समाचारं

यथा यथा लेबनान-इजरायल-देशयोः संघर्षः निरन्तरं भवति तथा तथा अमेरिकादेशः नागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन, एसोसिएटेड् प्रेस इत्यादीनां माध्यमानां समाचारानुसारं २१ तमे स्थानीयसमये लेबनान-इजरायल-सङ्घर्षः निरन्तरं भवति स्म, तथैव लेबनान-देशे अमेरिकी-दूतावासेन अमेरिकन-नागरिकान् लेबनान-देशात् निर्गन्तुं आग्रहः कृतः, यदा वाणिज्यिक-विमानयानानि अद्यापि प्रचलन्ति

अमेरिकीविदेशविभागेन तस्मिन् दिने उच्चतमस्तरस्य चतुर्णां यात्राचेतावनी अपि जारीकृता, यत्र अमेरिकीनागरिकाः "अपराधस्य, आतङ्कवादस्य, नागरिकाशान्तिस्य, अपहरणस्य, अविस्फोटितानां बारूदानां, सशस्त्रसङ्घर्षस्य च जोखिमानां कारणात् लेबनानदेशं न गन्तुं" चेतवति स्म

चेतावनीयां उक्तं यत् दक्षिणलेबनानदेशे, सीरियादेशस्य सीमासमीपे वा शरणार्थीनिवासस्थानेषु वा अमेरिकीनागरिकाः सीमापारप्रहारस्य सम्भाव्यतायाः, सुरक्षाबलानाम् "उग्रवादीनां" समूहानां च मध्ये संघर्षस्य कारणात् "एतान् क्षेत्रान् तत्क्षणमेव त्यक्तव्याः" इति।

अमेरिकीनागरिकाः ये अमेरिकीनागरिकाः लेबनानदेशे स्थातुं निश्चयं कुर्वन्ति तेषां स्मरणं भवति यत् यदि स्थितिः दुर्गता भवति तर्हि स्थाने आश्रयं प्राप्तुं सज्जाः भवेयुः इति चेतावनी।

समाचारानुसारं स्थानीयसमये २१ तमे दिनाङ्के इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये गोलीकाण्डस्य आदान-प्रदानं निरन्तरं जातम् इजरायल-सैन्येन तस्मिन् दिने उत्तर-इजरायल-देशे प्रायः ९० रॉकेट्-आक्रमणं कृतम् इति पुष्टिः कृता

लेबनानदेशस्य स्वास्थ्यविभागेन २१ तमे दिनाङ्के स्थानीयसमये उक्तं यत् २० दिनाङ्के लेबनानदेशस्य राजधानी बेरूतस्य दक्षिणोपनगरे इजरायलस्य आक्रमणे ३८ जनाः मृताः जनाः।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।