समाचारं

के लिङ्ग, लुमा, रनवे च पुनः उद्घाटिताः सन्ति! एआइ-वीडियो ब्लॉकबस्टर-चलच्चित्रनिर्माणात् कियत् दूरम् अस्ति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-वीडियो-क्षेत्रं गतसप्ताहे धूमेन पूरितम् अस्ति, नूतना शस्त्रदौडः च प्रचलति ।

प्रथमं, द्वौ प्रमुखौ खिलाडौ, रनवे, लुमा च एकस्मिन् समये एपिआइ-सेवाः प्रारब्धवन्तौ पश्चात् केरिंग्-संस्करणं १.५-इत्येतत् उच्च-प्रोफाइल-सहितं प्रारब्धम्, व्यावसायिकानां सेवायै च "ब्रश"-कार्यम् आनयत् ।

निम्नलिखितम् एकं विज्ञापन-वीडियो अस्ति यत् केलिंग-उपयोक्तृणा @ uncle xixi इत्यनेन संस्करणं 1.5 इत्यस्य उपयोगेन निर्मितम् अस्ति ।

एआइ-वीडियो-निर्माणं द्रुत-मार्गे प्रविष्टम् इव दृश्यते यत् व्यावसायिक-निर्माणस्य तुलनीय-ब्लॉकबस्टर-चलच्चित्रस्य निर्माणात् कियत् दूरम् अस्ति? अस्मिन् क्षेत्रे कः ai video application अग्रणी भविष्यति? भविष्ये विकासस्य प्रवृत्तिः काः सन्ति ?

गुरुवासरे रात्रौ ८ वादने वाङ्ग युकुआन् इत्यनेन एआइ-वीडियो-उद्योगस्य विकास-प्रक्रियायाः अन्त्यबिन्दुस्य च व्याख्यां कर्तुं मार्केट्-मध्ये न दृष्टानां अनन्य-आँकडानां उद्योग-अन्तर्दृष्टीनां च उपयोगेन एकैकशः उपर्युक्तप्रश्नानां उत्तरं दत्तम्

अद्य वयं लाइव-प्रसारणस्य मुख्यविषयाणां समीक्षां कुर्मः, आश्चर्यजनकं ai-वीडियो अवलोकयामः, अस्य व्यापारयुद्धस्य भविष्यं च स्पष्टतया पश्यामः |

1. एआइ-वीडियो-प्रतियोगिता सहसा किमर्थं त्वरिता भवति ?

एआइ-वीडियो-व्यापार-परिदृश्यं अवगन्तुं पूर्वं प्रथमं गतसप्ताहे सहसा उद्भूताः प्रमुखाः क्रीडकाः अवलोकयामः ।

विदेशेषु रनवे, लुमा च युद्धं विकासकपारिस्थितिकीतन्त्रे आनयन् एकैकस्य पश्चात् एपिआइ-सेवाः प्रारब्धवन्तौ ।

runway इत्यनेन प्रथमवारं "video to video" इति कार्यं विमोचितम्, एआइ विशेषप्रभावस्य स्वामी भवति, एतत् कस्यापि विडियोस्य शैलीं परिवर्तयितुं, अतिशयोक्तिपूर्णानि विशेषप्रभावं योजयितुं च शक्नोति, तथा च वीथिदृश्यं विदेशीयग्रहे अथवा वने परिणमयितुं शक्नोति ।

कतिपयेषु दिनेषु runway इत्यनेन अन्यत् अपडेट् आनयत् gen-3 alpha turbo मॉडल् इत्यस्य आधारेण एपिआइ सेवा आधिकारिकतया उक्तवती यत् जनरेशनस्य गतिः 7 गुणा वर्धिता अस्ति तथा च मूल्यं 50% न्यूनीकृतम् अस्ति video generation and fine motion control, अन्तिमपरिणामानां developer अनुसरणं कुर्वन्तः आकर्षयितुं प्रयतन्ते।

न भवितुं, लुमा प्रायः एकस्मिन् एव समये dream machine api सेवां विमोचितवान्, बहु-मोडल-निवेशं व्यक्तिगत-अनुकूलनं च केन्द्रीकृत्य, अधिकलचीलकार्यैः विकासकान् आकर्षयितुं प्रयतते स्म

चीनदेशे केलिंग्, यः स्वस्य कार्यक्षमतायाः लाभैः, निःशुल्कप्रयोगेन च आरब्धवान्, सः अचानकं १८ सितम्बर् दिनाङ्के १.५ संस्करणस्य अद्यतनं प्रकाशितवान् ।नूतनं मॉडलं न केवलं रिजोल्यूशनं 1080p यावत् कूर्दितवान्, अपितु एकस्मिन् एव समये 4 विडियो अपि जनयितुं शक्नोति, स्पष्टतरचित्रैः, सुचारुतरगतिभिः च सह ।

केलिंगस्य एतत् अद्यतनं मोशन ब्रश फंक्शन् अपि आनयति, यत् चिरकालात् runway इत्यस्य मानकविशेषता अस्ति, अपि च प्रारम्भिकेषु दिनेषु अनेकेषां चलच्चित्रकम्पनीनां अनुकूलतां प्राप्तस्य कारणम् अस्ति

ब्रश-कार्यं उपयोक्तृभ्यः एनिमेशन-जननार्थं विशिष्टक्षेत्राणि नियन्त्रयितुं, स्क्रीन-तत्त्वानां गति-प्रक्षेपवक्रं समीचीनतया नियन्त्रयितुं, उपयोक्तृभ्यः अधिकं सृजनात्मकं स्थानं प्रदातुं च ai निर्दिष्टुं शक्नोति

एआइ-वीडियो-स्पर्धा पुनः द्रुतमार्गे अस्ति इति भासते एतस्य सर्वस्य कारणं किम्? सेन्टिनेल् इत्यस्य विश्लेषणात्मकरूपरेखातः पश्यन् एतत् सटीकम् अस्तितकनीकीप्रदर्शनस्य ट्यूनिङ्गः अद्यापि सम्पन्नः नास्ति, यत् व्यावसायिकपरिवर्तनानां अन्वेषणं क्रियते इति संकेतः

विभिन्नाः एआइ-वीडियो-कम्पनयः एपिआइ-अन्तरफलकानि उद्घाट्य, प्रतियोगिनां अनुकरणं कृत्वा, उपयोक्तृभ्यः आवश्यकानि कार्याणि योजयित्वा च चलचित्र-दूरदर्शन-उद्योगे एकीकृत्य स्वस्य अनुप्रयोग-पारिस्थितिकीतन्त्रस्य निर्माणार्थं सर्वोत्तमप्रयत्नाः कुर्वन्ति

किमर्थं तत् वदसि ? वयं गपशपं निरन्तरं कुर्मः।

2. asml इत्यस्य ai प्रचार-वीडियो उद्योगस्य छतस्य झलकं ददाति

एआइ-वीडियो-अनुप्रयोगस्य प्रत्येकं अपडेट् स्वस्य सुपर-अभिव्यक्ति-शक्त्या दर्शकानां तंत्रिकां उत्तेजितुं शक्नोति तथापि यदि भवान् उद्योगस्य वास्तविकतां प्रति आगच्छति तर्हि भवान् पश्यति यत् एतेषु नेत्र-आकर्षक-अद्यतनेषु चलच्चित्रं दूरदर्शनं च महत्त्वपूर्णं परिवर्तनं न कृतम् उत्पादनप्रक्रिया कियन्शाओ इत्यस्य शब्देषु : अद्यतनस्य विभिन्नानां एआइ-वीडियो-जनरेशन-उपकरणानाम् प्रदर्शन-ट्यूनिङ्ग्-कार्यं सम्पन्नं नास्ति, अद्यापि च "औद्योगिक-वर्धनम्" इति रूपेण उपयुज्यते

वयं asml तकनीकी प्रचार-वीडियो "standing on the shoulders of giants" इति उदाहरणरूपेण अपि गृह्णीमः, भवान् प्रथमं विडियो द्रष्टुं क्लिक् कर्तुं शक्नोति, ततः वयं गपशपं निरन्तरं कुर्मः।

किं व्यावसायिकदलेन निर्मितः अयं विडियो आश्चर्यजनकः नास्ति?

asml निर्माणदलेन प्रथमं ७,८५२ चित्राणि जनयितुं १,९६३ midjourney प्रॉम्प्ट् शब्दानां उपयोगः कृतः, ततः तान् प्रतिपादयितुं अनुकूलितुं च ९०० तः अधिकानां सङ्गणकानां उपयोगः कृतः, ततः अन्तिमलघुचलच्चित्रस्य निर्माणार्थं तान् संसाधितुं runwayai इत्यस्य उपयोगः कृतः

निर्माणप्रक्रियायाः कालखण्डे आइजैक न्यूटनस्य तस्य सेबस्य च ग्रहाणां मध्ये यात्रायाः दृश्यं सर्वाधिकं कठिनम् आसीत् ।

इदं सर्वाधिकसामान्यकार्यप्रवाहेषु अन्यतमम् अस्ति यस्मिन् एआइ-वीडियो-उपकरणाः चलच्चित्र-दूरदर्शन-निर्माणे एकीकृताः भवन्ति, एआइ-प्रतिबिम्ब-जननम्, एआइ-वीडियो-सम्पादनं, पारम्परिक-प्रतिपादन-प्रौद्योगिकी च एकीकृत्य भवन्तियत् वस्तुतः महत्त्वपूर्णं तत् अद्यापि श्रमः एव।

वाङ्ग युक्वान् इत्यनेन लाइव् प्रसारणे एआइ-वीडियो-निर्माणस्य सामान्य-कार्यप्रवाहस्य परिचयः कृतः ततः परं भवन्तः विभिन्नानां एआइ-वीडियो-उपकरणानाम् बृहत्तमं वेदना-बिन्दुं प्राप्नुवन्ति: ए.आइ /संगीतादिसाधनं परस्परं संयोजितम् अस्ति।

3. एआइ-वीडियो-व्यापारस्य कृते त्रयः मार्गाः

एआइ-वीडियो-अनुप्रयोगानाम् अनुकूलनं अद्यापि क्रियते, व्यावसायिकीकरणं च ब्रेकआउट्-पदे अस्ति ।

लाइव प्रसारणस्य समये एआइ-वीडियो-अनुप्रयोगानाम् यातायात-वृद्धिः, वार्षिक-आयः च सर्वैः सह साझाः कृतः, एआइ-वीडियो-इत्यस्य त्रयः मार्गाः अपि विस्तरेण व्याख्याताः ।

1. रनवे बिग बी कृते व्यावसायिकसेवासु अग्रणी अस्ति:

रनवे उद्योगे प्रारम्भिकप्रवेशकेषु अन्यतमः आसीत् आस्कर-विजेता चलच्चित्रं "द यूनिवर्स" इत्यनेन विशेषप्रभावानाम् निर्माणार्थं रनवे-इत्यस्य व्यापकरूपेण उपयोगः कृतः, तस्मिन् समये अद्यापि एतत् जेन्-१ मॉडल् आसीत्, २०० व्यक्तिनां विशेषस्य स्थाने प्रभावं प्राप्तवान् ८ जनानां सह प्रभावदलम्।

अधुना एव रनवे इत्यनेन लायन्स्गेट् पिक्चर्स् इत्यनेन सह सहकार्यस्य घोषणा कृता, तथा च कथ्यते यत् सः समर्पितं चलच्चित्रं एआइ विडियो बृहत् मॉडलं प्रशिक्षयिष्यति।

बिग बी कृते व्यावसायिकसेवानां शुल्कग्रहणक्षमता विशाला अस्ति, परन्तु तकनीकीव्यापारिकसहकार्यस्य आवश्यकताः अपि अधिकाः सन्ति, सर्वे एआइ-वीडियो-मञ्चाः भागं ग्रहीतुं न शक्नुवन्ति

2. लघु b कृते मञ्चसमायोजनम् : १.

लघु बी-बाजारः अधुना विभिन्नानां कम्पनीनां कृते प्रतिस्पर्धायाः केन्द्रबिन्दुः भवति अस्मिन् बृहत्-व्यापारिक-ग्राहकानाम् उच्च-आवश्यकता नास्ति तथा च सी-अन्तग्राहकानाम् अपेक्षया अधिकं सशक्तं स्थायित्वं च दातुं इच्छा अस्ति।

प्रथमं ये भारं वहन्ति ते स्वाभाविकतया विडियोनिर्माणम् अन्ये च सामग्रीनिर्मातृसमूहाः सन्ति ।

तथापि अस्मिन् क्षेत्रे स्पर्धा सर्वेषां चिन्तनात् अधिका भवेत् ।

लघु-मध्यम-आकारस्य निर्मातृणां कृते डिजाइन-मञ्चरूपेण, canva runway इत्यस्य ai-वीडियो-जनन-सेवां मञ्चे एकीकृत्य उपयोक्तृभ्यः अधिक-सुलभ-वीडियो-निर्माण-उपकरणं प्रदाति, यदा तु youtube-सम्पादकस्य एकीकृत-ai-कार्यं विडियो-निर्मातृभ्यः अधिकं बुद्धिमान् अनुकूलितं सम्पादनं सम्पादनं च प्रदास्यति अनुभवः।

3. c-पक्षीय-अनुप्रयोगानाम् कृते, यत्र केलिंग्, लुमा च आरब्धवन्तौ:

सी-अन्त-बाजारः सर्वदा द्रुतगत्या उदयाय उत्तमं स्थानं आसीत् लुमा 1010% आश्चर्यजनकं त्रैमासिक-वृद्धिं प्राप्तुं स्वस्य प्रथम-चालक-लाभस्य उपरि अवलम्बितवान् केलिंग् अपि शीघ्रमेव प्रमुखः एआइ-वीडियो-प्लेयरः भवितुम् अवलम्बितवान्

परन्तु c-साइड अनुप्रयोगेषु अपि अधिकाः चराः सन्ति veggle सामान्यजनानाम् छायाचित्रं नृत्यं कर्तुं ai video प्रौद्योगिक्याः उपयोगं करोति, तस्य c-साइड यातायातस्य 6 गुणा उच्छ्रितः अस्ति, परन्तु तस्य एकस्य कार्यस्य कारणेन यातायातस्य तीव्रः न्यूनता अपि अभवत् .

c-end मार्केट् द्रुतगत्या परिवर्तमानं भवति न केवलं भवद्भिः निपुणता भवितुमर्हति यत् प्रौद्योगिकी किं कर्तुं शक्नोति, अपितु भवन्तः अपि अवगन्तुं अर्हन्ति यत् भवतः उपयोक्तृभ्यः किं आवश्यकम् अस्ति!

4. नवीन-अनुप्रयोगेषु भविष्यस्य प्रवृत्तीनां अन्वेषणम्

वाङ्ग युक्वान् लाइव प्रसारणे एआइ-वीडियो-अनुप्रयोगानाम् भविष्यस्य प्रवृत्तेः विषये स्वस्य निर्णयं साझां कृतवान् संक्षेपेण, एतत् द्वयोः शब्दयोः वक्तुं शक्यते: एकीकरणम्।

notebooklm+heygen प्रकरणात् अस्य प्रवृत्तेः एकं दर्शनं प्राप्तुं शक्नुमः ।

अस्मिन् सन्दर्भे गूगलस्य notebooklm स्वयमेव कागदस्य व्याख्यां कर्तुं शक्नोति, द्विव्यक्तिवार्तालापस्य स्वरकार्यक्रमं जनयितुं शक्नोति, तथा च heygen इत्यस्य उपयोगेन स्वरं आभासीपात्रस्य मुखमेलनविडियोरूपेण परिवर्त्य सम्पूर्णं कागदव्याख्यानविडियो निर्मातुम् अर्हति

यदि एकस्मिन् दिने कोऽपि एतत् सर्वं एकत्र स्थापयितुं शक्नोति तर्हि एआइ पोड्कास्ट्-वार्तालापाः नूतनः सामग्रीवर्गः भविष्यति इति अर्थः वा?

अवश्यं, एआइ-पॉडकास्ट्-वार्तालापाः सर्वोत्तमः विकल्पः न भवन्ति, परन्तु एआइ-वीडियो-क्षेत्रे अपि एतादृशः एव तर्कः निश्चितरूपेण भविष्यति!

एआइ-वीडियोस्य भविष्यं असीमित-कल्पनाभिः परिपूर्णम् अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एआइ-वीडियो-निर्माणं अधिकं सुलभं कुशलं च भविष्यति, तस्य अनुप्रयोग-परिदृश्यानि च विस्तृतानि भविष्यन्ति ।

सम्भवतः निकटभविष्यत्काले सर्वे "निर्देशकाः" भूत्वा एआइ-उपकरणानाम् उपयोगेन स्वस्य "ब्लॉकबस्टर" निर्मातुं शक्नुवन्ति । एआइ-वीडियो अपि अभिव्यक्तिस्य नूतनः मार्गः भविष्यति, येन वयं स्वजीवनस्य अभिलेखनं, कथाः च साझां कुर्मः इति मार्गं परिवर्तयिष्यामः |