समाचारं

उच्चविद्यालयस्य छात्राः अपि "दुःखं प्राप्नुवन्ति" एताः आदतयः अल्जाइमररोगस्य जोखिमं वर्धयिष्यन्ति इति वैद्याः स्मारयन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सेप्टेम्बरदिनाङ्कः विश्वम् अस्तिअल्जाइमर रोगःदिनं। रेड स्टार न्यूजस्य संवाददातृभिः ज्ञातं यत् यद्यपि वयसा सह अल्जाइमर-रोगस्य प्रकोपः तीव्रगत्या वर्धते तथापि एषः रोगः वृद्धानां कृते एव न भवति, तथा च क्रमेण कनिष्ठानां प्रवृत्तिः दर्शयति।

अस्मिन् वर्षे अस्मिन् रोगे संशोधने काः नवीनाः आविष्काराः कृताः ? कस्य तादृशरोगाणां प्रवणः भवति ? युवानः कथं पूर्वमेव तस्य निवारणं कर्तुं शक्नुवन्ति ? १९ सितम्बर् दिनाङ्के संवाददाता चेङ्गडु चतुर्थजनचिकित्सालये उपमुख्यचिकित्सकस्य वाङ्ग जिकी इत्यस्य साक्षात्कारं कृतवान् । सा अवदत् यत् अल्जाइमर-रोगस्य सक्रियरूपेण निवारणाय सन्तुलित-आहारः, नियमितरूपेण एरोबिक-व्यायामः करणीयः, सामाजिक-क्रियासु सक्रियरूपेण भागं ग्रहीतव्यः, सुनिद्रा इत्यादीनि विशेषतः युवानः।प्रकाशप्रदूषणात् सावधानाः भवन्तु, मोबाईलफोन-सङ्गणकयोः उपयोगस्य समयं न्यूनीकरोतु, तनावनिवारणाय च ध्यानं ददातु ।

वांग जिकी

१९ वर्षीयः उच्चविद्यालयस्य छात्रः...अल्जाइमर रोगः

"अन्तिमवर्षेषु वयं बहिःरोगीचिकित्सालयेषु ज्ञातवन्तः यत् बहवः रोगिणः ४०-५० वर्षेषु निदानं प्राप्तवन्तः। अल्जाइमररोगः केवलं वृद्धानां कृते एव नास्ति।

यथा - विगतवर्षद्वये ४० वर्षीयः महिला विक्षिप्ततायाः प्रारम्भिकपदे आसीत्, सा चिकित्सालये चिकित्सां प्राप्नोति यतः सा एकाकी बहिः गन्तुं न शक्नोति स्म, तस्मात् सा मातुः सह चिकित्सालयं आगता । वैद्यः पृष्ट्वा ज्ञातवान् यत् अन्तिमेषु वर्षेषु अद्यतनघटनानां विषये तस्याः स्मृतिः क्षीणा भवति । यदा सा चिकित्सालये आसीत् तदा सा महिला सरलं गृहकार्यमपि बहु सम्यक् कर्तुं न शक्नोति स्म, पूर्ववत् गृहं क्रमेण स्थापयितुं तस्याः कृते कठिनम् आसीत् ।

यथार्थतः,चिकितसिकज्ञातं यत् अन्तिमेषु वर्षेषु अधिकाधिकाः युवानः स्मृतिक्षयस्य कारणेन चिकित्सालयं आगताः, तेषु च तेषां निदानं कृतम्अल्जाइमर रोगःरोगिणां संख्या अपि कनिष्ठतायाः प्रवृत्तिं दर्शयति । "कैपिटल मेडिकल यूनिवर्सिटी इत्यस्य ज़ुआन्वु-अस्पताले १९ वर्षीयः अल्जाइमर-रोगस्य रोगी अस्ति इति वाङ्ग-जिकी इत्यनेन उक्तं यत् उच्चविद्यालये अध्ययनं कुर्वन् अस्य बालकस्य एकाग्रतायां कष्टं भवितुं आरब्धम्, क्रमेण अल्पकालीनस्मृतिक्षयम् अभवत्, तस्मात् सः असमर्थः अभवत् पूर्वदिनस्य स्मरणं कुर्वन्तु यत् किं घटितम् अथवा व्यक्तिगतसामग्रीः कुत्र संगृहीताः सन्ति, पठने कठिनता, मन्दप्रतिक्रियासमयाः इत्यादयः। सः सर्वदा गृहकार्यं विलम्बयति स्म यतोहि सः कक्षायां शिक्षकः किं पाठयति स्म इति स्मर्तुं न शक्नोति स्म, तथा च सः प्रायः गृहकार्यं सम्पन्नं कर्तुं विस्मरति स्म, तस्य मातापितरौ तं विभिन्नेषु चिकित्सालयेषु विभिन्नविभागेषु नीतवन्तौ, परन्तु ते तस्य कारणं न प्राप्नुवन्ति स्म रोग अन्ते ते रोगस्य स्रोतः प्राप्तवन्तः, यत्...अल्जाइमर रोगः. स्मृतेः दुर्गतिकारणात् तस्य शैक्षणिकप्रदर्शनं पूर्वसरासरीस्तरात् कक्षायाः अधः यावत् पतितम्, अतः सः अध्ययनं सम्पन्नं कर्तुं असमर्थः अभवत्

प्रारम्भिकलक्षणं सुलभं न भवति, अतः एताः परिस्थितयः यदा भवन्ति तदा भवन्तः अधिकं सतर्काः भवितुम् अर्हन्ति ।

"एषः रोगः मुख्यतया स्मृतिः, भाषाक्षमता, कार्यकारीकार्यं च इत्यादीनां संज्ञानात्मकक्षमतानां न्यूनतायाः रूपेण प्रकटितः भवति, तथा च प्रायः व्यक्तित्वे व्यवहारे च परिवर्तनेन सह भवति, यथा चिड़चिडापनं, चिड़चिडापनं च वाङ्ग जिकी इत्यनेन स्मरणं कृतं यत् अल्जाइमररोगस्य आरम्भः एव अस्ति insidious.प्रारम्भिक लक्षणानि सुलभानि न भवन्ति यदि निम्नलिखितस्थितयः बहुधा भवन्ति तर्हि भवन्तः सतर्काः भवेयुः, शीघ्रमेव चिकित्सां कुर्वन्तु।

एकं तु अद्यतनस्मृतेः क्षयः. स्मृतिक्षयः इतिअल्जाइमर रोगःविशेषतः प्रारम्भिकपदे एकं लक्षणं भवति यत् नवशिक्षितानि सूचनानि विस्मरन्ति, यथा पुनः पुनः समानान् प्रश्नान् पृच्छितुं अस्मिन् समये भवद्भिः निर्धारितव्यं यत् अद्यतनकाले अत्यधिकतनावस्य, दुर्निद्रायाः, दुर्भावस्य वा कारणम् अस्ति वा । यदि एतेषां सर्वेषां सुधारणानां अनन्तरं विस्मरणं स्थास्यति, मासत्रयं यावत् अर्धवर्षपर्यन्तं भवति तर्हि ध्यानं दातव्यम् ।

द्वितीयं भाषाकार्यक्षयः, शब्दाः अर्थं वक्तुं न शक्नुवन्ति वा दुर्व्यञ्जनं वा भवन्ति ।यथा - भवन्तः कस्यचित् संभाषणस्य अनुसरणं कर्तुं वा भागं ग्रहीतुं वा असमर्थाः भवेयुः, भवन्तः निवर्तन्ते, अग्रे गन्तुं न जानन्ति, अथवा भवन्तः पुनः पुनः वक्तुं शक्नुवन्ति ।

तृतीयः योजनायां समस्यानिराकरणे वा कठिनता ।योजनां कर्तुं कष्टं वा संख्यां क्रञ्च् कर्तुं वा, यथा परिचितव्यञ्जनानां पाकस्य समस्याः अथवा बिलानां प्रबन्धने समस्या। तदतिरिक्तं एकाग्रतां प्राप्तुं कठिनं भवति, पूर्वापेक्षया अधिककालं यावत् कार्याणि भवन्ति ।

चतुर्थं भावात्मकतया अधिकाधिकं उदासीनः भवति, किमपि कर्तुं रुचिः नास्ति, किमपि कर्तुं इच्छा अपि कठिना भवति।अथवा मनोदशायां, व्यक्तित्वे, व्यवहारे वा लक्ष्यमाणाः परिवर्तनाः।

नवीनतमं शोधं : एषा स्थितिः ७% व्याप्तिम् वर्धयति ।

अतः, अल्जाइमररोगस्य कः प्रवणः अस्ति ?

वाङ्ग जिकी इत्यनेन परिचयः कृतः यत् एकस्य प्रकारस्य शीघ्रप्रारम्भस्य जनानां पारिवारिक-इतिहासः अस्ति, यथा निकट-बन्धुजनाः ये रोगेन पीडिताः सन्तिअल्जाइमर रोगः, तथा च केचन रोगजनकाः जीनाः जोखिमजीनानि च अपि अस्य प्रकोपस्य वृद्धिं करिष्यन्ति । एतेषां रोगिणां प्रायः त्रिंशत् चत्वारिंशत् वर्षेषु लक्षणं भवति, चत्वारिंशत् पञ्चाशत् वर्षेषु वैद्यं द्रष्टुं आरभन्ते, चिकित्सापदं च प्रविशन्ति

द्वितीयः वर्गः दुष्टजीवनशैल्याः जनाः सन्ति, यथा व्यायामस्य अभावः (निषण्णः इत्यादयः), धूम्रपानं वा द्वितीयहस्तधूमस्य संपर्कः वा, सामाजिकः न भवितुं, वायुप्रदूषितस्थानेषु निवसन्तः, अन्ये च दुष्टजीवनशैल्याः आदतयः ये अल्जाइमररोगं वर्धयितुं शक्नुवन्ति रोगस्य जोखिमः ।

तृतीयः वर्गः कतिपयैः शारीरिकरोगैः पीडिताः यथाउच्च रक्तचापमधुमेह, अतिलिपिडेमिया, मोटापाः, मस्तिष्कस्य आघातः, दृष्टिः श्रवणशक्तिक्षयः इत्यादयः अपि अल्जाइमररोगस्य जोखिमं वर्धयितुं शक्नुवन्ति ।

ज्ञातव्यं यत् वाङ्ग जिकी इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे शैक्षणिकसमुदायः न्यूनघनत्वस्य लिपोप्रोटीनस्य प्रभावे केन्द्रितः अस्तिअल्जाइमर रोगःएतेन पदार्थेन रोगस्य जोखिमः ७% वर्धते । न्यूनघनत्वयुक्तं लिपोप्रोटीनं दैनन्दिनभोजनेन, आदतैः च निकटतया सम्बद्धं भवति, यत्र मुख्यतया उच्चवसायुक्तः आहारः सम्मिलितः भवति । "यदा जनाः मध्यमवयस्काः भवन्ति तदा शरीरस्य चयापचयक्षमता न्यूनीभवति। यदि भवान् अद्यापि उच्चवसायुक्तस्य आहारस्य आदतं धारयति तर्हि तस्य जोखिमः वर्धते इति वाङ्ग जिकी स्मरणं कृतवान्।

तदतिरिक्तं यदि भवतः कश्चन मानसिकरोगः अस्ति, यथा...निराशा, रोगस्य जोखिमं ३% वर्धयिष्यति । दीर्घकालीनविषादः अस्माकं मस्तिष्कस्य कार्यं संरचनां च क्षतिं कर्तुं शक्नोति, मस्तिष्कस्य, हिप्पोकैम्पस इत्यादीनां स्मृतिसम्बद्धानां भागानां च शोषं अपि जनयितुं शक्नोति

कथं निवारयेत्अल्जाइमर रोगः

"सक्रियनिवारणं हस्तक्षेपं च अल्जाइमररोगस्य घटनायां विकासे च प्रभावीरूपेण विलम्बं कर्तुं शक्नोति यत् दैनन्दिनजीवने सन्तुलितं आहारप्रतिमानं स्वस्थं वजनं च निर्वाहयितुम्, नियमितरूपेण एरोबिकव्यायामं च कर्तव्यम्, यथा पादचालनं, तैरणं वा सायकिलयानं वा .सामाजिकक्रियाकलापेषु सक्रियरूपेण भागं गृह्णन्तु, परिवारेण मित्रैः च सह सम्बद्धाः भवन्तु, मस्तिष्कं च सक्रियरूपेण स्थापयन्तु, उच्चरक्तचापः, मधुमेहः, उच्चकोलेस्टेरोल् इत्यादीनां रोगानाम् प्रबन्धनं कुर्वन्तु, तथा च उत्तमं हृदयं स्वास्थ्यं निर्वाहयन्तु; the impact of sleep on health can be across the board, अनिद्रा संज्ञानात्मकक्षतिस्य जोखिमकारकः अस्ति।

युवानां कृते प्रकाशप्रदूषणात् सावधानाः भवन्तु, मोबाईलफोन-सङ्गणकयोः उपयोगेन व्यतीतस्य समयस्य न्यूनीकरणं कुर्वन्तु । "इलेक्ट्रॉनिकयन्त्राणां पटलाः नीलप्रकाशं उत्सर्जयन्ति, यत् अस्माकं जैविकतालेषु बाधां जनयति, अस्माकं निद्रासंरचना च नाशयति। विशेषतः रात्रौ अस्मिन् वातावरणे दीर्घकालं यावत् स्थित्वा अवसादः भवितुम् अर्हति, तथा च केषुचित् अध्ययनेषु पुष्टिः कृता यत् एतेन रोगस्य जोखिमः वर्धते। " तस्मिन् एव काले वाङ्ग ज़ी क्यू इत्यनेन युवानः तनावनिवारणाय ध्यानं दातुं अपि स्मरणं कृतम्। अत्यधिकदीर्घकालीनतनावः अस्माकं मस्तिष्कस्य क्षतिं करिष्यति, रोगस्य जोखिमं च वर्धयिष्यति।"

रेड स्टार न्यूज रिपोर्टर दाई जियाजिया इत्यस्य फोटो रिपोर्ट्

सम्पादक ली युयी