समाचारं

गूगलः यूरोपीयसङ्घस्य अल्टीमेटमस्य सामनां करोति, यदि सः सर्चइञ्जिनव्यापारप्रतिरूपं न समायोजयति तर्हि महता दण्डस्य जोखिमः भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 21 सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यनेन अद्य प्रातःकाले एव ज्ञापितं यत् गूगलः पुनः यूरोपीयसङ्घस्य नियामकैः दण्डितः भवितुम् अर्हति यावत् सः प्रतियोगिभ्यः स्वस्य विशाले अन्वेषणयन्त्रसाम्राज्ये अधिकानि प्रमुखाणि च स्थानानि प्रदातुं शीघ्रं कार्यं न करोति।

यूरोपीयसङ्घस्य अधिकारिणः समूहस्य डिजिटल मार्केट्स् एक्ट् (it home note: अतः परं dma इति उल्लिखितः) अन्तर्गतं गूगलविरुद्धं औपचारिकशुल्कं प्रारब्धं कर्तुं सज्जाः सन्ति, यस्य लक्ष्यं भवति यत् गूगलं स्वस्य विभिन्नेषु अन्वेषणसेवासु प्रतियोगिनां उत्पादपरिणामान् प्रदर्शयितुं प्रेरयितुं शक्नोति, यथा विमानव्यापारः गूगलः उड्डयनं होटेलव्यापारं च google hotels. यदि गूगलः प्रासंगिकनियमानां अनुपालनं न करोति तर्हि वार्षिकवैश्विकराजस्वस्य १०% पर्यन्तं महतीं दण्डं दातुं शक्नोति ।

dma विश्वस्य केषाञ्चन टेक् दिग्गजानां कृते “do’s” अथवा “don’ts” इति सूचीं निर्दिशति । गूगल-अन्वेषणेषु दुरुपयोगस्य विरुद्धं यूरोपीय-आयोगेन न्यायालये "बृहत्-विजयः" प्राप्तस्य अनन्तरं एषा चेतावनी अभवत् ।

गतसप्ताहे यूरोपीयसङ्घेन प्रतिद्वन्द्वी शॉपिंगसेवानां दमनार्थं स्वस्य एकाधिकारस्य दुरुपयोगस्य आरोपः कृतः ततः परं गूगलस्य अभिलेखात्मकं २.४ अर्ब यूरो (वर्तमानं प्रायः १८.८९ अरब युआन्) दण्डः दत्तः, न्यायालये च सः निर्णयं पलटयितुं असफलः अभवत्

अस्मिन् सप्ताहे गूगलेन उत्तमं परिणामं प्राप्तम्, २०१६ तः पूर्वं ऑनलाइनविज्ञापनप्रतियोगितायां बाधां जनयितुं यूरोपीयसङ्घस्य १.५ अरब यूरो (वर्तमानं प्रायः ११.८०७ अरब युआन्) दण्डः सफलतया पलटितः

विषये परिचितानाम् अनुसारं यूरोपीयसङ्घस्य प्रारम्भिकजागृतिपरिणामाः अक्टोबर्-मासस्य अन्ते पूर्वं प्रकाशिताः भवितुम् अर्हन्ति, परन्तु यूरोपीय-आयोगे उच्चस्तरीय-कर्मचारिणां आसन्न-प्रतिस्थापनस्य कारणात् अद्यापि समयः विलम्बः भवितुम् अर्हति, गूगलः च अद्यापि यूरोपीयसङ्घस्य अधिकारिणां चिन्तानां समाधानार्थं समयः अस्ति। आगामिवर्षस्य मार्चमासस्य समाप्तेः पूर्वं अन्तिमनिर्णयः अपेक्षितः अस्ति।

गूगलस्य प्रवक्ता अवदत् यत् कम्पनी उपयोक्तृविकल्पानां सम्मानं कुर्वन् विभिन्नप्रकारस्य साइट्-आवश्यकतानां सन्तुलनार्थं परिश्रमं कुर्वती अस्ति। ब्रुसेल्स्-नगरस्य यूरोपीय-आयोगः तस्य विषये किमपि वक्तुं अनागतवान् ।

समाचारानुसारं यूरोपीयसङ्घस्य प्रतिस्पर्धाप्रमुखा मार्ग्रेथ् वेस्टेजर् इत्यनेन अद्यावधि गूगलं ८ अरब यूरो (वर्तमानं प्रायः ६२.९६८ अरब युआन्) अधिकं दण्डः दत्तः, अमेरिकीन्यायविभागस्य अनुशंसानाम् प्रतिध्वनिः च कृतः यत् गूगलस्य विज्ञापनप्रौद्योगिकी the business should be broken up इति