समाचारं

लोकप्रियविज्ञान|जापानदेशस्य “कोबायशी औषधघटना” इत्यस्मिन् पेनिसिलिन् अम्लस्य किं जातम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 21 सितम्बर (रिपोर्टर सन जिंग) जापानस्य स्वास्थ्य, श्रम, कल्याणं च मन्त्रालयेन अस्मिन् सप्ताहे कोबायशी औषधकम्पनीयाः लालखमीरचावलसामग्रीयुक्तैः स्वास्थ्यपदार्थैः उपभोक्तृणां स्वास्थ्यक्षतिविषये अन्वेषणस्य परिणामस्य घोषणा कृता .

क्योडो न्यूज इत्यादीनां जापानीमाध्यमानां प्रतिवेदनानां अनुसारं पशुप्रयोगेषु ज्ञातं यत् अस्मिन् परीक्षणे सम्बद्धेषु त्रयेषु यौगिकेषु ये सामान्यतया रक्तखमीरतण्डुलस्य कच्चामालेषु न दृश्यन्ते, तेषु केवलं पेनिसिलिक अम्लेन मूषकेषु मूत्रपिण्डस्य विकारः जातः, अन्ययोः पदार्थयोः मूषकाणां वृक्केषु नकारात्मकः प्रभावः नासीत् । तदनुसारं जापानदेशस्य स्वास्थ्यश्रमकल्याणमन्त्रालयेन स्वास्थ्यसमस्यानां कारणं पेनिसिलिनिक अम्लम् एव अपराधी इति पुष्टिः कृता।

एषा घटना पुनः स्वास्थ्यसेवा-उत्पादानाम् सुरक्षायाः कृते अलार्मं ध्वनितवती । अतः, पेनिसिलिनिक अम्लम् किम् ? किं हानिं करोति ? उपभोक्तारः कथं सावधानतां स्वीकुर्वन्ति ?

चीनी चिकित्सासङ्घस्य किण्वितपारम्परिकचीनीचिकित्साविषये विशेषसमितेः किण्वितपारम्परिकचीनीचिकित्साखण्डानां तकनीकीविशेषज्ञसमूहस्य नेता शेन्तु यिनहोङ्गः सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे व्याख्यातवान् यत् "पेनिसिलिक अम्लं पेनिसिलियमद्वारा उत्पादितं विषं भवति, यत् कारणं भवितुम् अर्हति सेवनानन्तरं यकृत्-वृद्धिः भवति ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे चीनीयचिकित्साविज्ञानस्य चीनीय-अकादमीयाः शीयुआन्-अस्पतालस्य निवारक-उपचार-केन्द्रस्य मुख्यचिकित्सकः डॉक्टरेट्-परिवेक्षकः च लाङ्ग ना इत्यनेन उक्तं यत् पाइलोसेमोनिक-अम्लः मुख्यतया यकृत्, गुर्दा, हृदयस्नायुकोशिकानां च क्षतिं करोति, तथा च... तस्य सामग्री यकृत्-वृक्क-हृदय-क्रमेण वितरिता अस्ति । एतत् विषं उच्चतापप्रतिरोधी भवति, तापनपाकेन च अपि दुर्बलं कर्तुं न शक्यते इति अपि सा बोधितवती । वर्तमान समये मुख्यधारापद्धतिः पतलीस्तरस्य क्रोमैटोग्राफी, उच्चप्रदर्शनद्रववर्णविज्ञानस्य च उपयोगः भवति, एताः अन्वेषणपद्धतयः खाद्यानां औषधानां च सुरक्षां सुनिश्चित्य महत्त्वपूर्णं समर्थनं प्रददति

उत्पादनस्य चरणात् स्वास्थ्यसेवाउत्पादानाम् सुरक्षां कथं सुनिश्चितं कर्तव्यमिति विषये शेन्तु यिनहोङ्ग् इत्यनेन त्रीणि सुझावानि प्रदत्तानि: प्रथमं, उत्पादनस्य सामग्रीः, पात्राणि, किण्वनवातावरणं च पूर्णतया नसबंदीं कुर्वन्तु तृतीयम्, समाप्तस्य उत्पादस्य सुरक्षा-प्रभावशीलता-सूचकानाम् परीक्षणं भवति, परीक्षणं उत्तीर्णं कृत्वा एव विक्रेतुं शक्यते ।

लैङ्ग ना इत्यनेन उक्तं यत् रक्तखमीरतण्डुलयुक्तेषु स्वास्थ्यपदार्थेषु किमपि दोषः नास्ति लालखमीरचावलस्य प्रभावः प्लीहां सुदृढं करोति, भोजनं पचति, रक्तसञ्चारं सक्रियं करोति, रक्तस्य स्थिरतां च दूरीकर्तुं शक्नोति . परन्तु यदि भवान् स्वस्य मेदः न्यूनीकर्तुं इच्छति तर्हि औषधानां स्वास्थ्योत्पादानाम् अपि सेवनस्य अतिरिक्तं भवन्तः उचितं आहारं खादितुम्, मध्यमव्यायामं कर्तुं, धूम्रपानं त्यक्त्वा मद्यपानं सीमितं कर्तुं, नियमितरूपेण शारीरिकपरीक्षां च कर्तुं प्रयतन्ते

विशेषज्ञाः अवदन् यत् सख्त-उत्पादन-प्रबन्धनेन, पर्याप्त-नसबन्दी-उपायैः, उन्नत-परिचय-विधिभिः च लाल-खमीर-तण्डुल-आदि-स्वास्थ्य-उत्पादानाम् उत्पादन-प्रक्रियायां पेनिसिलिन-अम्ल-इत्यादीनां हानिकारक-पदार्थानाम् उत्पादनं प्रभावीरूपेण निवारयितुं शक्यते उपभोक्तृभिः स्वास्थ्यसेवाउत्पादानाम् सुरक्षाविषये जागरूकता अपि वर्धनीया, उत्पादक्रयणार्थं नियमितमार्गान् चयनं कर्तव्यं, स्वस्थजीवनशैलीं निर्वाहयितुम्, स्वस्य स्वास्थ्यस्य रक्षणार्थं बहुपक्षीयं दृष्टिकोणं च स्वीकुर्वीत (उपरि)