समाचारं

"ग्लोबल सेण्ट्रल् बैंक् सुपर वीक" इत्यस्य समाप्तिः भवति अयं देशः अधुना एव घोषितवान् यत् सः व्याजदराणि न वर्धयिष्यति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ग्लोबल सेण्ट्रल् बैंक् सुपर वीक" इत्यस्य समाप्तिः भवति।

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः न्यूनीकरणानन्तरं जापानस्य बैंकेन तावत्पर्यन्तं व्याजदराणि न वर्धयितुं निर्णयः कृतः । २० सितम्बर् दिनाङ्के प्रातःकाले जापानस्य बैंकेन घोषितं यत् सः तावत्पर्यन्तं व्याजदराणि न वर्धयिष्यति तथा च नीतिव्याजदरं ०.२५% अपरिवर्तितं करिष्यति, यत् विपण्यप्रत्याशायाः अनुरूपम् अस्ति जापानस्य बैंकेन अप्रत्याशितरूपेण जुलैमासस्य अन्ते व्याजदरवृद्धेः घोषणा कृता, येन नीतिदरः ०.२५% यावत् वर्धितः ।

अधुना एव बैङ्क आफ् जापानस्य गवर्नर् काजुओ उएडा इत्यस्य सभायाः अनन्तरं पत्रकारसम्मेलने भाषणेन एकः प्रमुखः संकेतः प्रकाशितः। काजुओ उएडा इत्यनेन उक्तं यत् यदि जापानस्य आर्थिकं मूल्यदृष्टिकोणं च मूर्तरूपं प्राप्नोति तर्हि तदनुसारं नीतिदराः वर्धिताः एव भविष्यन्ति। अद्यापि मौद्रिकनीतिनिर्णयानां कृते किञ्चित् समयः अस्ति यतः अद्यतनविदेशीयविनिमयस्य अस्थिरतायाः कारणेन मूल्येषु उल्टावस्थायाः जोखिमाः न्यूनीकृताः सन्ति ।

जापानस्य महङ्गानि स्थितिः जापानस्य बैंकस्य मौद्रिकनीतिविकल्पानां कृते अपि महत्त्वपूर्णः सन्दर्भः अस्ति, तथा च अग्रिमव्याजदरवृद्धेः समयं प्रत्यक्षतया निर्धारयितुं शक्नोति २० सितम्बर् दिनाङ्के जापानसांख्यिकीयब्यूरो इत्यनेन अस्मिन् वर्षे अगस्तमासस्य मूल्यसूचकाङ्कस्य घोषणा कृता यत् जापानदेशस्य महङ्गानि चतुर्थमासपर्यन्तं त्वरिता अभवत्, यत् जापानस्य बैंकेन निर्धारितस्य २% महङ्गानि लक्ष्यात् बहु अधिकम् अस्ति

जापानस्य बैंकेन घोषितम्

२० सितम्बर् दिनाङ्के प्रातःकाले जापानस्य बैंकेन घोषितं यत् सः तावत्पर्यन्तं व्याजदराणि न वर्धयिष्यति तथा च नीतिव्याजदरं ०.२५% अपरिवर्तितं करिष्यति, यत् विपण्यप्रत्याशायाः अनुरूपम् अस्ति अयं व्याजदरसंकल्पः सर्वेषां सहभागिनां अधिकारिणां मतदानेन अनुमोदितः ।

अतः पूर्वं जापानस्य बैंकेन अप्रत्याशितरूपेण जुलैमासस्य अन्ते व्याजदरवृद्धेः घोषणा कृता, नीतिव्याजदरं ०-०.१% तः ०.२५% यावत् समायोजयितुं च निर्णयः कृतः व्याजदराणि वर्धयितुं एषः निर्णयः एकदा वैश्विकविपणानाम् अवनतिं जनयति स्म, "ब्लैक् मंडे" इति मञ्चनं च कृतवान् ।

नीतिवक्तव्यात् न्याय्यं चेत् जापानस्य बैंकस्य वृत्तिः आशावादी अस्ति तथा च सः नीतिं विवेकपूर्वकं अधिकं कठिनं करिष्यति इति संकेतं दत्तवान्।

जापानस्य बैंकेन उक्तं यत् मूल्यवृद्धेः अन्येषां च कारकानाम् प्रभावस्य अभावेऽपि निजी उपभोगः मध्यमवृद्धिप्रवृत्तौ अस्ति, यत् सूचयति यत् जापानी अर्थव्यवस्था मध्यमरूपेण पुनः स्वस्थतां प्राप्नोति, क्षमतायाः उपरि वृद्धिं प्राप्तुं शक्नोति च।

महङ्गानि दृष्ट्या जापानस्य बैंकेन उक्तं यत् यथा यथा सद्गुणयुक्तं "वेतन-मूल्यं" चक्रं क्रमेण सुदृढं भवति तथा तथा महङ्गानि ऊर्ध्वगामिनी प्रवृत्तिं निर्वाहयितुम् अपेक्षिताः सन्ति अपेक्षा अस्ति यत् २०२५ वित्तवर्षपर्यन्तं ताजां खाद्यं विहाय भाकपा-वृद्धेः दरः वर्धितः भविष्यति ।

जापानस्य बैंकेन उक्तं यत् यथा यथा उत्पादनस्य अन्तरं क्रमेण सुधरति तथा तथा दीर्घकालीनमहङ्गानि अपेक्षितानि क्रमेण वर्धन्ते यतः "वेतन-मूल्यं" सद्चक्रं निरन्तरं सुदृढं भवति मूलभूत-सीपीआई महङ्गानि क्रमेण वर्धयितुं शक्नुवन्ति, तथा च मूलमहङ्गानि क्रमेण वर्धयितुं शक्नुवन्ति उदयः।

जापानस्य बैंकः अपेक्षां करोति यत् २०२६ वित्तवर्षस्य उत्तरार्धपर्यन्तं त्रिवर्षीयपूर्वसूचनाकालस्य मध्ये महङ्गानि जापानबैङ्कस्य मूल्यलक्ष्यस्य अनुरूपं व्यापकरूपेण एव तिष्ठन्ति।

तस्मिन् एव काले जापानस्य बैंकेन उक्तं यत् आर्थिकक्रियाकलापयोः मूल्येषु च अनिश्चितता अधिका एव वर्तते एतादृशेषु परिस्थितिषु वित्तीयबाजारेषु विदेशीयविनिमयविपण्येषु च विकासेषु जापानीयानां आर्थिकक्रियाकलापानाम् मूल्येषु च तेषां प्रभावेषु समुचितं ध्यानं दातव्यम्।

जापानस्य बैंकस्य संकल्पे उल्लेखितम् यत् यतः अद्यतनकाले निगमव्यवहारः वेतनस्य मूल्यवर्धनस्य च प्रति अधिकं गतवान्, मुद्रायाः गतिः पूर्वापेक्षया मूल्येषु प्रभावं कर्तुं अधिकं सम्भावना वर्तते।

संकल्पस्य घोषणायाः अनन्तरं अमेरिकी-डॉलरस्य विरुद्धं येन-विनिमय-दरः निरन्तरं वर्धमानः, १४२-अङ्कात् उपरि वर्धमानः परन्तु जापान-बैङ्कस्य गवर्नर् काजुओ उएडा-महोदयस्य वचनस्य अनन्तरं अमेरिकी-डॉलरस्य विरुद्धं येन्-विनिमय-दरः अल्पकालीनरूपेण न्यूनीभूतः,... अधुना १४२.९४ इति स्तरः अस्ति ।

जापानी-शेयर-बाजारे लाभः पुनः पतितः अस्ति, समापनसमये निक्केई २२५ सूचकाङ्कस्य लाभः १.५% यावत् संकुचितः, यत्र सर्वोच्चः अन्तर्दिवसस्य लाभः २.२१%, जापानस्य टॉपिक्स-सूचकाङ्कस्य लाभः ०.९७% यावत् संकुचितः

मिजुहो सिक्योरिटीज इत्यस्य अर्थशास्त्री युसुके मात्सुओ इत्यनेन उक्तं यत् येन इत्यस्य प्रवृत्तिः जापानस्य बैंकस्य निर्णयप्रक्रियायां अधिकं महत्त्वपूर्णं कारकं जातम् अस्ति। सः जापानस्य बैंकस्य अद्यतनं वक्तव्यं दर्शितवान् यत् विनिमयदरस्य गतिः पूर्वापेक्षया मूल्येषु अधिकं प्रभावं जनयति इति। जापानस्य बैंकः अपि अक्टोबर्-मासस्य सत्रे पुनः नीतिदराणि अपरिवर्तितरूपेण स्थापयति इति अपेक्षा अस्ति यत् वित्तीयबाजारेषु, अमेरिकादेशे अन्येषु च विदेशेषु अर्थव्यवस्थासु प्रवृत्तीनां समीपतः अवलोकनं करिष्यति।

काजुओ उएडा वदति

२० सेप्टेम्बर् दिनाङ्के बीजिंगसमये १४:३० वादने बैङ्क् आफ् जापानस्य गवर्नर् काजुओ उएडा इत्यस्य सभायाः अनन्तरं पत्रकारसम्मेलने भाषणेन एकः प्रमुखः संकेतः प्रकाशितः।

काजुओ उएडा इत्यनेन उक्तं यत् जापानस्य अर्थव्यवस्था मध्यमरूपेण पुनः स्वस्थतां प्राप्नोति, यद्यपि दुर्बलतायाः केचन लक्षणानि सन्ति। वर्तमान वास्तविकव्याजदरः अद्यापि अत्यन्तं न्यूनस्तरस्य अस्ति इति विचार्य यदि जापानस्य आर्थिकमूल्यसंभावनाः साकाराः भवन्ति तर्हि तदनुसारं नीतिव्याजदराणां वृद्धिः निरन्तरं भविष्यति तथा च नीतिशिथिलतायाः तीव्रता समायोजिता भविष्यति।

काजुओ उएडा इत्यनेन उक्तं यत्, "यदि अर्थव्यवस्था अस्माकं अपेक्षानुसारं विकसिता भवति तर्हि व्याजदराणि निरन्तरं वर्धयितुं अस्माकं विचारः परिवर्तितः नास्ति।"

उएदा काजुओ इत्यनेन आर्थिक-विपण्य-प्रवृत्तीनां निरीक्षणं उच्च-तात्कालिकतायाः भावेन भविष्यति इति अपि बोधितम् । वित्तीयविपणानाम् विदेशीयविनिमयविपणानाम् च निकटतया निरीक्षणं करणीयम्, तथैव जापानीयानां अर्थव्यवस्थायां मूल्येषु च तेषां प्रभावः अपि अवश्यं भवितव्यः ।

उएडा काजुओ इत्यनेन उक्तं यत् मौद्रिकनीतिनिर्णयानां कृते अद्यापि किञ्चित् समयः अस्ति यतः अद्यतनविदेशीयविनिमयस्य उतार-चढावस्य कारणेन मूल्यवर्धनस्य जोखिमः न्यूनीकृतः अस्ति। अपेक्षितापेक्षया अधिकमहङ्गानि किञ्चित् न्यूनीकृतम् अस्ति ।

काजुओ उएडा इत्यनेन दर्शितं यत् जापानस्य बैंकस्य दृष्टिकोणे विदेशेषु अर्थव्यवस्थानां प्रभावस्य पुष्ट्यर्थं कियत्कालं यावत् समयः स्यात् इति विशिष्टा समयसूची नास्ति। अमेरिकी अर्थव्यवस्था मृदु-अवरोहणं प्राप्तुं शक्नोति वा अधिक-तीव्र-समायोजनस्य सामना कर्तुं शक्नोति वा इति विषये अस्माभिः निकटतया ध्यानं दातव्यम् | जापानस्य बैंकः तटस्थव्याजदरस्य विषये स्वस्य अवगमनं गभीरं कर्तुं अर्थव्यवस्थायां व्याजदराणां वर्धनस्य प्रभावे ध्यानं दातुं च चरणे अस्ति।

ब्लूमबर्ग्-नगरस्य सर्वेक्षणेन ज्ञातं यत् ५३% विश्लेषकाः अपेक्षां कुर्वन्ति यत् जापान-बैङ्कः डिसेम्बरमासे व्याजदराणि वर्धयिष्यति इति । गोल्डमैन् सैच्स् तथा बैंक् आफ् अमेरिका मेरिल् लिन्च् इत्येतयोः अपेक्षा अस्ति यत् अग्रिमः दरवृद्धिः आगामिवर्षस्य जनवरीमासे भविष्यति।

वित्तीयबाजाराणां चंचलतां दृष्ट्वा गोल्डमैन् सैक्सस्य मतं यत् यदि अमेरिकी आर्थिकमन्दी, जापानस्य आर्थिकक्रियाकलापः, मूल्यं च इत्यादीनां कारकानाम् कारणेन वित्तीयबाजारेषु मन्दता भवति तर्हि अद्यापि जापानस्य बैंकस्य अग्रिमव्याजदरवृद्धेः समयस्य विषये अनिश्चितता वर्तते महङ्गा प्रवृत्तिः अपेक्षितापेक्षया न्यूनः भवितुम् अर्हति , व्याजदरवृद्धौ विलम्बः भवितुम् अर्हति। यदि आर्थिकं, वेतनं, मूल्यं च दत्तांशं ठोसरूपेण निरन्तरं भवति तथा च वित्तीयविपणयः व्यापकरूपेण स्थिराः सन्ति तर्हि दिसम्बरमासे दरवृद्धिः सम्भवति।

बैंक् आफ् अमेरिका मेरिल् लिन्च् इत्यस्य भविष्यवाणी अस्ति यत् जापानस्य बैंकः २०२५ तमस्य वर्षस्य जनवरीमासे पुनः व्याजदराणि ०.५% यावत् वर्धयितुं शक्नोति, आगामिवर्षस्य उत्तरार्धे व्याजदराणि अपि ०.७५% यावत् वर्धयितुं शक्नोति

सुमितोमो मित्सुई ट्रस्ट् कम्पनी लिमिटेड् इत्यस्य रणनीतिज्ञः कत्सुतोशी इनाडोमे इत्यस्य अपेक्षा अस्ति यत् यदि जापानी उपभोगः आर्थिकवृद्धिः च निरन्तरं सुधरति तर्हि जापानस्य बैंकः अस्मिन् वर्षे अन्ते २५ आधारबिन्दुभिः व्याजदराणि वर्धयिष्यति।

जापानदेशे महङ्गानि त्वरयन्ति

जापानस्य महङ्गानि स्थितिः जापानस्य बैंकस्य मौद्रिकनीतिविकल्पानां कृते अपि महत्त्वपूर्णः सन्दर्भः अस्ति, तथा च अग्रिमव्याजदरवृद्धेः समयं प्रत्यक्षतया निर्धारयितुं शक्नोति

२० सितम्बर् दिनाङ्के जापानसांख्यिकीयब्यूरो इत्यनेन अस्मिन् वर्षे अगस्तमासस्य मूल्यसूचकाङ्कस्य घोषणा कृता यत् जापानदेशस्य महङ्गानि चतुर्थमासपर्यन्तं त्वरिता अभवत्, यत् जापानस्य बैंकेन निर्धारितस्य २% महङ्गानि लक्ष्यात् बहु अधिकम् अस्ति

नवीनतमदत्तांशैः ज्ञायते यत् अगस्तमासे जापानस्य सीपीआयः वर्षे वर्षे ३% वर्धितः, यस्य तुलने ३% अपेक्षितमूल्यं भवति, यत् पूर्वमूल्येन २.८% इत्यस्मात् अधिकम् अस्ति ताजां खाद्यं विहाय कोर-सीपीआई पूर्ववर्षस्य अपेक्षया २.८% वर्धिता, यस्य मूल्यं २.८% इति अपेक्षितं, एतत् जुलैमासे २.७% महङ्गानि यावत् त्वरितम् अभवत्, २९ मासान् यावत् क्रमशः २% लक्ष्यस्तरस्य उपरि वा अस्ति

समग्रतया अगस्तमासे जापानेन प्रकाशिताः त्रयः सूचकाः अपेक्षायाः अनुरूपाः आसन्, परन्तु सर्वे गतमासस्य अपेक्षया अधिकाः आसन् जापानस्य बैंकेन अधिकव्याजदरवृद्धेः मार्केट्-अपेक्षाः अद्यापि विद्यन्ते। एकदा उएडा काजुओ इत्यनेन बोधितं यत् "यदि महङ्गानि निरन्तरं स्वस्य २% लक्ष्यं प्राप्नुवन्ति (यथा केन्द्रीयबैङ्कसमित्या वर्तमानकाले भविष्यवाणी कृता) तथा च वेतनं निरन्तरं वर्धते तर्हि जापानस्य बैंकः व्याजदराणि अधिकं वर्धयितुं सज्जः अस्ति

तेषु अस्मिन् वर्षे अपेक्षया गतवर्षे संसाधनमूल्यानां तीव्रगत्या न्यूनता अभवत्, अतः अगस्तमासे विद्युत्-नगरस्य गैस-बिलानां विकासस्य दरः विस्तारितः, यदा तु पेट्रोलस्य, मट्टीतेलस्य च ऋणात्मकः आसीत्, ऊर्जायाः समग्रवृद्धेः दरः अपि अपरिवर्तितः अभवत्

ताजां खाद्यं ऊर्जां च विहाय जापानस्य अगस्तमासस्य भाकपायां वर्षे वर्षे २% वृद्धिः अभवत्, यत्र अपेक्षितमूल्यं २%, पूर्वमूल्यं १.९% च आसीत्

कैपिटल इकोनॉमिक्स इत्यस्य एशिया-प्रशान्त-सङ्घस्य प्रमुखः मार्सेल् थिलियन्ट् इत्यस्य मतं यत् यदि आगामिषु कतिपयेषु मासेषु जापानस्य सम्भाव्यः महङ्गानि दरः २% इत्यस्य समीपे एव तिष्ठति तर्हि तत् अक्टोबर्-मासस्य बैठक्यां जापान-बैङ्कं पुनः व्याजदराणि वर्धयितुं प्रेरयिष्यति।

परन्तु केचन विश्लेषकाः मन्यन्ते यत् फेडरल् रिजर्व् इत्यनेन यू-टर्न् कृतम् अस्ति तथा च वैश्विकस्य "व्याजदरकटनतरङ्गस्य" गतिः वर्धमाना अस्ति। अस्य अर्थः अस्ति यत् जापानी येनस्य विरुद्धं अमेरिकी-डॉलरस्य विनिमय-दरस्य उपरि अधिकः प्रभावः भविष्यति, अस्मिन् सन्दर्भे जापान-बैङ्कः वर्षे व्याज-दर-वृद्धौ अधिकं सावधानः भवितुम् अर्हति