समाचारं

अमेरिकीनिर्वाचनं “क्रिप्टनसुवर्णक्रीडा” परिणतम् अस्ति वा? अगस्तमासे हैरिस्-अभियानेन ट्रम्पस्य अपेक्षया त्रिगुणं व्ययः कृतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर १८ (सम्पादक हुआंग जुन्झी) २.शुक्रवासरे दाखिलवित्तीयप्रकाशनदस्तावेजेषु उक्तं यत् अमेरिकी उपराष्ट्रपतिः कमला हैरिस् इत्यस्याः अभियाने अगस्तमासे प्रतिद्वन्द्वी डोनाल्ड ट्रम्प इत्यस्मात् प्रायः त्रिगुणं व्ययः अभवत्। एतेन ज्ञायते यत् नवम्बर् ५ दिनाङ्के औपचारिकनिर्वाचनात् पूर्वं डेमोक्रेट्-पक्षस्य आर्थिकलाभः वर्धमानः अस्ति ।

निर्वाचनदिनात् ७ सप्ताहाभ्यन्तरे अपि अवशिष्टाः सन्ति, निर्वाचनं च तीव्रप्रतिस्पर्धायाः अन्तिमपदे प्रविष्टम् अस्ति ." उभयपक्षयोः आर्थिकविषमता अपि उद्भूतवती।

उपरिष्टाद् दस्तावेजे दर्शयति,अगस्तमासे हैरिस् इत्यनेन संघीयनिर्वाचनआयोगाय प्रचारव्ययस्य १७४ मिलियन डॉलरं प्रकटितम् । पूर्वराष्ट्रपति ट्रम्पस्य अभियाने ६१ मिलियन डॉलर व्ययः अभवत् ।हैरिस्, ट्रम्प च उभौ अवदताम् यत् तेषां व्ययस्य अधिकांशः विज्ञापनार्थं भवति, यत्र लघुः भागः सभा, यात्रा, प्रचारकर्मचारिणां वेतनं च गच्छति।

हैरिस् इत्यस्य अभियाने अपि डेट्रोइट्-एकता-कोषाय ७५,००० डॉलर-रूप्यकाणां दानं कृतम् इति ज्ञातम् । कोषः मिशिगन-देशे कृष्णवर्णीयमतदातानां मतदानं वर्धयितुं समर्पितं अलाभकारीसंस्था अस्ति । अस्मिन् वर्षे निर्वाचने मिशिगन-नगरं प्रमुखं युद्धक्षेत्रम् अस्ति ।

परन्तु विश्लेषकाः वदन्ति यत् यद्यपि हैरिस् इत्यस्याः आर्थिकलाभः निर्वाचने टीवी-विज्ञापनं प्रचण्डं प्राप्तुं साहाय्यं करिष्यति तथापि अन्तिमविजयं न प्राप्नुयात्। यतः अनेकेषु निर्वाचनेषु तौ अभ्यर्थिनः कण्ठः कण्ठः च तिष्ठतः,विजयं पराजयं वा निर्धारयितुं शक्नुवन्ति इति प्रमुखयुद्धक्षेत्रराज्येषु समाविष्टम्।

अमेरिकीनिर्वाचनपूर्वसूचनासंस्थायाः "the hill"/decision desk hq (अतः ddhq इति उच्यते) द्वारा अनुसृतेषु २०२ मतदानेषु हैरिस् केवलं ३.६% ट्रम्पस्य नेतृत्वं कृतवान्तथा च यदि इतिहासः कोऽपि मार्गदर्शकः अस्ति तर्हि ट्रम्पः २०१६ तमस्य वर्षस्य राष्ट्रपतिपदस्य दौडस्य मध्ये डेमोक्रेट् हिलारी क्लिण्टन इत्यस्याः अपेक्षया न्यूनं धनं संग्रहितवान् अपि पराजितवान्।

परन्तु यतः हैरिस् बाइडेन् इत्यस्मात् कार्यभारं स्वीकृत्य "हार्टस्य प्रथमरक्षायां" उत्तमं प्रदर्शनं कृतवती, तस्मात् हैरिस् इत्यस्य "धनं आकर्षयितुं" क्षमता सर्वेषां कृते स्पष्टा अस्ति: "हार्टस्य प्रथमरक्षायाः" अनन्तरं २४ घण्टानां अन्तः सा ४७ मिलियन डॉलरं संग्रहितवती ज्ञातव्यं यत् हैरिस् राष्ट्रपतिपदप्रचारे प्रवेशात् परं २४ घण्टानां धनसङ्ग्रहस्य एषा बृहत्तमा धनराशिः अस्ति । अगस्तमासस्य पूर्णे हैरिस् इत्यनेन कुलम् १९ कोटि डॉलरं संग्रहितम्

अपरपक्षे ट्रम्पः बहु आशावादी नास्ति। ट्रम्पस्य अभियानेन अगस्तमासे ४५ मिलियन डॉलरं संग्रहणं कृतम् इति ज्ञातम् । अगस्तमासस्य अन्ते समूहस्य निधिशेषः १३५ मिलियन अमेरिकीडॉलर् आसीत्, यत् मासस्य आरम्भात् प्रायः १७ मिलियन अमेरिकीडॉलर् न्यूनीकृतम् ।