समाचारं

प्रायः सहस्रं सामाजिकीकृतप्रबन्धननिवृत्ताः चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति सांस्कृतिकप्रदर्शनं कृतवन्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंग-नगरस्य सामाजिकीकृत-प्रबन्धन-निवृत्तानां चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति आयोजयितुं बीजिंग-नगरस्य एक्स्पो-उद्याने गुइरुई-रङ्गमण्डपे भव्यतया आयोजितम् प्रायः सहस्रं सामाजिकीकृतप्रबन्धननिवृत्ताः चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे गौरवपूर्णसाधनानां उत्साहेन प्रशंसाम् अकरोत्, रङ्गिणः कार्यक्रमैः अद्भुतप्रदर्शनैः च भव्येन आश्चर्यजनकेन च श्रव्यदृश्यभोजेन।
"एकस्याः महतीयाः नदीयाः विस्तृताः तरङ्गाः सन्ति, वायुः च उभयतः तण्डुलपुष्पसुगन्धं प्रवहति..." यथा "मम मातृभूमिः" इत्यस्य रागः विरलतया वादयति स्म, एतत् प्रदर्शनं "कष्टप्रदवर्षस्य" अध्यायं उद्घाटयति स्म, भव्यं च... प्रेक्षकाणां कृते भव्यं ऐतिहासिकं चित्रम्। "यान'आन् इत्यस्य अवगमनम्" इत्यस्मिन् पुरातनसहचराः इतिहासं अवगन्तुं च अनुनादरूपेण क्रान्तिकारीभावनायाः उत्तराधिकारं प्राप्तुं अत्यन्तं विमर्शपूर्णं, विस्तृतं यथार्थं च काव्यपाठपद्धतिं प्रयुञ्जते, "आशास्य क्षेत्रे" इति अध्याये प्रवेशं कुर्वन्ति 》; पुरातनसहचराः उच्चैः गायनस्वरैः स्वस्य यौवनं, अनुरागं च गायन्ति स्म, यदा ते स्वस्य परिश्रमस्य उपयोगेन नवचीनस्य विकासं लिखितवन्तः, तदा "महिमा प्रति" इति अध्याये पुरातनसहचराः स्वस्य यौवनं, अनुरागं च, आकाशं च गायन्ति स्म मेघैः परिपूर्णम् आसीत् । दिग्गजसहचराः स्वस्य लिखितस्य, निर्देशितस्य, प्रदर्शनस्य च कार्यक्रमे दलस्य प्रति स्वस्य निश्छलं प्रेमं, प्रबलं देशभक्तिं च पातयन्ति स्म, तेषां स्नेहपूर्णं प्रदर्शनं प्रेक्षकाणां तालीवादनस्य, प्रशंसायाः च विस्फोटं प्राप्तवान्
प्रदर्शने भागं गृहीतवान् वाङ्ग ज़िहोउ उत्साहेन अवदत् यत्, "चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य अस्मिन् महत्त्वपूर्णे क्षणे अहं बहु प्रसन्नः अस्मि यत् एतादृशः मञ्चः अस्ति यत्र वयं सुन्दरतमस्य गायनस्य उपयोगं कर्तुं शक्नुमः तथा च दलस्य मातृभूमिस्य च प्रति अस्माकं प्रेम्णः अभिव्यक्तिं कर्तुं, अस्माकं मातृभूमिं प्रति जन्मदिनस्य श्रद्धांजलिम् अपि च अत्यन्तं सुन्दरं नृत्यम्।”
सांस्कृतिकप्रदर्शनस्य सफलतापूर्वकं आयोजनस्य समये एव सामाजिकीकृतप्रबन्धननिवृत्तानां कृते बीजिंगस्य "जिंगयी कप" प्रचारस्य शिक्षाश्रृङ्खलायाः च क्रियाकलापस्य पञ्चमवर्षस्य उपलब्धिप्रदर्शनी बीजिंग एक्स्पो पार्कस्य चीनमण्डपे भव्यरूपेण उद्घाटिता प्रदर्शनीकालः सितम्बरमासात् अस्ति २० तः २७ सितम्बर पर्यन्तम् । प्रदर्शनी विगतपञ्चवर्षेषु सामाजिकप्रबन्धननिवृत्तानां कृते "जिंगयी कप" अनन्यक्रियाकलापब्राण्डस्य विकासस्य व्यापकरूपेण समीक्षां करोति यत् सामाजिकप्रबन्धननिवृत्तानां शताधिकानि उत्कृष्टानि सुलेखानि, चित्राणि, छायाचित्रणकार्यं च प्रदर्शयति , स्वास्थ्यं कल्याणं च सेवां, अमूर्तसांस्कृतिकविरासतां, हस्तशिल्पं, क्षेत्रीयविशेषताब्राण्ड् इत्यादीनि समाविष्टानि।
अस्य आयोजनस्य आयोजकत्वं बीजिंगनगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरोद्वारा भवति, बीजिंगरोजगारप्रवर्धनकेन्द्रेण च आयोजितम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया