समाचारं

समुद्रतलस्य मृत्युहिमस्य अङ्गुलीः समुद्रतलं हिमयन्ति, ये पशवः कालेन पलायितुं न शक्नुवन्ति ते जमेन भवन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हिमपातः अधः वर्धते, समुद्रतलं च हिमपातं करोति, येषां पलायनार्थं समयः न प्राप्तः, ते जमेन प्राणान् हरन्ति

एषः विशेषः प्रभावः नास्ति, एतत् परिदृश्यं अण्टार्कटिकादेशे सर्वदा क्रीडति, तस्य नाम च "मृत्युस्य हिम-अङ्गुलयः" इति ।

दक्षिणगोलार्धे यदा शिशिरः आगच्छति तदा अण्टार्कटिकायाः ​​परितः समुद्रः हिमपातं करोति, अण्टार्कटिकायाः ​​परिमाणं द्विगुणं भवति ।

सुसमाचारः अस्ति यत् जमेन पृष्ठभागः पृष्ठीयतापमानं इन्सुलेटं करोति तथा च हिमस्य अधः समुद्रजलं प्रायः २°c यावत् स्थापयति, यत् पृष्ठीयतापमानात् पूर्णतया ५०°c अधिकं भवति

दशकोटिवर्षेभ्यः अण्टार्कटिकहिमस्य अधः तुल्यकालिकं स्थिरं वातावरणं वर्तते, येन जीवनं प्रफुल्लितं भवति ।

परन्तु दुर्वार्ता अस्ति यत् एषा स्थिरता प्रायः मृत्युस्य अङ्गुलीभिः भग्नं भवति।

भवन्तः चिन्तयन्ति स्यात्, हिमाङ्गुलीः कथं सम्यक् निर्मीयन्ते?

हिमस्य आङ्ग्लशब्दः "brinicle" इति, यः "brine" लवणजलेन "icicle" हिमपातेन च निर्मितः अस्ति अयं शब्दः तस्य निर्माणस्य कारणं प्रतिबिम्बयति ।

△ वामभागः समुद्रजलहिमः, दक्षिणः च स्वच्छजलहिमः ।

समुद्रजलस्य हिमः स्वच्छजलहिमात् सर्वथा भिन्नः भवति समुद्रजलस्य हिमः स्पञ्जवत् छिद्रपूर्णः भवति, यदा तु स्वच्छजलस्य हिमः प्रायः एकः खण्डः भवति ।

यतो हि समुद्रजलस्य जमने लवणादिमलं निष्कासयति, अतः छिद्रयुक्तं दृश्यते ।

समुद्रजलं यथा यथा जमति तथा तथा लवणं मुक्तं भवति, परितः समुद्रजलं च प्रविशति, येन परितः जलं अधिकं लवणं, सघनं च भवति ।

लवणतायाः वृद्ध्या एतेषां लवणस्य हिमतापमानं न्यूनीकरोति, घनत्वस्य वृद्ध्या एतेषां अतिशीतललवणानाम् डुबकी भवति ।

यतः डुबन्तं लवणजलं परितः समुद्रजलस्य सापेक्षतया अतिशीतलं भवति, तस्मात् परितः समुद्रजलं हिमपातं करोति, अतः मृताः हिमाङ्गुलीः निर्मीयन्ते

मृत्युहिमस्य अङ्गुली केवलं हिमस्य नली एव तस्य अन्तः हिमः नास्ति, डुबन्तं अतिशीतलं लवणजलं च अन्तः अस्ति ।

तदतिरिक्तं सर्वाणि हिम-अङ्गुलीः समुद्रतलपर्यन्तं न विस्तारयितुं शक्नुवन्ति, केचन अल्पकालानन्तरं स्वयमेव स्थिरं संरचनां निर्माय पतितुं अपि न शक्नुवन्ति ।

वैज्ञानिकाः १९६० तमे दशके एव "मृतहिमअङ्गुलीनां" अस्तित्वस्य विषये ज्ञातवन्तः, परन्तु २०११ तमे वर्षे एव तेषां निर्माणस्य प्रथमवारं छायाचित्रणं न कृतम् ।

यदि परिस्थितयः अनुमन्यन्ते तर्हि प्रतिदिनं कतिपयानि मीटर् यावत् अधः वर्धते यावत् समुद्रतलं न स्पृशति, यत्र सः स्वस्य पोषणार्थं हिमस्य स्तरं प्रसारयति