समाचारं

amazon aws समुदाय-नेतृत्वेन शासनं प्राप्तुं opensearch मुक्तस्रोत-अन्वेषण-प्रकल्पं linux foundation -इत्यत्र स्थानान्तरयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 21 सितम्बर दिनाङ्के ज्ञापितं यत् amazon aws इत्यनेन घोषितं यत् सः स्वस्य opensearch open source search/analysis suite परियोजनां linux foundation इत्यस्य अन्तर्गतं opensearch software foundation इत्यत्र स्थानान्तरयिष्यति स्थानान्तरणस्य अनन्तरं... opensearch परियोजना अद्यापि github इत्यत्र maintained भविष्यति (अत्र प्रवेशः) अपि च apache 2.0 अनुज्ञापत्रस्य अन्तर्गतं अनुज्ञापत्रं निरन्तरं प्राप्नोति ।

it house इत्यनेन ज्ञातं यत् opensearch इत्यस्य जन्म elastic तथा amazon aws इत्येतयोः "विवादात्" अभवत् । परियोजना मूलतः इलास्टिकस्य इलास्टिकसर्च परियोजनायाः आधारेण आसीत् तथापि इलास्टिकेन व्यावसायिक-अनुज्ञापत्रे परिवर्तनस्य घोषणा कृता, यस्य परिणामेण अमेजन एडब्ल्यूएस मूल-मुक्त-स्रोत-संस्करणस्य उपयोगं निरन्तरं कर्तुं असमर्थः अभवत् अतः अमेजन-संस्था नेटफ्लिक्स् इत्यादिभिः कम्पनीभिः सह मिलित्वा परिवर्तितं elasticsearch इत्यस्य आधारेण opensearch इत्यस्य शाखासंस्करणम् ।

वर्तमान समये अमेजन एडब्ल्यूएस इत्यनेन ओपनसर्च परियोजना लिनक्स फाउण्डेशन इत्यस्मै समर्पिता, येन परियोजनायाः आधिकारिकं परिवर्तनं एडब्ल्यूएस आन्तरिकनेतृत्वात् समुदायस्य नेतृत्वे मुक्तशासनसंरचनायाः कृते अभवत्

अमेजन इत्यनेन उक्तं यत् २०२१ तमे वर्षे निर्माणात् आरभ्य ओपनसर्च् इत्यनेन इलास्टिकसर्च इत्यनेन सह संगततां निर्वाहयन् मुक्ततायाः पारदर्शितायाः च उपरि बलं दत्तम् अस्ति । परियोजनां तटस्थगैरलाभकारीमूले स्थानान्तरणस्य अर्थः अस्ति यत् विभिन्नसंस्थानां अधिकाः योगदातारः विकासे भागं ग्रहीतुं समर्थाः भविष्यन्ति, येन परियोजनायाः एकस्य विक्रेतुः उपरि निर्भरता न्यूनीभवति।

स्थानान्तरणस्य समाप्तेः अनन्तरं परियोजनायाः तकनीकीनिर्णयस्य उत्तरदायी तकनीकीसञ्चालनसमितिः (tsc) भविष्यति, यदा तु प्रबन्धनसमितिः संसाधनविनियोगस्य परियोजनाविकासस्य च उत्तरदायी भविष्यति एतेषां परिवर्तनानां दावानुसारं ओपनसर्चस्य शासनप्रतिरूपं अधिकं भवति पारदर्शकं भवति तथा परियोजनायाः स्थायिविकासः सुनिश्चितः भवति।