समाचारं

योङ्गहुई सुपरमार्केट् "कच्चा कीटभोजनस्य" विक्रयणस्य सम्मुखीभवति स्म

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के मीडिया-समाचारानुसारं पत्रकारैः नागरिकैः सूचनाः प्राप्ताः यत् बिन्हाई-नव-मण्डले तियानजिन् योङ्गहुइ-सुपरमार्केट्-इत्यस्य वाण्डा-प्लाजा-भण्डारः “कच्चा कीट-भोजनं” विक्रयति

वर्तमान समये स्थानीयबाजारनिरीक्षणेन कानूनप्रवर्तनकारिभिः च भण्डारस्य आदेशः दत्तः यत् सः प्रकरणे सम्बद्धानि सर्वाणि उत्पादनानि अपसारयित्वा तान् मुद्रयतु, अग्रे अन्वेषणं च प्रचलति।

योङ्गहुई सुपरमार्केट् "कच्चा कीटभोजनं" विक्रयति, टैलीलिपिकः च तस्य अभ्यस्तः अस्ति

नगरपालिका पर्यवेक्षण ब्यूरो : सर्वाणि उत्पादानि अलमारयः निष्कास्य सीलं कर्तुं आदेशयन्तु

तियानजिन् दैनिकस्य अनुसारं "यदि एतत् द्वारे व्यक्तिगतं लघुसुपरमार्केट् स्यात् तर्हि अहं तत् सहितवान् स्यात्। कोऽपि चिन्तितवान् स्यात् यत् योन्घुई सुपरमार्केट् इति सूचीकृतकम्पनी ग्राहकेभ्यः कृमि-आक्रान्तं खाद्यं अपि विक्रयति। एतत् अस्मान् पुरातनं उत्पीडयति people. no way." मध्य-शरद-महोत्सवात् पूर्वं बिन्हाई-नव-क्षेत्रे निवसन् सेवानिवृत्तः लियू-महोदयः अस्य शॉपिङ्ग्-अनुभवस्य उल्लेखं कृत्वा अतीव क्रुद्धः अभवत् सः पत्रकारैः उक्तवान् यत् सूचीकृतकम्पनीयां योङ्गहुइ सुपरमार्केट् इत्यत्र विश्वासस्य कारणात् सः विशेषतया वाण्डा प्लाजानगरस्य योन्घुई सुपरमार्केट् इत्यत्र भोजनं क्रेतुं कारं नीतवान्। परन्तु मया कदापि अपेक्षितं नासीत् यत् यदा अहं क्रीतपिष्टस्य उपयोगेन पक्वान्नस्य निर्माणं कृतवान् तदा अहं आविष्कृतवान् यत् यत्र पिष्टं स्थापितं तत्र जलस्य उपरि बहवः लघुकृष्णबिन्दवः प्लवन्ति यावत् अहं पठनचक्षुः न स्थापितवान् तावत् एव अहं निश्चयं कृतवान् यत् एते लघुकृष्णबिन्दवः वस्तुतः कीटशवः एव सन्ति इति । कीटैः आक्रान्तं भोजनं उपभोक्तृभ्यः विक्रेतुं शक्यते वा ?

चित्र स्रोतः तियानजिन् दैनिक

१८ दिनाङ्के प्रायः १०:१५ वादने सः संवाददाता बिन्हाई न्यू डिस्ट्रिक्ट् इत्यस्य वाण्डा प्लाजा इत्यस्य प्रथमतलस्य योङ्गहुई सुपरमार्केट् इत्यत्र आगतः । बल्क धान्यक्षेत्रे सप्त-अष्ट-मीटर्-दीर्घस्य काउण्टरे एकदर्जनाधिकाः कोजरा-कमल-मूल-स्टार्च-अष्ट-निधि-तण्डुल-दलिया च सन्ति इति दूरतः एव संवाददाता दृष्टवान् काउण्टरं प्रति गत्वा सम्यक् अवलोकयन् प्रथमं यत् संवाददाता दृष्टवान् तत् भोजनकाउण्टरस्य उपरि मूल्यचिह्ने शयिताः चत्वारः श्वेतमांसकृमिः आसीत् तेषु एकः अद्यापि चिह्ने कूजति। अष्टनिधिदलियातण्डुलैः पूर्णे काउण्टरे द्वौ पतङ्गौ तत्र शान्तौ शयितौ । संवाददाता हस्तेन स्पृष्ट्वा पतङ्गद्वयं तत्क्षणमेव उपरि उड्डीयत । पार्श्वे स्थितः गणनाकर्ता कीटाः सन्ति इति श्रुत्वा किमपि आश्चर्यं न दर्शितवान् अपितु सः कुशलतया हस्ते एकं पतङ्गं गृहीत्वा पार्श्वे क्षिप्तवान्।

संवाददाता पृष्टवान् यत् एते कीटाः कुतः आगताः, तदा महिला टैली लिपिकः अवदत्- "उष्णम् अस्ति। ते कतिपयदिनानि पूर्वं उष्णतायां जातः। किं वयं सर्वे सिचुआन् मरिचस्य कण्ठान् अत्र न स्थापयामः यत् तान् (कृमिः) न वर्धयितुं प्रयत्नः करणीयः ). तदा सा महिला अवदत् - "किञ्चित् कालानन्तरं सुपरमार्केट-नेता आगतः, वयं च तस्मै अवदमः यत् सः तत् गृहाण इति" इति प्रतिवादकः मूल्यचिह्ने मांसकृमिं दर्शयित्वा पृष्टवान् यत् ते कुतः आगताः इति। महिला गणना लिपिकः अवदत् यत् ते सर्वे धान्यात् उत्पादिताः सन्ति सा मूल्यपत्रे मांसस्य कीटान् मार्जयितुं चीरेण उपयुज्यते स्म।

प्रतिवेदनं प्राप्य बिन्हाई न्यू एरिया मार्केट सुपरविजन ब्यूरो इत्यस्य अनेकाः कानूनप्रवर्तकाः शीघ्रमेव घटनास्थले गतवन्तः, एकैकं धान्यकाउण्टराणां जाँचस्य अतिरिक्तं सुपरमार्केटस्य शिथिलतण्डुलानां, शिथिलपिष्टानां च स्थलनिरीक्षणमपि कृतवन्तः . निरीक्षणकाले ज्ञातं यत् अद्यापि पिष्टे १० लघुकृष्णाः जीविताः कीटाः सन्ति । कानूनप्रवर्तकाः भण्डारस्य स्थले स्थितं प्रभारी व्यक्तिं पृष्टवन्तः तदा ज्ञातवन्तः यत् एतानि कीट-आक्रान्तानि धान्यानि भण्डारेण पूर्व-पैकेज-कृत-भोजनरूपेण क्रीतानि ततः विक्रयणार्थं विमोचिताः।

कानूनप्रवर्तकाः अवदन् यत् "खाद्यसुरक्षाकानूने" स्पष्टतया निर्धारितं यत् फफून्दयुक्तं कीटैः च आक्रान्तं खाद्यं विक्रयणं सख्यं निषिद्धम् अस्ति। कानूनप्रवर्तकाः तत्क्षणमेव भण्डारं काउण्टरद्वयात् सर्वाणि उत्पादनानि निष्कास्य सीलं कर्तुं आदेशं दत्तवन्तः। तदनन्तरं ते एतेषां उत्पादानाम् विशिष्टानि उत्पादनतिथिः, शेल्फ् लाइफ् च, तथैव कीटानां कारणानि, विशिष्टानि विविधानि च अनुसन्धानं करिष्यन्ति ते सुपरमार्केटस्य खाद्यसुरक्षाविनियमानाम् अनुरूपं न भवति इति खाद्यविक्रयस्य शङ्कितायाः अपि अधिकं अन्वेषणं करिष्यन्ति, तस्य विषये कानूनानुसारं गम्भीरतापूर्वकं व्यवहारं करिष्यन्ति च।

प्रदर्शनं दबावे अस्ति, २ मासाभ्यः अधिकेभ्यः ९९ भण्डाराः बन्दाः अभवन्

मोट डोङ्गलै इत्यस्य अनुकरणं कृत्वा जीवितुं "सुधारं" कर्तुं अभिप्रायः

अधुना योङ्गहुई सुपरमार्केटस्य प्रदर्शनं दबावेन गतं अस्ति एकतः भण्डारं बन्दं कर्तुं पहलं कर्तुं आरब्धम्, अपरतः च पाङ्ग डोङ्गलै इत्यस्य अनुकरणं कृत्वा जीवितुं "आमूलायिकपरिवर्तनं" कर्तुं प्रयतते

२४ अगस्तदिनाङ्के सायं योङ्गहुई सुपरमार्केट् (६०१९३३.एसएच) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्, कम्पनीयाः प्रतिवेदनकालस्य कालखण्डे ३७.७७९ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १०.११% न्यूनता अभवत् सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः २७५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २६.३४% न्यूनता अभवत् ।

वित्तीयप्रतिवेदने सूचितं यत् एकतः तीव्रखुदराप्रतिस्पर्धायाः कारणेन राजस्वस्य न्यूनता पर्यावरणीयकारकाणां कारणात् केषाञ्चन उपभोक्तृणां उपभोगाभ्यासेषु परिवर्तनं जातम्, तथा च कम्पनीयाः ग्राहकप्रवाहः ग्राहकानाम् आदेशाः च किञ्चित्पर्यन्तं न्यूनाः अभवन् ;

लाभस्य न्यूनता मुख्यतया स्थूललाभस्य न्यूनतायाः अपेक्षया व्ययस्य न्यूनतायाः कारणेन अभवत् । विशेषतः, प्रतिवेदनकालस्य व्यापकं सकललाभमार्जिनं २१.५८% आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ०.४१% न्यूनता अभवत्, तस्मिन् एव काले परिचालन आयः ४.२४८ अरब युआन् न्यूनीकृतः, यस्य परिणामेण विक्रयात् सकललाभे न्यूनता अभवत् पूर्ववर्षस्य तुलने १.०९० अरब युआन् यदा प्रतिवेदनकालस्य मध्ये विभिन्नाः अवधिव्ययः ८.१६५ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ९१९ मिलियन युआन् न्यूनता अस्ति, यत् मूलतः अवधिः २१.६१% आसीत् गतवर्षस्य समानकालस्य व्ययस्य दरस्य समानं २१.६२% इति । सकललाभः तीव्ररूपेण न्यूनः अभवत् यदा व्ययः गतवर्षस्य समानः एव अभवत्, यस्य परिणामेण प्रतिवेदनकालस्य शुद्धलाभस्य वर्षे वर्षे न्यूनता अभवत्

राजस्वं शुद्धलाभं च द्वौ अपि न्यूनौ भवतः तथापि योङ्गहुई हानिं निवारयितुं भण्डारं बन्दं कुर्वन् अस्ति। अर्धवार्षिकप्रतिवेदने ज्ञायते यत् योङ्गहुई वर्षस्य प्रथमार्धे शुद्धं ५७ भण्डारं बन्दं कृतवान् । तदतिरिक्तं योङ्गहुई सुपरमार्केटस्य आधिकारिकजालस्थले दर्शयति यत् १९ सितम्बर् पर्यन्तं योन्घुई सुपरमार्केटस्य भण्डारस्य संख्या ८४४ अस्ति ।२०२३ वित्तीयप्रतिवेदने प्रकटितानां १,००० भण्डारानाम् आधारेण योङ्गहुई २०२४, २०२८ तमस्य वर्षस्य आरम्भात् शुद्धं १५६ भण्डारं बन्दं कृतवान् । reducing वर्षस्य प्रथमार्धे ५७ शुद्धसमापनानि दृष्ट्वा,जुलैमासात् अधुना यावत् मासद्वयात् किञ्चित् अधिके काले योङ्गहुइ इत्यनेन ९९ भण्डाराः बन्दाः कृताः

चित्र स्रोतः : yonghui सुपरमार्केट 2023 वार्षिक प्रतिवेदन

चित्र स्रोतः : yonghui सुपरमार्केट 2024 अर्धवार्षिक प्रतिवेदन

चित्रस्य स्रोतः : yonghui supermarket आधिकारिक वेबसाइट

अस्मिन् वर्षे जूनमासात् आरभ्य योङ्गहुई “फैट् डोङ्ग्लै इत्यस्मात् शिक्षणम्” इति विषये केन्द्रितः अस्ति । अस्मिन् वर्षे जूनमासात् जुलैमासपर्यन्तं योङ्गहुई सुपरमार्केट् इत्यनेन झेङ्गझौ-नगरस्य द्वयोः भण्डारयोः फैट् डोङ्गलै-शैल्याः समायोजनं सुधारं च कर्तुं आरब्धम् उत्पादानाम् दृष्ट्या ७०% उत्पादाः समाप्ताः भूत्वा अलमारयः निष्कासिताः फैट डोङ्गलै इत्यस्य उत्पादसंरचना तथा च परिचयः फैट डोङ्गलाई इत्यस्य स्वकीयानां उत्पादानाम् अन्तर्गतं पाङ्गडोङ्ग लाइजिआङ्ग राइस नूडल्स्, डीएल जूस्, डीएल क्राफ्ट् व्हिट् बियर, डीएल ओटमील् तथा डीएल लॉन्ड्री डिटर्जेन्ट् च सन्ति । तस्मिन् एव काले अग्रपङ्क्तिकर्मचारिणां वेतनं बहु वर्धितम् अस्ति वर्धितः अस्ति।

योङ्गहुई इत्यस्य द्वितीयः पुनर्गठितः भण्डारः झेङ्गझौ हानहाई हैशाङ्ग् भण्डारः अगस्तमासस्य ७ दिनाङ्के उद्घाटितः ।अगस्तमासस्य २२ दिनाङ्कपर्यन्तं औसत दैनिकविक्रयः १.०८ मिलियन युआन् आसीत्, यत् पुनर्गठनात् पूर्वं औसतदैनिकप्रदर्शनस्य ८.२ गुणा आसीत्, यात्रिकाणां प्रवाहः च प्रायः १० गुणान् वर्धितः . जुलाईमासस्य मध्यभागे योन्घुई सुपरमार्केटस्य प्रकटीकरणानुसारं झेङ्गझौनगरे प्रथमस्य पुनर्गठितस्य भण्डारस्य सिन्वान् प्लाजा-भण्डारस्य पुनः व्यापारं आरब्धस्य अनन्तरं योङ्गहुई-सुपरमार्केट्-संस्थायाः राष्ट्रिय-भण्डार-पुनर्गठनदलस्य स्थापना अभवत्, यत्र कुलम् १० दलाः २४० तः अधिकाः जनाः च आसन् झेङ्गझौ-नगरस्य प्रथमे पुनर्निर्माण-भण्डारे, ज़ुचाङ्ग-जिन्क्सियाङ्ग-नगरे च पाण्डोङ्ग्लै-भण्डारे त्रयः मासाः अध्ययनं कृतवान्, झेङ्गझौ-नगरे अनन्तरं भण्डारस्य पुनर्निर्माणकार्यं च भागं गृहीतवान्

बीजिंग न्यूज इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के योन्घुई इत्यस्मात् संवाददातारः ज्ञातवन्तः यत् बीजिंग ज़िलोन्ग्डुओ शॉपिङ्ग् सेण्टर् इत्यत्र स्थितः योन्घुई सुपरमार्केटः २० सितम्बर् दिनाङ्के आधिकारिकतया भण्डारस्य बन्दीकरणस्य समायोजनस्य च चरणे प्रवेशं करिष्यति, तथा च १९ अक्टोबर् दिनाङ्के सामान्यसञ्चालनं पुनः आरभ्यत इति योजना अस्ति yonghui supermarket इत्यनेन प्रकटितं यत् एषः भण्डारः प्रथमः भण्डारः अस्ति यस्य pang donglai इत्यस्मात् ज्ञात्वा बीजिंगनगरे yonghui supermarket इत्यनेन स्वतन्त्रतया परिवर्तनं कृतम् अस्ति। योङ्गहुई सुपरमार्केट् सम्प्रति बीजिंगनगरे १० अधिकानि भण्डाराणि नवीनीकरणं कर्तुं योजनां करोति।