समाचारं

बीजिंगः - साधारण-असामान्य-आवासीय-भवनानां कृते अचल-सम्पत्-नीतीनां अनुकूलनं कृत्वा मानकानि समये एव रद्दं कुर्वन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः यत् सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्तयितुं" इति कार्यान्वयनमतानि कार्यान्वितानि

बीजिंगः - अचलसंपत्तिनीतीनां अनुकूलनं कृत्वा साधारण-असामान्य-आवासीय-मानकान् समये एव रद्दं कुर्वन्तु

किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायां सुधारः करणीयः इति उक्तम् । राजधानी-लक्षणैः सह सङ्गतस्य नूतनस्य अचल-सम्पत्-विकास-प्रतिरूपस्य स्थापनां त्वरितुं, किफायती-आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं, श्रमिक-वर्गस्य समूहानां कठोर-आवास-आवश्यकतानां पूर्तये च। वयं नगरीय-ग्रामीण-निवासिनः विविध-सुधारित-आवास-आवश्यकतानां समर्थनार्थं नीति-तन्त्रेषु सुधारं करिष्यामः, आवास-सुरक्षायां आवास-प्रोविडेंट-निधि-भूमिकायां च पूर्ण-क्रीडां दास्यामः |. अचलसंपत्तिनीतीनां अनुकूलनं, साधारण-असामान्य-आवासीय-भवनानां कृते मानकानि समये एव रद्दं कर्तुं, वाणिज्यिक-आवासीय-सम्पत्त्याः कृते भूमि-व्यवहार-नियमानाम् अनुकूलनं कर्तुं, अचल-संपत्ति-विकास-वित्तपोषण-विधिषु, वाणिज्यिक-आवास-पूर्व-विक्रय-प्रणालीषु च सुधारं कर्तुं च।

बीजिंगः - इक्विटी निवेशस्य उद्यमपुञ्जस्य च सुधारं गभीरं कर्तुं तथा च प्रौद्योगिकी-आधारित-उद्यमानां निर्गमनस्य सूचीकरणस्य, बाण्ड्-निर्गमन-वित्तपोषणस्य, विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च समर्थन-सेवा-व्यवस्थायां सुधारं कुर्वन्तु

नूतनानां उत्पादकशक्तीनां विकासस्य व्यवस्थायां तन्त्रे च सुधारं कर्तुं प्रस्तावति । प्रमुखसामान्यप्रौद्योगिकीनां, अत्याधुनिकानाम् अग्रणीप्रौद्योगिकीनां, आधुनिक-इञ्जिनीयरिङ्ग-प्रौद्योगिकीनां, विघटनकारी-प्रौद्योगिकी-नवीनीकरणानां च सुदृढीकरणं, नूतनक्षेत्राणां नूतनानां ट्रैक-प्रणालीनां च आपूर्तिं सुदृढं कर्तुं, अनुप्रयोग-परिदृश्यानां कृते मुक्त-नवीनीकरण-तन्त्रे सुधारं कर्तुं, सूचना-प्रौद्योगिक्याः, चिकित्सायाः च नवीन-पीढीयां सुधारं कर्तुं च तथा स्वास्थ्य, कृत्रिमबुद्धिः, तथा बुद्धिमान् सम्बद्धाः काराः , हरित ऊर्जा तथा अन्याः सामरिकाः उद्योगविकासनीतयः शासनव्यवस्थाः च, तथा च भविष्यस्य उद्योगानां परितः निवेशवृद्धितन्त्रं स्थापयन्ति यथा मूर्तबुद्धिमान् रोबोट्, वाणिज्यिकं एयरोस्पेस्, न्यून-उच्चता अर्थव्यवस्था, जैव-निर्माणम्, 6g , तथा क्वाण्टम प्रौद्योगिकी। मानकसुधारसहितं पारम्परिक-उद्योगानाम् अनुकूलनस्य उन्नयनस्य च नेतृत्वं कुर्वन्तु, तथा च डिजिटल-हरित-परिवर्तनस्य कार्यान्वयनार्थं उद्यमानाम् समर्थनार्थं नीति-तन्त्रेषु सुधारं कुर्वन्तु लक्षितरूपेण नूतनानां औद्योगिकनवाचारमञ्चानां संख्यां परिनियोजयन्तु, मुक्तस्रोतप्रौद्योगिकीप्रणालीनां मुक्त औद्योगिकप्रणालीनां च सक्रियरूपेण विकासं कुर्वन्ति, औद्योगिकप्रतिरूपेषु तथा निगमसङ्गठनरूपेषु परिवर्तनं त्वरयन्ति च विभिन्नानां औद्योगिकनिकुञ्जानां प्रबन्धनव्यवस्थानां तन्त्राणां च सुधारं गभीरं कुर्वन्तु, उद्यानानां कृते विपण्य-उन्मुखं परिचालनतन्त्रं स्थापयन्तु, उद्यानेषु औद्योगिकसमूहानां विकासं च प्रवर्धयन्तु नूतन-औद्योगीकरणस्य प्रचारं त्वरितं कुर्वन्तु, पूंजी-कार्यात्मक-स्थित्या सह मेलनं कृत्वा उन्नत-निर्माणस्य उचित-अनुपातं निर्वाहयति इति निवेश-तन्त्रस्य अन्वेषणं, निर्माणं च कुर्वन्तु उच्चगुणवत्तायुक्तानां लघुमध्यम-उद्यमानां ढाल-संवर्धन-सेवा-तन्त्रे सुधारः करणीयः । विशेष-विशेष-नवीन-सेवा-स्थानक-विशेषता-उद्यान-इत्यादीनां व्यावसायिक-सेवा-प्रणालीनां सुधारः, तथा च विशेष-विशेष-नवीन-उद्यमानां क्षेत्रीय-समुच्चयः, उच्च-गुणवत्ता-विकासः च प्रवर्तयितुं सम्भाव्यगजेलकम्पनीनां तथा एकशृङ्गकम्पनीनां आविष्कारस्य पोषणस्य च तन्त्रं सुधारयितुम्, तथा च वैज्ञानिकप्रौद्योगिकीपरियोजनानां उपक्रमे नवीनतामञ्चानां स्थापनायां च गजलकम्पनीनां तथा एकशृङ्गकम्पनीनां सेवायै कार्यतन्त्रेषु सुधारः करणीयः। वयं तासु प्रणालीषु तन्त्रेषु च सुधारं करिष्यामः ये नूतनानां उत्पादकशक्तीनां विकासाय विभिन्नानां उन्नत-उत्पादनकारकाणां समुच्चयं प्रवर्धयन्ति, इक्विटी-निवेशस्य उद्यम-पुञ्जस्य च सुधारं गभीरं कुर्वन्ति, सर्वकारीय-निवेश-निधि-भूमिकायाः ​​उत्तम-उपयोगं कुर्वन्ति, धैर्य-पुञ्जस्य विकासं च कुर्वन्ति |. प्रौद्योगिकी-आधारित-उद्यमानां निर्गमन-सूचीकरण-, बन्धक-निर्गमन-वित्तपोषण-, विलय-अधिग्रहण-पुनर्गठनयोः समर्थन-सेवा-व्यवस्थायां सुधारः।

बीजिंगः करव्यवस्थासुधारस्य कार्यान्वयनस्य समन्वयार्थं स्थानीयस्थूलतुल्यपत्रप्रबन्धनस्य कार्यान्वयनस्य अन्वेषणं कुर्वन्तु

राजकोषीय-कर-वित्तीय-व्यवस्थानां सुधारं गभीरं कर्तुं प्रस्तावति । बजटप्रबन्धनस्य कार्यप्रदर्शनमूल्यांकनव्यवस्थायां सुधारं कर्तुं, वित्तीयसंसाधनं बजटसमन्वयनं च सुदृढं कर्तुं, प्रशासनिकशक्तिः, सरकारीऋणं, राज्यस्वामित्वयुक्तसंसाधनं सम्पत्तिं च अवलम्ब्य प्राप्तं सर्वं राजस्वं सर्वकारीयबजटप्रबन्धने समावेशयितुं च। राज्यस्वामित्वयुक्तं पूंजीसञ्चालनबजटं कार्यप्रदर्शनमूल्यांकनव्यवस्थां च सुधारयितुम्। शून्य-आधारित-बजट-सुधारं गभीरं कुर्वन्तु, बजट-प्रबन्धनस्य एकरूपतां मानकीकरणं च सुधारयन्तु, मूलभूत-व्यय-मानक-व्यवस्थायां सुधारं कुर्वन्तु, बजट-प्रकटीकरण-पर्यवेक्षण-व्यवस्थायां च सुधारं कुर्वन्तु सरकारी क्रयणव्यवस्थायां सुधारं कुर्वन्तु। नगरपालिकासरकारयोः मध्ये राजकोषीयसम्बन्धं अधिकं तर्कसंगतं कृत्वा, नगरपालिकानां मण्डलानां च मध्ये राजकोषीयशक्तयः व्ययदायित्वं च तर्कसंगतरूपेण विभज्य, राजकोषीयहस्तांतरणभुगताननीतिव्यवस्थां अनुकूलितुं, उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं स्थानान्तरणभुगतानप्रोत्साहनं संयमतन्त्रं च सुधारयितुम्। सरकारीऋणप्रबन्धनव्यवस्थासु तन्त्रेषु च सुधारः, पूर्णपरिमाणेन स्थानीयऋणनिरीक्षणनिरीक्षणप्रणालीं तथा च गुप्तऋणजोखिमान् निवारयितुं समाधानं च कर्तुं दीर्घकालीनतन्त्रं स्थापयितुं, विशेषबन्धकप्रबन्धननीतिषु विनियमानाञ्च सुधारं कर्तुं, विशेषबन्धनपरियोजनानां नियमितरूपेण भण्डारं कर्तुं च। स्थानीयस्थूलतुल्यपत्रप्रबन्धनस्य अन्वेषणं कार्यान्वयनञ्च। सञ्चय-आधारितं सर्वकारीयव्यापकवित्तीयप्रतिवेदनप्रणालीं कार्यान्वितुं। करव्यवस्थासुधारस्य कार्यान्वयनार्थं सहकार्यं कुर्वन्तु।

बीजिंगः - अविचलतया गैर-सार्वजनिक-अर्थव्यवस्थायाः विकासाय प्रोत्साहनं, समर्थनं, मार्गदर्शनं च कुर्वन्ति तथा च निजी-अर्थव्यवस्थायाः सम्बद्ध-विधानं प्रवर्धयन्ति

असार्वजनिक-अर्थव्यवस्थायाः विकासाय वयं अविचलतया प्रोत्साहयिष्यामः, समर्थयिष्यामः, मार्गदर्शनं च करिष्यामः इति उक्तम् । निजी अर्थव्यवस्थायाः सम्बद्धविधानं प्रवर्तयितुं, सर्वविधस्पष्टानि अन्तर्निहितानि च बाधानि व्यापकरूपेण स्वच्छं कर्तुं, व्यावसायिकसंस्थानां कृते प्रतिस्पर्धी आधारभूतसंरचनाक्षेत्राणां निष्पक्षं उद्घाटनं च प्रवर्धयितुं। निजी अर्थव्यवस्थायाः विकासं प्रवर्धयितुं कार्यतन्त्रे सुधारः करणीयः तथा च निजी उद्यमानाम् प्रमुखपरियोजनानां निर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रे सुधारः करणीयः। बृहत्-मध्यम-आकारस्य उद्यमानाम् एकीकरणं नवीनतां च प्रवर्तयितुं, प्रमुख-प्रौद्योगिकी-अनुसन्धान-कार्यं कर्तुं अग्रणीतां ग्रहीतुं सक्षम-निजी-उद्यमानां समर्थनं कर्तुं, निजी-उद्यमानां कृते प्रमुख-वैज्ञानिक-अनुसन्धान-अन्तर्निर्मित-संरचनानां अग्रे उद्घाटनं च प्रवर्धयितुं च। निजी उद्यमानाम् वित्तपोषणसमर्थननीतिव्यवस्थायां सुधारः, वित्तपोषणं डॉकिंगसमर्थनतन्त्रस्य भूमिकां पूर्णं क्रीडां दातुं, कठिनस्य महतः च वित्तपोषणस्य समस्यायाः समाधानं कर्तुं च। वयं उद्यमसम्बद्धशुल्कानां दीर्घकालीनपरिवेक्षणतन्त्रे सुधारं करिष्यामः तथा च निगमलेखासु बकायानिवारणस्य निराकरणस्य च दीर्घकालीनतन्त्रे सुधारं करिष्यामः। निजीलघुमध्यम-उद्यमानां कृते निगमऋणमूल्यांकनव्यवस्थायां सुधारः करणीयः, ऋणवर्धनव्यवस्थायां सुधारः च। निजी उद्यमानाम् शासनसंरचनानां प्रबन्धनव्यवस्थानां च सुधारार्थं समर्थनं मार्गदर्शनं च, तथा च निगमानुपालननिर्माणं अखण्डताजोखिमनिवारणं नियन्त्रणं च सुदृढं कर्तुं।

बीजिंग : आधारभूतसंरचनाक्षेत्रे अचलसंपत्तिनिवेशन्यासनिधिषु (reits) परियोजनाआरक्षणस्य अनुशंसाप्रस्तुतितन्त्रस्य च सुधारः

प्रमुखपरियोजनानां योजनायां आरक्षकार्यतन्त्रे च सुधारः प्रस्तावितः अस्ति । मूलभूतस्य, जनकल्याणस्य, दीर्घकालीनस्य च प्रमुखपरियोजनानां निर्माणे समर्थनार्थं सर्वकारीयनिवेशस्य दीर्घकालीनतन्त्रं स्थापयन्तु। सामाजिकनिवेशं प्रभावीरूपेण चालयितुं सर्वकारीयनिवेशस्य प्रणालीं तन्त्रं च सुधारयितुम्, सर्वकारीयसामाजिकपूञ्जीयोः सहकार्यस्य नूतनं तन्त्रं कार्यान्वितुं, निजीनिवेशस्य प्रवर्धनार्थं कार्यतन्त्रे सुधारं कर्तुं, अचलसंपत्तिनिवेशन्यासनिधिनां कृते आरक्षणस्य अनुशंसाप्रस्तुतितन्त्रस्य च सुधारः ( reits) परियोजनानि आधारभूतसंरचनाक्षेत्रे भवन्ति। निवेश-अनुमोदन-व्यवस्थायाः सुधारं गभीरं कृत्वा निवेश-कार्यन्वयनं प्रवर्धयितुं तन्त्रं सुधारयितुम्। उपभोगस्य विस्तारार्थं दीर्घकालीनतन्त्रे सुधारः, सेवा-उपभोगं प्रवर्धयितुं नीतिव्यवस्थां स्थापयितुं, डिजिटल-उपभोगः, हरित-उपभोगः, स्वस्थ-उपभोगः इत्यादीनां नूतन-उपभोगस्य विकासाय समर्थनं च अन्तर्राष्ट्रीय उपभोगकेन्द्रनगरनिर्माणसम्बद्धविधानं प्रवर्तयितुं, उपभोगप्रतिबन्धकपरिहारं न्यूनीकर्तुं, सार्वजनिकउपभोगं यथोचितरूपेण वर्धयितुं, प्रथमस्तरीय अर्थव्यवस्थां सक्रियरूपेण प्रवर्धयितुं च। उपभोगवातावरणं सुधारयितुम् उपभोक्तृअधिकारसंरक्षणतन्त्रे च सुधारं कुर्वन्तु।