम्। एतत् नियन्त्रणस्य साधनम् अस्ति, यस्य बलेन सर्वं जानाति, बटनं च नियन्त्रयति! ... history in दीर्घनदी, विश्वे ये शक्तिशालिनः देशाः प्रादुर्भूताः ते जनान् वदन्ति यत् कस्मिन् अपि युगे यः सूचनां अधिकतमं नियन्त्रयितुं शक्नोति सः तस्य युगस्य राजा भविष्यति, अस्माकं युगे च बलिष्ठतमः व्यक्तिः बृहत्तमः दत्तांशसत्ता अस्ति बृहत्दत्तांशस्य स्वामी अस्ति” इति ।

तस्मिन् भिडियायां एकः सूचकः अस्ति, यत् ट्रम्पः कथं हुवावे-इत्यस्य परितः कृत्वा दमनं कर्तुं प्रयतितवान् इति। मध्यपूर्वस्य जनानां दृष्टौ हुवावे-कम्पनी प्रत्यक्षतया अमेरिका-देशस्य सम्मुखीभवितुं समर्था अस्ति, एतत् शक्तिशाली च शक्तिशाली च अस्ति, तथा च अस्मिन् देवनिर्मितस्य प्राणिनः तेजः अस्ति, यः वैभवस्य, शक्तिस्य च प्रतिनिधित्वं करोति, यस्य तुलनं ते कर्तुं न शक्नुवन्ति

सम्भवतः मध्यपूर्वस्य अशांतवातावरणेन भिडियोनिर्मातृणां विशेषतया संवेदनशीलता अभवत्, ते च एतत् निष्कर्षं प्राप्तवन्तः यत् -

"किं एतत् नूतनं युद्धम्? युद्धम्, एतत् सामान्यं वस्तु अस्ति। किं सोवियतसङ्घस्य अन्तरिक्षयुद्धम् इव भविष्यति? न, एतत् दत्तांशयुद्धं भविष्यति।"

इदानीं पश्चात् पश्यन् मया वक्तव्यं यत् यः दलः भिडियो निर्मितवान् तस्य समकालीनजगत् सम्यक् ग्रहणं आसीत्, किञ्चित्पर्यन्तं च "पेजर-घटनायाः" पूर्वानुमानं कृतवान्

भिडियो देशवासिनां स्मरणं करोति यत् -

"ट्रम्पः खाड़ीदेशेभ्यः धमकीम् अयच्छति: किं भवद्भिः चयनं कर्तव्यं, अमेरिका वा चीनदेशः? अरबद्वीपसमूहे केचन आधारस्थानकानि निर्मातुं हुवावे-संस्थायाः घोषणायाः कारणात् सः यथार्थतया दुःखितः अभवत्। अपि च सः आशास्ति यत् चीनदेशः अमेरिकीसैन्यस्थानकात् दूरं तिष्ठति इति अयं प्रदेशः ” ।

ततः भिडियो विवेकपूर्वकं देशवासिनः ऐतिहासिकप्रवृत्तीनां अनुसरणं कृत्वा यथाशीघ्रं समीचीननिर्णयं कर्तुं आग्रहं करोति-

"मध्यपूर्वः अमेरिकादेशस्य इच्छायाः उपरि कूर्दनपूर्वं द्विवारं चिन्तयिष्यति यावत् सः तत् पदं न गृह्णाति धनवृद्ध्यर्थं अधिकानि अपेक्षाणां तृप्त्यर्थं च।

वस्तुतः अरब-जगत् पूर्वमेव विकल्पं कर्तुं दौडं कुर्वन् अस्ति । "पेजर-घटनायाः" प्रकोपात् पूर्वं यूएई-देशस्य "राष्ट्रीय"-संस्थायाः १३ सितम्बर्-दिनाङ्के वार्ता प्रकाशिता, यत्र "नवाचारस्य तरङ्गस्य सवारीं कर्तुं - यूएई-देशस्य भविष्यस्य दृष्टिः" इति दुबई-नगरे ऑनर्-ब्राण्ड्-संस्थायाः अनन्य-कार्यक्रमः आयोजितः इति समाचारः । संगोष्ठ्यां प्रतिभागिनः चर्चां कृतवन्तः यत् कथं ऑनर् इत्यस्य प्रौद्योगिकी नवीनता यूएई-देशस्य "प्रौद्योगिक्याः माध्यमेन उद्योगस्य विकासे" सहायतां कर्तुं शक्नोति तथा च "देशस्य भविष्यस्य आकारं निर्मातुं कृत्रिमबुद्धेः" उपयोगं कर्तुं शक्नोति।

अरबदेशाः, पाकिस्तानः, अफगानिस्तानः च सर्वे चीनस्य औद्योगिक-आपूर्ति-शृङ्खलासु सम्मिलितुं चीनस्य विकासेन सह आधुनिकीकरणस्य अवसरान् प्राप्तुं च एतादृशाः एव प्रयत्नाः कुर्वन्ति अतः यदि चीनीयसाधनं प्रति परिवर्तनस्य तरङ्गः भवति तर्हि संयुक्त अरब अमीरात् इत्यादयः देशाः अपि मिलित्वा लाभं प्राप्नुयुः, विजेतारः च भविष्यन्ति।

ज्ञातव्यं यत् २०२२ तमे वर्षे अरबन्यूजस्य स्तम्भकारः खालिद अबुजाहेर् इत्यनेन सन त्सु इत्यस्य "युद्धस्य कला" इत्यस्य विश्लेषणस्य उद्धरणं दत्त्वा "पूर्वस्य पश्चिमस्य च रसदः" इति प्रकाशितम् सः दर्शितवान् यत् नूतनस्य मुकुटमहामारीयाः प्रकोपात् आरभ्य "वैश्विक-आपूर्ति-शृङ्खलासु, रसद-मार्गेषु च प्रतिदिनं व्यत्ययः अभवन्, अस्माकं दैनन्दिनः अनुभवः च अभवत्" इति

"रसदस्य विषये (आङ्ग्लभाषायां अन्येषु च आधुनिकयूरोपीयभाषासु 'सेनायाः रसदस्य' इति शब्दः एव) महान् चीनदेशस्य रणनीतिकारः लिखितवान् यत् 'अव्यवस्था-व्यवस्थायाः सीमा रसदशास्त्रे एव अस्ति।'" (मम अज्ञानस्य कृते क्षम्यतां, अहं डॉ 'त ज्ञातव्यं यत् मूलग्रन्थः कः वाक्यः अस्ति।)”

अस्मात् दृष्ट्या सः रोचकविचारैः विश्वस्य स्थितिं विश्लेषितवान्- १.

अमेरिकादेशः प्रबलशक्तिरूपेण स्वस्य स्थितिं नष्टं करिष्यति, तस्य स्थाने बीजिंगदेशः स्थास्यति अस्मिन् विषये आदर्शस्थितिः अस्ति यत् अमेरिकादेशः "चीनदेशः प्रबलशक्तिः भवितुं समर्थयति - यथा संयुक्तराज्यसंस्थायाः अमेरिकादेशः कृतः, तथैव किञ्चित् । परन्तु द्वितीयविश्वयुद्धस्य "युद्धस्य" विना, परन्तु अमेरिकादेशः कदापि तत् कर्तुं न इच्छति , न च बीजिंगस्य उदयस्य समर्थनं कर्तुम् इच्छति केवलं तत् भग्नम् अभवत्, चीनदेशः च सम्प्रति तथैव प्रतिक्रियां ददाति।

लेखकः निष्कर्षं यच्छति यत् चीनदेशः अमेरिका च "पृथक्वित्तीयव्यवस्थाः पृथक् पृथक् पूर्णनियमाश्च स्थापयिष्यन्ति" तथा च परिणामः "पूर्वपश्चिमयोः मध्ये वियुग्मनं" भविष्यति सः मन्यते यत् अरबदेशाः इरान् च एतस्य विषये स्पष्टतया अवगतौ स्तः, एतादृशे परिस्थितौ जोखिमाः अवसराः च सन्ति इति ज्ञात्वा ते सहमतिम् अवाप्तवन्तः। अनेकेषां सहकारिणां इव ज़ाहेर् अपि अन्ततः "चयनम्" यावत् अवतरति, मध्यपूर्वस्य देशेषु विकल्पस्य सम्भावना वर्तते इति मन्यते एकदा ते मिलित्वा समीचीनविकल्पं कुर्वन्ति चेत्, कठिनपरिस्थितयः अवसरेषु परिणतुं शक्यन्ते

उल्लेखनीयं यत् लेखकेन अतीव भेदकदृष्टिकोणः प्रकटितः-

"स्पष्टतया वर्तमानयुद्धं पूर्वं सर्वेषां युद्धानां इव रसदस्य उपरि अवलम्बते। एतत् तथैव युद्धक्षेत्रमिव दृश्यते, यत्र साइबर-आक्रमणानि विमान-आक्रमणवत् कार्यं कुर्वन्ति।

"pager incident" इत्यस्य सारांशस्य कृते एतत् वाक्यं सम्यक् उपायः अस्ति ।

मध्यपूर्वे अभिजातसमूहस्य स्वकीयं उत्कृष्टता अस्ति, केषुचित् क्षेत्रेषु अतीव तीक्ष्णः इति द्रष्टुं शक्यते । तेषां मार्गदर्शनरूपेण सिद्धान्तः अपि च तस्य व्यवहारे स्थापयितुं क्षमता पूंजी च अस्ति । अतः यद्यपि सर्वेषां "पेजर-घटना" इव दुर्गतिः अपेक्षिता नासीत् तथापि विगतकेषु वर्षेषु विभिन्नेषु देशेषु भिन्न-भिन्न-उद्योगेषु जनाः पूर्वमेव व्यवस्थां कृत्वा गहनतया कार्यं कृतवन्तः, येन यदि संकटः उद्भवति तर्हि संकटं संकटयन्त्रे परिणतुं शक्यते।

मध्यपूर्वस्य अभिजातवर्गः सर्वदा "चयनस्य" उपरि बलं ददाति, परन्तु चीनस्य परस्परलाभस्य सिद्धान्ते आग्रहः मध्यपूर्वीयदेशानां चीनदेशस्य "चयनस्य" पूर्वापेक्षा इति द्रष्टुं न कठिनम् अतः कथमपि "किमपि न कृत्वा विजयः" नास्ति प्रत्युत, शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां पालनेन, अखण्डतायाः आधारेण उद्यमस्य आधारेण च, विश्वस्य जनाः चीनदेशे अचेतनतया विश्वासं निर्मितवन्तः .या अमूर्तसम्पत्तयः निर्मिताः आसन्, ते अधुना स्वाभाविकतया आकारं गृह्णन्ति, फलं च ददति। चीनदेशात् बहिः जनाः कदापि "झोउ गोङ्गः स्वस्य हृदयं प्रति प्रत्यागन्तुं सम्पूर्णं विश्वं वमनं करोति" इति विचारस्य सम्मुखीभवनं न प्राप्तवन्तः प्रत्युत ते प्रतिदिनं शक्तिस्य अवधारणायाः मस्तिष्कं प्रक्षालिताः भवन्ति, अतः ते सत्यं अवगन्तुं न शक्नुवन्ति .

परन्तु मध्यपूर्वस्य जनानां कृते वर्तमानस्थितिं अवसरं कर्तुं एकं प्रमुखं कारकं वर्तते यत् ते नियन्त्रयितुं न शक्नुवन्ति यत् क्षेत्रस्य स्थितिः अधिकं न क्षीणा भवति इति

"पेजर-घटनायाः" अनन्तरं स्थानीयजनाः प्राणान् रक्षितवन्तः, घातिताः च अभवन् । एतेन मध्यपूर्वस्य जनाः चिन्ताम् अनुभवन्ति यत् इजरायल्-देशः उन्मत्ततया युद्धं वर्धयति, "गाजा-युद्धं" "लेबनान-इजरायल-युद्धे" परिणमयति, ततः "ईरान-इजरायल-युद्धे" विस्तारयति, विदेशीयशक्तयः अपि कर्षति .

मध्यपूर्वीय-अभिजातवर्गस्य दृष्ट्या अयं प्रदेशः महतीशक्तिस्पर्धायाः उष्णस्थानम् एव तिष्ठति । २० सितम्बर् दिनाङ्के यूएई-देशस्य "खाड़ी-समाचार-पत्रे" ट्यूनीशिया-विश्वविद्यालयस्य शोधकर्त्री कमेल-बर्हादी-इत्यनेन "अरब्स्-तृतीय-विश्वयुद्धस्य खतरा" इति ग्रन्थे अद्यत्वे विश्वस्य प्रत्येकं क्षेत्रीययुद्धं समग्रयुद्धम् इति मन्यते स्म :

“युद्धं उत्तरयुक्रेनतः दक्षिणयमनपर्यन्तं, गाजा-नगरं पारं, पूर्वपश्चिमशिबिरयोः मध्ये मुक्त-अग्निरेखाभिः प्रसरति, वयं च (अरबाः) अस्य युद्धस्य हृदये स्मः।”.

सः चेतवति स्म यत् -

एकदा युद्धस्य विस्तारः जातः तदा अरबजनाः सर्वाधिकं शिकाराः भविष्यन्ति । यदि अरब-जगत् "इतिहासस्य धारायाम्" एव तिष्ठति, "अन्तर्राष्ट्रीयव्यवस्थायाः संरचनायां मौलिकपरिवर्तनस्य अवसरं ग्रहीतुं न शक्नोति" तर्हि गतशताब्द्यां प्राप्तानां राष्ट्रियस्वतन्त्रतायाः लाभानाम् संरक्षणं कठिनं भविष्यति

उपर्युक्तानि दृष्टिकोणानि मध्यपूर्वजगति व्यापकचिन्ता प्रतिबिम्बयन्ति । वयं चिन्तयामः यत् अस्माकं इलेक्ट्रॉनिक्सः सुरक्षितः नास्ति, मध्यपूर्वदेशस्य जनाः न केवलं अस्माकं चिन्ताम् अपि साझां कुर्वन्ति, अपितु परदिने जागरणं कृत्वा युद्धं स्वगृहाणि नाशयति इति चिन्तयन्ति।

अतः, किं कर्तव्यम् ? अन्तिमेषु वर्षेषु अधिकाधिकाः मध्यपूर्वीयाः अभिजातवर्गाः इतिहासस्य धारायाम् एव न तिष्ठितुं "अन्तर्राष्ट्रीयव्यवस्थायाः संरचनायां मौलिकपरिवर्तनस्य अवसरं ग्रहीतुं" अर्हन्ति इति विश्वासं कर्तुं आरब्धाः realize that "चीनदेशः पूर्वमेव अमेरिकादेशस्य स्थाने वा स्थास्यति वा।"

मध्यपूर्वस्य अभिजातवर्गः पाश्चात्यदक्षिणपक्षीयराजनैतिकसिद्धान्तानां उपदेशात् मुक्तिं प्राप्तुं असमर्थाः इति स्पष्टम् अतः तेषां मनसि जगति एक एव प्रकारः पुनर्जन्मः अस्ति अर्थात् नूतना महाशक्तिः पुरातनमहाशक्तितः "अधिग्रहणं करोति"।

अतः मध्यपूर्वस्य बहवः जनाः स्वाभाविकतया मन्यन्ते यत् यतः चीनेन विश्वस्य अधिग्रहणस्य समयः आगतः, तस्मात् चीनेन यथाशीघ्रं मध्यपूर्वं अधिग्रहणं कर्तव्यम्, एतत् उभयपक्षस्य कृते आवश्यकं सोपानम् अस्ति, येन उभयपक्षः अपि कर्तुं शक्नोति तेषां आवश्यकं लाभं प्राप्नुवन्तु। २०२० तमे वर्षे एव मध्यपूर्वस्य अभिजातवर्गः यथार्थतया मन्यते स्म यत् चीनदेशः संकटग्रस्तं लेबनानदेशं शीघ्रमेव स्वीकुर्यात्, तथा च सः लेबनानदेशस्य निर्गमनमार्गः इति विश्वासं कुर्वन्ति स्म । तेषां मतं यत् यत् भवितव्यं तत् न भवति, अतः तेषां मतं यत् "एकदा कन्फ्यूशियसः नदीतीरे उपविश्य शत्रुशवस्य प्लवमानं पश्यन् उपदिष्टवान्" इति

कुवैती-नेटिजनस्य "amakuwait" इत्यस्य वचनं सम्यक् तस्याः नियतचिन्तनपङ्क्तौ अनुसरणं करोति, मध्यपूर्वस्य जनाः सर्वं कर्तुं शक्नुवन्ति यत् एकस्य बृहत्देशस्य स्थाने अन्येन देशस्य सक्रियरूपेण प्रतिस्थापनं कर्तुं शक्नुवन्ति इति। "पेजर-घटना" घटितस्य अनन्तरं अन्तर्जाल-माध्यमेषु विभिन्नदेशेभ्यः नेटिजन-जनानाम् टिप्पणीषु मध्यपूर्वस्य जनानां वर्तमान-चिन्तनं, विश्वस्य बहवः जनानां वर्तमान-चिन्तनं च प्रतिबिम्बितम् आसीत्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।