समाचारं

"अत्यन्तं हिंसकं वायुप्रहारः"! इजरायलः - प्रायः पूर्णतया विघटितः ! जर्मनी, तुर्किए इत्यादयः दलाः अस्य वचनं कृतवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

22 तमे दिनाङ्के सीसीटीवी न्यूज-संस्थायाः प्रतिवेदनानुसारं इजरायल्-देशेन २० सितम्बर्-दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनं द्वौ वरिष्ठौ हिजबुल-सैन्यसेनापतौ अपि आसन् इजरायलसेनायाः लेबनानस्य हिजबुल-सङ्घस्य च सशस्त्रसङ्घर्षः तीव्रः अभवत् ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

२१ तमे स्थानीयसमये इजरायलसेना दक्षिणलेबनानदेशे बृहत्प्रमाणेन आक्रमणं कृतवती ।

इजरायल-रक्षासेना २२ दिनाङ्के प्रातःकाले अवदत् यत् इजरायल-सेना २१ दिनाङ्के लेबनान-हिज्बुल-सशस्त्रसेनायाः प्रायः २९० लक्ष्याणि प्रहारितवती। २१ दिनाङ्के सायं इजरायलसेना दक्षिणलेबनानदेशे हिज्बुल-सशस्त्रसेनानां प्रायः ११० लक्ष्येषु अन्यं आक्रमणं कृतवती इजरायलसैन्येन लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः युद्धक्षमता दुर्बलं भवति इति उक्तम्।रायटर्-पत्रिकायाः ​​कथनमस्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भात् इजरायल-सेना लेबनान-देशे “अत्यन्तं हिंसक-वायु-आक्रमणानि” इति द्वितीयदिनम् आसीत्

इजरायल-रक्षा-सेना अपि तस्मिन् एव दिने घोषितवान् यत् २० दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणस्य प्रतिकारं कर्तुं लेबनान-हिजबुल-सङ्घस्य सम्भावनायाः कारणात् उत्तर-इजरायल-नगरात् हाइफा-नगरात् उत्तरदिशि लेबनान-इजरायल-देशपर्यन्तं क्षेत्रे क्रियाकलापाः सङ्गृहीताः अस्थायी सीमा प्रतिबन्धिता भविष्यति।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

लेबनानदेशस्य हिजबुल-सङ्घः २१ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनान-हिजबुल-सशस्त्रसेनाभिः तस्मिन् दिने उत्तर-इजरायल-देशे, इजरायल-नियन्त्रणे गोलान्-उच्चेषु च न्यूनातिन्यूनं सप्त-सैन्यस्थानेषु रॉकेट्-प्रहारः कृतः लेबनानदेशस्य हिजबुल-सङ्घः उक्तवान् यत् यावत् इजरायल् गाजा-पट्टिकायां युद्धविरामं कर्तुं न सहमतः तावत् इजरायलसेनायाः विरुद्धं युद्धं करिष्यति। इजरायलसैन्येन उक्तं यत् २१ दिनाङ्के अपराह्णपर्यन्तं लेबनानदेशस्य हिजबुलसैनिकाः इजरायलसैन्यलक्ष्यस्थानेषु प्रायः ९० रॉकेट्-प्रहारं कृतवन्तः । सम्प्रति मृतानां वार्ता नास्ति।

स्थानीयसमये २१ तमे दिनाङ्के .इजरायल-रक्षाबलेन स्वस्य आधिकारिक-सामाजिक-माध्यम-अकाउण्ट्-मध्ये उक्तं यत् कालस्य आक्रमणे इब्राहिम-अकिल्-सहितस्य लेबनान-हिजबुल-समूहस्य एकदर्जनाधिकानां महत्त्वपूर्णानां सदस्यानां मृत्योः कारणात् लेबनान-हिजबुल-समूहस्य सैन्य-कमाण्ड-व्यवस्था “प्रायः पूर्णतया विच्छेदिता” अभवत् .

लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि प्रतिक्रियां न दत्तवान् ।

इजरायल-रक्षा-सेना २० दिनाङ्के सायंकाले घोषितवती यत् तस्मिन् दिने बेरुत-नगरे तस्य युद्धविमानानि "लक्षित-आक्रमणं" करिष्यन्ति, यत्र लेबनान-हिजबुल-सङ्घस्य अभिजात-सेनायाः रडवान-सेनायाः वरिष्ठ-सेनापतिः अकिल्, अन्ये च कतिपये सेनापतयः च मारिताः भविष्यन्ति . लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के रात्रौ पुष्टिं कृतवान् यत् तस्मिन् दिने बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठः सैन्यसेनापतिः इब्राहिम अकिल् मृतः इति। हिज्बुल-सङ्घः एकस्मिन् वक्तव्ये अवदत् यत् अकिल् महत्त्वपूर्णः नेता अस्ति। परन्तु वक्तव्ये अकिल् इत्यस्य मृत्योः विषये अधिकविवरणं न आसीत् ।

बेरूतस्य दक्षिणे बहिःभागे इजरायलस्य वायुप्रहारेन लेबनान-इजरायल-देशयोः मध्ये तनावः अधिकं तीव्रः अभवत् ।

२१ दिनाङ्के अलजजीरा-संस्थायाः प्रतिवेदनानुसारं हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् लेबनान-राजधानी-बेरुट्-नगरे इजरायल्-देशस्य वायु-प्रहारः मूर्खतापूर्णः अस्ति, तस्य मूल्यं इजरायल्-देशः दास्यति इति यमनदेशस्य हुथीसशस्त्रसेना अपि २१ दिनाङ्के वक्तव्यं प्रकाशितवन्तः यत् इजरायलसेनायाः कार्याणि आपराधिकं बर्बरं च आक्रामकं च इति, येन स्थितिः वर्धिता।

तस्मिन् एव दिने तुर्कीदेशस्य राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् लेबनानदेशे इजरायलस्य सैन्यकार्यक्रमस्य निन्दां कृतवान् यत् एतेषां आक्रमणानां कारणात् इजरायलस्य संघर्षस्य विस्तारस्य प्रयासः सिद्धः अभवत् लेबनानदेशे बह्वीषु स्थानेषु सञ्चारसाधनानाम् अद्यतनविस्फोटस्य प्रतिक्रियारूपेण एर्दोगान् अवदत् यत् इजरायल् आतङ्कवादीसङ्गठनवत् आक्रमणानि आरभते, स्वस्य महत्त्वाकांक्षां प्राप्तुं यत्किमपि साधनं प्रयोक्ष्यति इति।

२१ तमे स्थानीयसमये जर्मनीदेशस्य संघीयसर्वकारस्य प्रवक्ता हेबरस्ट्रेट् इत्यनेन उक्तं यत् यदि इजरायल्-लेबनान-सशस्त्रसेनानां मध्ये द्वन्द्वः सम्पूर्णे मध्यपूर्वे प्रसरति तर्हि तदनन्तरं विनाशः विनाशकारी भविष्यति, ततः सः कूटनीतिक-समाधानस्य आह्वानं कृतवान् जर्मनीदेशस्य विदेशमन्त्रालयेन अपि तस्मिन् दिने एकं वक्तव्यं प्रकाशितम् यत् यथा यथा लेबनान-इजरायलयोः मध्ये तनावः तीव्रः भवति तथा तथा "समग्रः प्रदेशः इजरायल्-लेबनान-देशयोः सह संवादं कुर्वन् अस्ति" इति तथा अधिकानि घटनानि परिहरन्तु।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार

दैनिक आर्थिकवार्ता