समाचारं

शिजिंगशान जिला सार्वजनिक संस्थान 2024 के उत्तरार्ध में खुलकर कर्मचारियों की नियुक्ति करेंगे

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य उत्तरार्धे बीजिंगस्य शिजिंगशानमण्डले सार्वजनिकसंस्थानां कृते कर्मचारिणां सार्वजनिकनियुक्तेः घोषणा
"बीजिंगनगरे सार्वजनिकसंस्थासु कर्मचारिणां मुक्तनियुक्त्यर्थं कार्यान्वयनपरिहाराः" (जिंगरेन्शे झुआन्जिफा [2010] सं. सार्वजनिकसंस्थाभ्यः कर्मचारिणः खुलेन नियुक्तुं योजना अस्ति प्रासंगिकाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति।
1. आवेदनस्य शर्ताः
(1) मूलभूताः आवश्यकताः
1. चीनस्य साम्यवादीदलस्य नेतृत्वस्य समर्थनं कुर्वन्तु, समाजवादं प्रेम्णा, कानूनविधानानाम् अनुपालनं कुर्वन्तु, उत्तमराजनैतिकगुणाः नैतिक आचरणं च धारयन्तु;
2. बीजिंगनगरे स्थायी निवासस्थानं भवति, तथा च बीजिंगनगरे कार्मिक, प्रशासनिकं, अभिलेखसम्बन्धं च भवति;
3. कार्यस्य आवश्यकतां पूरयति इति कार्यक्षमता भवतु;
4. सामान्यरूपेण कर्तव्यं कर्तुं शारीरिकदशा मानसिकगुणः च भवतु;
5. बीजिंगस्य शिजिंगशानजिल्हे भर्तीप्राधिकारिभिः नियुक्तानां पदानाम् कृते आवश्यकाः अन्ययोग्यताः भवितव्याः।
(2) अन्ये आवश्यकताएँ
1. ताजास्नातकानाम् (2024) भर्तीपदानि साधारणमहाविद्यालयस्नातकानाम् कृते सीमिताः सन्ति ये राष्ट्रियएकीकृतनामाङ्कनयोजनायां समाविष्टाः सन्ति (प्रशिक्षणविधिषु आयुक्तप्रशिक्षणं अभिमुखीकरणं च न समाविष्टम्), ये समये स्नातकपदवीं प्राप्तवन्तः तदनुरूपं शैक्षणिकपदवीं च प्राप्तवन्तः
विदेशे प्रत्यागताः छात्राः ये 1 जनवरी 2024 तः पञ्जीकरणसमयपर्यन्तं विदेशे (विदेशेषु) उपाधिं प्राप्तवन्तः, घरेलुशिक्षाविभागेन शैक्षणिकपदवीप्रमाणीकरणं सम्पन्नवन्तः, तथा च कार्यस्य आवश्यकतां पूरयन्ति तथा च अद्यापि कार्य-एककस्य पुष्टिं न कृतवन्तः, ते ताजाः कृते आवेदनं कर्तुं शक्नुवन्ति स्नातकपदं। ये विदेशे अध्ययनात् प्रत्यागताः परीक्षार्थम् आवेदनं कुर्वन्ति ते योग्यतासमीक्षायाः समये शिक्षाविभागस्य शैक्षणिकयोग्यताप्रमाणीकरणसामग्रीः भर्ती-एककं प्रति प्रदातव्याः। शैक्षणिकयोग्यताप्रमाणीकरणसम्बद्धविषयेषु कृपया शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रस्य वेबसाइट् (http://www.cscse.edu.cn) इत्यत्र प्रवेशं कुर्वन्तु
2. प्रमुख, शैक्षणिक योग्यता, और डिग्री च "स्थानों द्वारा कर्मचारियों के सार्वजनिक भर्ती के लिए स्थिति एवं आवश्यकता तालिका में स्थिति एवं आवश्यकताओं के लिए" (hereinafter को "स्थिति एवं आवश्यकताएँ" के रूप में उल्लिखित) में अधिक शैक्षणिक योग्यताओं के अनुरूप होना चाहिए। आवेदकैः प्राप्ताः उपाधिः;
3. पञ्जीकरण आयुः गणना अवधिः 31 अगस्त 2024 दिनाङ्के समाप्तः भवति ("25 वर्षाणि अपि च ततः न्यूनानि" इति 31 अगस्त 1998 इत्यस्य अनन्तरं जन्म प्राप्यमाणानां कृते, "30 वर्षाणां न्यूनानां च" इति 31 अगस्त 1993, "35 वर्षाणि अपि च ततः न्यूनानि" इति ३१ अगस्त १९८८ दिनाङ्कात् परं जन्म प्राप्य "४० वर्षाणि अपि च ततः न्यूनानि" इति ३१ अगस्त १९८३ दिनाङ्कात् परं जन्म प्राप्यमाणानां कृते विशिष्टा आयुः आवश्यकताः भर्तीद्वारा घोषितानां कार्यापेक्षाणां अधीनाः सन्ति इंकाईं;
4. कार्यवर्षस्य गणना 31 अगस्त 2024 दिनाङ्के समाप्तं भवति;
5. पदस्य योग्यतां परिहारविषये प्रासंगिकप्रावधानं च पूरयितुं;
6. सक्रियसैन्यकर्मचारिणः वर्तमानाः अ-नवाः स्नातकाः च आवेदनं कर्तुं न शक्नुवन्ति।
2. आवेदनप्रक्रियाः
(1) नौकरी जिज्ञासा
प्रत्येकस्य भर्ती-एककस्य भर्ती-सङ्ख्या, विशिष्ट-पद-योग्यता इत्यादीनां कृते कृपया "पदं आवश्यकता-सारणीं च" पश्यन्तु संस्थाः (http://rsj.beijing. gov.cn) तथा शिजिंगशान जिला जनसरकारस्य वेबसाइटस्य (http://www.bjsjs.gov.cn) अधिसूचना बुलेटिनबोर्डः।
यदि भवन्तः "पदानि आवश्यकताः च" इत्यत्र प्रमुखाः, शैक्षणिकयोग्यताः, उपाधिः, व्यावसायिकाः आवश्यकताः, व्यावसायिकयोग्यताः, टिप्पण्याः अन्यसूचनाः च परामर्शं कर्तुं प्रवृत्ताः सन्ति तर्हि कृपया भर्तीप्राधिकरणेन सह प्रत्यक्षतया सम्पर्कं कुर्वन्तु परामर्शस्य दूरभाषसङ्ख्या "पदानि" इत्यस्य माध्यमेन प्राप्यते तथा आवश्यकताप्रपत्रम्" .
(2) ऑनलाइन पञ्जीकरण
अस्याः परीक्षायाः पञ्जीकरणं ऑनलाइन तथा निम्नलिखितप्रक्रियानुसारं भवति : १.
1. आवेदनपत्रं प्रस्तूयताम्। आवेदकाः स्वस्य आवेदनपत्रं दातुं पञ्जीकरणजालस्थले (http://online-bm.com:8080/sjs/) 23 सितम्बर 2024 दिनाङ्के 9:00 वादनतः 27 सितम्बर् 2024 दिनाङ्के 16:30 वादनपर्यन्तं प्रवेशं कर्तुं शक्नुवन्ति। आवेदकाः पञ्जीकरणार्थं एकस्मिन् यूनिटे केवलं एकं स्थानं चयनं कर्तुं शक्नुवन्ति, पञ्जीकरणस्य परीक्षायाश्च समये प्रयुक्तं वैधं निवासीपरिचयपत्रं च सुसंगतं भवितुमर्हति। पञ्जीकरणकाले आवेदकानां अखण्डताप्रतिबद्धतापत्रं सावधानीपूर्वकं पठितव्यं, तथा च आवेदनसूचना, प्रस्तुता इलेक्ट्रॉनिकसामग्री च सत्या, सटीका, पूर्णा च भवितुमर्हति। ये आवेदकाः मिथ्या आवेदनसामग्री प्रदास्यन्ति तेषां सत्यापनस्य अनन्तरं अयोग्यता भविष्यति।
2. ऑनलाइन प्रारम्भिक समीक्षा। योग्यतायाः ऑनलाइन प्रारम्भिकसमीक्षा प्रत्येकस्य भर्तीप्राधिकरणस्य दायित्वम् अस्ति। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के ९:०० वादनतः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के १६:३० वादनपर्यन्तं आवेदकाः पञ्जीकरणजालस्थले प्रवेशं कृत्वा पश्यितुं शक्नुवन्ति यत् ते प्रारम्भिक-अनलाईन-योग्यता-समीक्षां उत्तीर्णाः सन्ति वा इति। यदि भवतः आवेदनपत्रं समीक्षायां असफलं भवति तर्हि अन्यपदेषु आवेदनं कर्तुं शक्नुवन्ति आवेदकाः स्वस्य पञ्जीकरणसमयस्य यथोचितरूपेण व्यवस्थां कर्तुं समीक्षायाः स्थितिं समये एव पश्यन्तु।
3. परीक्षायाः सामग्रीः समयः च
(1) लिखित परीक्षा
1. सामग्री : लिखितपरीक्षा बन्दपुस्तकस्वरूपं भवति, यस्य पूर्णाङ्कः 100 अंकाः भवति। परीक्षायाः व्याप्तेः मध्ये व्यापकसाक्षरता, मूलभूतक्षमता, व्यापकक्षमता च सन्ति ।
2. समयः 13 अक्टूबर, 2024
3. स्थानम् : विस्तरेण पञ्जीकरणजालस्थले सूचनां पश्यन्तु।
3. स्कोरप्रश्ना : लिखितपरीक्षायाः पूर्णाङ्कः 100 अंकाः, उत्तीर्णाङ्कः च 60 अंकाः लिखितपरीक्षायाः अनन्तरं शिजिंगशानजिल्लाजनसरकारस्य वेबसाइट् (http ://www.bjsjs.gov.cn), कृपया अभ्यर्थिनः तस्मिन् समये जिज्ञासां करिष्यन्ति। प्रत्येकं भर्तीपदस्य कृते साक्षात्कारं कर्तव्यं अभ्यर्थिनः उच्चाङ्कात् न्यूनाङ्कपर्यन्तं क्रमेण निर्धारिताः भवन्ति, ये नियुक्ताः करणीयाः जनानां संख्यायाः साक्षात्कारे भागं गृह्णन्तः जनानां संख्यायाः च मध्ये १:५ इति अनुपातस्य आधारेण भवन्ति, येषां अंकाः सन्ति उत्तीर्णरेखायाः अपेक्षया न्यूनाः साक्षात्कारे प्रवेशं कर्तुं न शक्नुवन्ति ये पदाः १:५ अनुपातं न प्राप्नुवन्ति, येषां जनानां स्कोरः उत्तीर्णरेखायाः अपेक्षया न्यूनः नास्ति तेषां वास्तविकसंख्या साक्षात्कारे भागं गृह्णीयात्।
(2) योग्यता समीक्षा एवं साक्षात्कार
साक्षात्काराय चयनं कर्तुं इच्छुकाः अभ्यर्थिनः आवश्यकतानुसारं योग्यतासमीक्षायां भागं ग्रहीतुं प्रासंगिकसामग्रीम् आनेतव्याः योग्यतासमीक्षा प्रत्येकस्य भर्ती-एककस्य सक्षमविभागानाम् उत्तरदायित्वं भविष्यति। योग्यतासमीक्षायां अभ्यर्थीनां गृहपञ्जीकरणं, परिचयः, शैक्षणिकयोग्यता, प्रासंगिकश्रेणी, योग्यता, योग्यताप्रमाणपत्रं तथा च आवेदनीयपदस्य योग्यतायाः कृते आवश्यकानां अन्यसामग्रीणां समीक्षा अन्तर्भवति। यदि प्रासंगिकसामग्रीषु मुख्यसूचना असत्यं भवति तथा च योग्यतासमीक्षायाः परिणामान् प्रभावितं करोति तर्हि भर्तीप्राधिकरणस्य आवेदकं साक्षात्कारे भागं ग्रहीतुं अयोग्यतां दातुं अधिकारः अस्ति।
समीक्षायाः अनन्तरं संदिग्धाः आवेदनशर्ताः सन्ति ये अभ्यर्थिनः निर्दिष्टसमये सामग्रीं पूर्णं न कुर्वन्ति अथवा समीक्षायाः अनन्तरं आवेदनशर्ताः न पूरयन्ति ते साक्षात्कारात् अयोग्याः भविष्यन्ति। निवृत्ति-अयोग्यता-कारणानि रिक्तस्थानानि लिखितपरीक्षायाः परिणामाधारितं क्रमेण पूरितानि भविष्यन्ति।
साक्षात्कारे मुख्यतया आवेदकस्य व्यापकविश्लेषणं, तार्किकचिन्तनं, भाषाव्यञ्जनं, स्थले एव प्रतिक्रिया, कार्यसङ्गतिः, प्रतिबिम्बरूपं च इत्यादीनां परीक्षणं भवति। पूर्णसाक्षात्काराङ्कः १०० अंकाः, उत्तीर्णाङ्करेखा ६० अंकाः च लिखितपरीक्षायाः साक्षात्काराङ्कानां च गणना क्रमशः ४०% तथा ६०% भारेन भवति येषां साक्षात्काराङ्काः उत्तीर्णरेखायाः अपेक्षया न्यूनाः सन्ति शारीरिकपरीक्षायां प्रवेशं कर्तुं न शक्नोति व्यापकः स्कोरः शिजिंगशानमण्डले अस्ति जनसरकारस्य वेबसाइट् (http://www.bjsjs.gov.cn) इत्यस्य सूचनाफलके घोषितम्।
साक्षात्कारस्य विशिष्टसमयस्य स्थानस्य च कृते पञ्जीकरणजालस्थले सूचनायां ध्यानं दत्तव्यम्।
4. शारीरिकपरीक्षा तथा निरीक्षण
प्रत्येकं भर्तीपदस्य कृते १:१ अनुपातस्य अनुसारं साक्षात्कारं उत्तीर्णानां मध्ये शारीरिकपरीक्षायाः निरीक्षणस्य च अभ्यर्थिनः व्यापकप्रदर्शनक्रमाङ्कनक्रमस्य आधारेण निर्धारिताः भविष्यन्ति। १:१ साक्षात्कारानुपातयुक्तानां पदानाम् कृते साक्षात्काराङ्काः तस्मिन् दिने साक्षात्कारप्रश्नानां समानसमूहस्य उपयोगं कृतवन्तः अभ्यर्थिनः औसताङ्कं प्राप्तुं अर्हन्ति येषां स्कोरः औसतात् न्यूनः अस्ति तेषां प्रवेशः न भविष्यति। यदि एकस्यैव पदस्य व्यापकाः अंकाः समानाः सन्ति तर्हि ये शारीरिकपरीक्षायां निरीक्षणं च प्रविशन्ति ते उच्चतः निम्नपर्यन्तं लिखितपरीक्षाफलानाम् अनुसारं निर्धारिताः भविष्यन्ति।
निरीक्षणनिरीक्षणकार्यं प्रत्येकस्य भर्ती-एककस्य सक्षमविभागानाम् उत्तरदायित्वं भविष्यति। निरीक्षणकार्यं राजनैतिकमानकान् प्रकाशयति तथा च व्यक्तिगतसाक्षात्कारः, स्थलगतभ्रमणं, कार्मिकसञ्चिकानां समीक्षा (छात्रस्थितिसञ्चिकानां), सामाजिकऋणअभिलेखानां च जिज्ञासां च करोति एतत् मुख्यतया वैचारिकराजनैतिकप्रदर्शनस्य, नैतिकचरित्रस्य, क्षमतायाः च परीक्षणं करोति गुणवत्ता, अध्ययनं कार्यप्रदर्शनं च, तथा च अभ्यर्थीनां अनुशासनस्य अनुपालनं, अखण्डता आत्म-अनुशासनं च, शारीरिक-मानसिक-स्वास्थ्यं, भर्ती-पदेन सह संगतता इत्यादीनां, तथा च यत् परिस्थितयः सन्ति वा, येषां परिहारः करणीयः। शारीरिकपरीक्षामानकाः सिविलसेवकनियुक्त्यर्थं प्रासंगिकशारीरिकपरीक्षामानकानां सन्दर्भेण कार्यान्विताः भविष्यन्ति।
5. सार्वजनिक घोषणा
शारीरिकपरीक्षायां निरीक्षणे च उत्तीर्णाः अभ्यर्थिनः रोजगारस्य अभ्यर्थिनः इति निर्धारिताः भविष्यन्ति, तथा च सूची शिजिंगशानजिल्लाजनसरकारस्य वेबसाइटस्य (http://www.bjsjs.gov.cn) सूचनाफलके ७ कार्यदिनानां कृते प्रकाशिता भविष्यति . सार्वजनिकघोषणायां आवेदकस्य यूनिट्, नियुक्तं कर्तव्यं पदं, नियुक्तव्यस्य व्यक्तिस्य नाम इत्यादयः सन्ति, सामाजिकपरिवेक्षणं स्वीकुर्वितुं रिपोर्टिंग् हॉटलाइन् अपि घोषितं भवति। एकदा सार्वजनिकघोषणा आरब्धा यदि पुनः भर्तीपदानां रिक्तस्थानानि सन्ति तर्हि तत् स्थगितम् न भविष्यति।
6. रोजगार अनुमोदन
प्रचारकालस्य समाप्तेः समये येषां कर्मचारिणां कृते कोऽपि समस्या नास्ति अथवा येषां प्रतिवेदितसमस्याः तेषां रोजगारं न प्रभावितयन्ति, तेषां कृते भर्ती-एककस्य सक्षमविभागः रोजगार-अनुमोदन-प्रक्रियाः सम्पादयिष्यति अवधिं कृत्वा तान् सत्यापयन्तु, रोजगार-अनुमोदन-प्रक्रियाः संसाधिताः न भविष्यन्ति यदि अस्मिन् क्षणे निवेदितानां समस्यानां सत्यापनम् कठिनं भवति तर्हि रोजगार-अनुमोदन-प्रक्रियाभिः गन्तव्यं वा इति निर्णयात् पूर्वं यावत् अन्वेषणं पूर्णं न भवति तावत् प्रक्रिया स्थगिता भविष्यति
आवेदकाः नियुक्तिप्राधिकरणेन निर्धारितसमयसीमायाः आवश्यकतायाः च अनुसारं निरीक्षणं, शारीरिकपरीक्षां, रोजगारं च सम्पन्नं कर्तुं सहकार्यं कुर्वन्तु ये समयसीमानुसारं कार्यं सम्पन्नं न कुर्वन्ति ते अनन्तरं रोजगारार्थं अयोग्याः भविष्यन्ति।
7. व्याख्यानस्य आवश्यकतां विद्यमानाः विषयाः
(1) गैर-बीजिंग-स्नातकाः ये २०२४ तमे वर्षे बीजिंग-विश्वविद्यालयात् स्नातकाः अभवन्, येषां गृहपञ्जीकरणं विद्यालयसामूहिकगृहं भवति, ये बीजिंग-नगरे स्थायीनिवासं न प्राप्तवन्तः, ते आवेदनं कर्तुं न शक्नुवन्ति
(2) अभ्यर्थिनः आनलाइनपञ्जीकरणात् आरभ्य भर्तीस्य अन्त्यपर्यन्तं सुचारुसञ्चारं सुनिश्चितं कुर्वन्तु यदि अभ्यर्थिनः दुर्बलफोनसम्पर्कस्य कारणेन सूचितुं न शक्यन्ते तर्हि अभ्यर्थी परिणामस्य उत्तरदायी भविष्यति
(3) अभ्यर्थी योग्यतासमीक्षायाः समये प्रस्तुतसामग्रीणां छायाप्रतिः न प्रत्यागमिष्यन्ति;
(४) अस्मिन् भर्तीप्रक्रियायां विभिन्नपदेषु समायोजनं न भविष्यति;
(5) योग्यतासमीक्षा सम्पूर्णनियुक्तिप्रक्रियायाः माध्यमेन भवति। यदि कश्चन आवेदकः परीक्षायाः कस्मिन् अपि चरणे योग्यतां न पूरयति इति ज्ञायते तर्हि भर्तीप्राधिकारी आवेदनार्थं वा रोजगारार्थं वा तस्य योग्यतां रद्दं कर्तुं शक्नोति।
(6) परीक्षासमायोजनस्य अन्यविषयाणां च सन्दर्भे पञ्जीकरणजालस्थले अथवा शिजिंगशानजिल्लाजनसरकारजालस्थले अधिसूचनाबुलेटिन्बोर्डे घोषिताः भविष्यन्ति।
परामर्शस्य हॉटलाइनः : विस्तरेण "पदस्य आवश्यकतानां च सूची" पश्यन्तु
परामर्शस्य समयः : सप्ताहदिनेषु प्रातः ९:००-११:०० वादनपर्यन्तं सायं १४:००-१७:०० वादने
पर्यवेक्षणस्य दूरभाषसङ्ख्याः ६८६६४२६७
बीजिंग शिजिंगशान जिला मानव संसाधन एवं सामाजिक सुरक्षा ब्यूरो
१८ सितम्बर २०२४
प्रतिवेदन/प्रतिक्रिया