समाचारं

फलोद्यानानां बलात् विध्वंसनस्य विषये त्रयः प्रमुखाः विवादाः : उप-काउण्टी-दण्डाधिकारी १४ वर्षे कार्यं कुर्वन् आसीत् वा ? फलोद्यानं ध्वस्तं कर्तुं शक्यते वा ? कियत् दातव्यम् ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ये काउण्टी इत्यस्मिन् फलवृक्षाणां बलात् विध्वंसनम्" इति विषये एकः विषयः उष्णसन्धानविषयः अभवत् ।

१९ सितम्बर् दिनाङ्के बहवः नेटिजनाः ये काउण्टी, पिंगडिंग्शान्-नगरस्य उप-काउण्टी-मजिस्ट्रेट्-हु वेइझे-इत्यस्य रिज्यूमे-सूचनायाः विषये प्रश्नं कृतवन्तः लेखाः प्रकाशितवन्तः केवलं १४ वर्षीयः आसीत् ।

पूर्वं जिया के नामकः महाविद्यालयस्य छात्रः यः हेनान्-प्रान्तस्य पिंगडिङ्गशान्-नगरस्य ये काउण्टी-नगरे व्यवसायं आरभ्य स्वगृहनगरं प्रत्यागतवान्, तस्य नाशपाती-उद्यानं स्थानीयसर्वकारेण राजमार्गनिर्माणार्थं क्षतिपूर्तियोजनायां सहमतिः न कृत्वा अपहृतवान्

जिया के इत्यनेन उक्तं यत् अस्मिन् वर्षे एप्रिलमासस्य २ दिनाङ्के ये काउण्टी इत्यस्य कार्यकारी उपकाउण्टी मजिस्ट्रेट् हू वेइझे इत्यनेन सार्वजनिकसुरक्षा, यातायातकानूनप्रवर्तनं, नगरसर्वकारः अन्यविभागाः च ४०० तः अधिकाः जनाः एकत्रिताः येन ७ एकर् भूमिः नाशपाती उद्यानं अवैधरूपेण ध्वस्तं कृतम् यत् सः प्रायः दशवर्षपर्यन्तं परिश्रमं कृतवान् इति।

१९ सेप्टेम्बर् दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे जिया के तदा स्मरणं कृतवान् यत् सः तदा अतीव निराशः आसीत्, "प्रत्येकदिनं प्रतिक्रियां न ददाति स्म, पृथिवी च कार्यं न करोति स्म" इति सः अवदत् यत् पञ्चमासात् पूर्वं सः दिवसः तस्य परिवारस्य कृते दुःस्वप्नः आसीत् यतः तस्य ओपेरा-उद्यानं ध्वस्तं जातम्, तस्मात् परिवारे चत्वारि महिलाः वृद्धाः च ये प्रमाणानि वीडियोटेप् कर्तुं अग्रे आगतवन्तः, ते पङ्के अधः धक्काय तेषां मोबाईल-फोनाः अपहृताः।

अस्मिन् विषये २० सितम्बर् दिनाङ्के "पिंगडिंग्शान् रिलीज्" वीचैट् सार्वजनिकलेखेन एकं सूचनां जारीकृतम् यत् "ये काउण्टी इत्यस्मिन् फलवृक्षाणां बलात् विध्वंसनस्य" प्रतिक्रियारूपेण हालमेव ऑनलाइन-रूपेण ज्ञापितानां क्षतिपूर्तिमानकानां विषये विवादानाम् कारणेन पिंगडिंग्शान् नगरपालिकायाः ​​समितिः तथा च... नगरपालिकासर्वकारेण तत्क्षणमेव अनुशासननिरीक्षणआयोगस्य स्थापना कृता अस्ति पर्यवेक्षणसमितिः, प्राकृतिकसंसाधनं योजना च, कृषिः तथा ग्रामीणक्षेत्राणि, वानिकी, न्यायः अन्यविभागाः च इति संयुक्तेन अन्वेषणदलेन व्यापकं अन्वेषणकार्यं कृतम्।

सूचनायाः स्क्रीनशॉट्। स्रोतः "pingdingshan release" wechat सार्वजनिक खाता

वर्तमानस्थितेः आधारेण "येक्सियन-फल-उद्यान-विध्वंसनम्" इति घटना त्रयः प्रमुखाः विवादाः अभवन् ।

विवादः १ : उप-काउण्टी-दण्डाधिकारिणः जीवनवृत्ते प्रश्नः क्रियते

यथा यथा एषा घटना अभवत् तथा तथा नेटिजनाः काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यस्य हू वेइझे इत्यस्य रिज्यूमे इत्यस्य विषये प्रश्नं कृतवन्तः तथा च ये काउण्टी, पिंगडिंग्शान् सिटी, हेनान् प्रान्तस्य कार्यकारी उप काउण्टी मजिस्ट्रेटः।

तस्य जीवनवृत्तानुसारं हू वेइझे इत्यस्य जन्म मे १९७१ तमे वर्षे अभवत् ।बैडु विश्वकोशस्य सूचनायाः प्रारम्भिकसंस्करणं दर्शयति यत् सः १९८५ तमे वर्षे सिन्हुआ-मण्डलस्य जनकाङ्ग्रेस-सङ्घस्य सदस्यतां प्राप्तवान्, यदा सः केवलं १४ वर्षीयः आसीत् संशोधनानन्तरं हू वेइझे मार्च १९८८ तः डिसेम्बर १९९९ पर्यन्तं सिन्हुआ-जिल्ला-जनकाङ्ग्रेस-सङ्घस्य कार्यं कृतवान्, मार्च १९९३ तः जुलाई १९९५ पर्यन्तं पिंगडिंग्शान्-सामान्यमहाविद्यालये विधिशास्त्रस्य अध्ययनं कृतवान्

ततः परं हू वेइझे जिआओडियन-नगरस्य, सिन्हुआ-मण्डलस्य पार्टी-समितेः उपसचिवः, जन-काङ्ग्रेस-प्रेसिडियमस्य अध्यक्षः, सिन्हुआ-मण्डलस्य क्षिगाओहुआङ्ग-उपजिल्ला-कार्यालयस्य तैयारी-समूहस्य उपनेता इत्यादिरूपेण कार्यं कृतवान् अक्टोबर् २०१५ तमे वर्षे सः आसीत् नियुक्तः दलस्य नेतृत्वसमूहस्य सदस्यत्वेन तथा सिन्हुआजिल्लाजनसर्वकारस्य उपजिल्लाप्रमुखत्वेन २०१९ तमस्य वर्षस्य अप्रैलमासे चीनस्य साम्यवादीपक्षस्य सिन्हुआजिल्लासमितेः स्थायीसमितेः सदस्यत्वेन तथा च मन्त्रीरूपेण नियुक्तः संयुक्तमोर्चा कार्यविभागः अगस्त २०२१ तः वर्तमानपर्यन्तं सः सीपीसी ये काउण्टी समितिस्य स्थायीसमितेः सदस्यः, ये काउण्टी जनसर्वकारस्य कार्यकारी उपकाउण्टीदण्डाधिकारी च नियुक्तः

ज्ञातव्यं यत् संशोधितवयोगणनानुसारं हु वेइझे यदा कार्ये सम्मिलितवान् तदा अद्यापि १८ वर्षाणाम् अधः आसीत् इति शङ्का वर्तते। अस्मिन् विषये पिंगडिंगशान् नगरदलसमितेः संगठनविभागस्य कर्मचारिभिः उक्तं यत् ते विशिष्टस्थितेः सत्यापनं कुर्वन्ति, परिणामैः सह प्रतिक्रियां दास्यन्ति च।

विवादः २ : हिंसकविध्वंसः अवैधः वा ?

घटनायाः द्वितीयः विवादास्पदः बिन्दुः अस्ति यत् भूमि-अधिग्रहणस्य, ध्वंसस्य च क्षतिपूर्तिविषये सहमतिः नास्ति चेत्, किं प्रासंगिकाः विभागाः अन्येषां निज-सम्पत्त्याः बलात् ध्वंसनं कर्तुं शक्नुवन्ति? किं बलात् विध्वंसनं प्रासंगिककायदानानां उल्लङ्घनं करोति ? एतेषां प्रश्नानाम् अद्यापि अधिकं उत्तरं दातव्यम्।

अवगम्यते यत् जिया के हेनान् प्रान्तस्य ये काउण्टी-नगरस्य रेण्डियन-नगरस्य अस्ति । २०१५ तमे वर्षे सः २६ एकर् भूमिभागे कोरियादेशस्य सुवर्णनाशपाती रोपणं कृत्वा पिंगडिंग्शान् नाशपाती ब्लॉसम् मनोर् कम्पनी लिमिटेड् इति संस्थां स्थापितवान् । २०२० तमे वर्षे नाशपातीवृक्षाः स्वस्य फलप्रदानस्य शिखरकाले प्रविष्टाः, तेषां सुवर्णनाशपातीब्राण्ड् हेनान् प्रान्ते "सुप्रसिद्धः कृषिउत्पादब्राण्ड्" अभवत् ।

२०२१ तमे वर्षे जिया के इत्यनेन श्रुतं यत् नवनिर्मितः येलु-द्रुतमार्गः फल-उद्यानात् गमिष्यति, फल-उद्याने ७ एकर्-भूमिं च अधिग्रहणस्य आवश्यकता भविष्यति । सार्वजनिकसूचनाः दर्शयति यत् येक्सियनतः लुशानपर्यन्तं द्रुतमार्गः, यस्य कुलदीर्घता प्रायः ६७.५ किलोमीटर् अस्ति, "हेनान् प्रान्तीयद्रुतमार्गसंजालयोजनया (२०२१-२०३५)" इत्यनेन अनुमोदितानां जामयुक्तानां मार्गखण्डानां नवनवविपथमार्गेषु अन्यतमः अस्ति परियोजनायाः आधिकारिकरूपेण निर्माणं २०२१ तमस्य वर्षस्य जूनमासे आरभ्यते ।

एतस्याः वार्तायाः बहिः आगत्य निर्माणदलाः २०२२ तः आरभ्य मापनं कर्तुं फलवृक्षं गमिष्यन्ति । स्थानीयसर्वकारेण भूमि-अधिग्रहणस्य सूचना अपि जारीकृता, फल-उद्यानस्य कृते अधिग्रहणीयः भू-क्षेत्रः प्रायः ६ तः ७ एकरपर्यन्तं भवति । परन्तु भूमि-अधिग्रहणस्य, ध्वंसस्य च क्षतिपूर्तिविषये पक्षद्वयं अद्यापि सहमतिः न प्राप्ता ।

२०२३ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के रेण्डियन-नगरस्य सर्वकारेण जिया के इत्यस्य फल-उद्यानस्य कृते "सीमित-सफाई-सूचना" जारीकृता, यत्र २०२३ तमस्य वर्षस्य जून-मासस्य १४ दिनाङ्कात् पूर्वं स्वयमेव रोपितानां नाशपातीवृक्षाणां सफाई करणीयम् इति सूचनायां स्पष्टं कृतम् यत् यदि समयसीमायाः अन्तः सफाई न क्रियते तर्हि नगरसर्वकारः तस्य स्वच्छतां करिष्यति, तस्य परिणामतः हानिः स्वयं जिया के वहति।

जिया के मीडियाभ्यः अवदत् यत् सर्वकारेण स्वच्छतायै समयसीमा निर्गतस्य अनन्तरं सः रेण्डियन-नगरस्य सर्वकारस्य विरुद्धं न्यायालये मुकदमान् अकरोत्। मुकदमे प्रतिक्रियां दातुं न्यायालयस्य उद्घाटनस्य सूचनां प्राप्य २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के रेण्डियन-नगरस्य जनसर्वकारेण "सीमित-सफाई-सूचना" निवृत्तेः निर्णयः कृतः

परन्तु जिया के इत्यनेन यत् अपेक्षितं तत् आसीत् यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २ दिनाङ्के पूर्वं किमपि सूचनां न प्राप्य तस्य फलोद्यानं ध्वस्तं भविष्यति ।

जिया के इत्यनेन उक्तं यत् तस्मिन् दिने प्रातः ७ वादने लियुआन्-नगरस्य परितः सहसा विविधप्रकारस्य १०० तः अधिकाः वाहनाः, त्रीणि हुक्-यन्त्राणि च समागताः । फलोद्यानं विद्युत् विच्छिन्नं जातम्, गच्छन्तीनां वाहनानां स्थगितुं न शक्यते स्म, किं पुनः स्ववाहनात् बहिः गत्वा छायाचित्रं ग्रहीतुं प्रमाणं च संग्रहीतुं शक्यते स्म तदनन्तरं जिया के इत्यस्य माता, पत्नी, द्वितीयमातुलः, पितामहः च सहितं चत्वारि जनाः विडियोसाक्ष्यसङ्ग्रहार्थं पङ्के अधः धक्कायन्ते स्म, तेषां प्रमाणसङ्ग्रहस्य मोबाईलफोनाः अपि अपहृताः। ततः चत्वारः जनाः बलात् फलोद्यानात् बहिः नीत्वा पुलिस-स्थानम् नीताः ।

विवादः ३ : क्षतिपूर्तिराशिः कियत् भवितुम् अर्हति ?

घटनायां तृतीयः विवादास्पदः बिन्दुः क्षतिपूर्तिराशिः अस्ति ।

१९ सेप्टेम्बर् दिनाङ्के जिया के इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् सः सर्वकारेण निर्धारितस्य क्षतिपूर्तिराशिस्य आधारेण सह सहमतः नास्ति यतोहि सा वास्तविकहानितः अतिदूरे अस्ति। स्थानीयसर्वकारेण प्रतिक्रिया दत्ता यत् सः अस्मिन् विषये सक्रियरूपेण संवादं करिष्यति, समन्वयं च करिष्यति इति।

हेनान् प्रान्तीयवनब्यूरो इत्यस्य आर्थिकवनक्षतिपूर्तिमानकानां अनुरूपं जिया के एकदा एकां मूल्याङ्कनकम्पनीं फलवृक्षस्य हानिः आकलनं कर्तुं पृष्टवान्, क्षतिपूर्तिव्ययः च ३० लक्षं युआन् अतिक्रान्तवान् स्थानीयसर्वकारेण गणितस्य १८०,००० युआन्-रूप्यकाणां अपेक्षया एतत् आकङ्कणं १६ गुणाधिकं भिन्नम् अस्ति ।

भूमि-अधिग्रहणं, ध्वंसनं च एतादृशाः समस्याः सन्ति, येषां सामना मम देशस्य नगरीकरण-विकास-प्रक्रियायां कर्तव्यं भवति, यथा यथा मम देशस्य कानूनी-समाजः अधिकाधिकं सिद्धः जातः, तथैव बलात्-विध्वंस-जनित-हिंसक-सङ्घर्षाः अपि न्यूनाः अभवन् |.

मम देशस्य नागरिकसंहितायां अनुच्छेदः २४३, ३३८ च स्पष्टप्रावधानानाम् अनुसारं यदा सामूहिकस्वामित्वयुक्ता भूमिः अपहृता भवति तदा भूमिक्षतिपूर्तिशुल्कं, पुनर्वाससहायता, ग्रामीणग्रामजनानां निवासस्थानानि, अन्ये च भूमौ उपरि भूमिः पूर्णतया समये च दातव्या विधिना अनुलग्नकानाम् युवासस्यानां च क्षतिपूर्तिशुल्कस्य व्यवस्थापनं कृत्वा भूमिहस्तकृषकाणां आजीविकायाः ​​रक्षणार्थं भूमिहस्तकृषकाणां वैधाधिकारस्य हितस्य च रक्षणार्थं सामाजिकसुरक्षाशुल्कस्य व्यवस्थापनं करणीयम्। यदि अनुबन्धितभूमिः अपहृता भवति तर्हि भूमिसन्धिप्रबन्धनाधिकारधारकस्य अस्य कानूनस्य अनुच्छेदस्य २४३ प्रावधानानाम् अनुसारं तदनुरूपं क्षतिपूर्तिं प्राप्तुं अधिकारः भविष्यति।

ज्ञातं यत् रेण्डियननगरसर्वकारेण प्रस्ताविताः क्षतिपूर्तिमानकाः पिंगडिङ्गशान् नगरपालिकाजनसरकारस्य दस्तावेजस्य पिंगझेङ्ग [2017] क्रमाङ्क 33 "पिंगडिंगशान् नगरे युवानां संयंत्राणां भूसंलग्नकानां च भूमि-अधिग्रहणस्य क्षतिपूर्ति-मानकानां निर्गमनस्य सूचना" इत्यस्य आधारेण सन्ति

दस्तावेजे निर्धारितं यत् यदा वनभूमिषु आर्थिकवनानां रोपणं भवति तदा "राष्ट्रीयनिर्माणार्थं अधिग्रहीतभूमिषु आर्थिकवनानां क्षतिपूर्तिमानकानां समायोजनविषये हेनानप्रान्तीयवनविभागस्य सूचना" इत्यस्य प्रासंगिकावश्यकतानां अनुरूपं क्षतिपूर्तिमानकानां सख्तीपूर्वकं कार्यान्विता भविष्यति " (युलिन जिंग [2017] सं. 2).

परन्तु जिया के इत्यनेन अनुबन्धिता नियोजितभूमिः वनभूमिः न भवति इति कारणतः स्थानीयसर्वकारः केवलं "विच्छिन्नफलवृक्षाणां" वर्गानुसारं तस्य क्षतिपूर्तिं करोति, ७ एकरभूमिस्य कुलक्षतिपूर्तिः १८०,००० युआन् भवति

छिटपुटफलवृक्षाणां क्षतिपूर्तिमानकाः स्रोतः जिमु न्यूजः

प्रासंगिकक्षतिपूर्तिं प्रति प्रयोज्यकानूनानां नियमानाञ्च मुद्देः विषये हुबेई यिशेङ्ग लॉ फर्मस्य भागीदारवकीलः युआन् सान्हुई इत्यस्य मतं यत् पिंगडिंग्शान् नगरपालिकासर्वकारस्य दस्तावेजे स्पष्टतया निर्धारितं यत् आर्थिकवनानां क्षतिपूर्तिमानकं "युलिन जिंग [ २०१७] हेनान् प्रान्तीयवनविभागस्य नम्बर २"दस्तावेजः । कार्यान्वयनम्, परन्तु अधुना युलिन जिंग [२०१७] नम्बर २ दस्तावेजं समाप्तं कृत्वा तस्य स्थाने युलिन जिंग [२०२०] नम्बर १६७ दस्तावेजः स्थापितः।

“अतः, फलवृक्षस्य आर्थिकवनत्वेन पुष्टिः कृता इति आधारेण, तदनुरूपं क्षतिपूर्तिमानकं हेनान् प्रान्तीयवनब्यूरो युलिन्जिङ्ग [2020] क्रमाङ्क 167 दस्तावेजं सन्दर्भितव्यं, अर्थात् क्षतिपूर्तिः मूल्येन गुणितस्य उत्पादनस्य आधारेण भवति, तथा च ततः फलं पूर्णतया पुष्पितम् अस्ति वा इति आधारेण तदनुरूपगुणकेन गुणितं "यदि क्षतिपूर्तिमानकस्य विषये किमपि आक्षेपः अस्ति तर्हि पक्षद्वयं संयुक्तरूपेण मूल्याङ्कनं न्यस्तं कर्तुं शक्नोति" इति युआन् सान्हुई अवदत्।