समाचारं

१९९५ तमे वर्षे जन्म प्राप्य कैशियरः प्रायः सार्ध४ ​​वर्षाणां कारावासस्य दण्डं प्राप्नोत् : सः कम्पनीधनस्य उपयोगं द्यूतस्य कृते कृतवान् तथा च ३७ लक्षं युआन् अधिकं दातुं असमर्थः अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीननिर्णयदस्तावेजजालेन अद्यैव प्रकाशितस्य निर्णयस्य अनुसारं गुइझोउ एक्स्प्रेस्वे कम्पनी लिमिटेड् इत्यस्य ९५ तमस्य दशकस्य अनन्तरं कैशियरः जू मौजिनः कम्पनीयाः ६.१९ मिलियन युआन् अधिकं धनं व्यक्तिगत-अन्यजन-खातेषु स्थानान्तरितवान् ततः नियोजितवान् in online gambling इति घटनायाः समये सः ३७०,००० युआन् अधिकं धनं प्रत्यागन्तुं असमर्थः आसीत् ।

जू मौजिन् इत्यस्य प्रथमे क्रमे कार्यगबनस्य अपराधस्य कारणेन चतुर्वर्षपञ्चमासानां कारावासस्य दण्डः दत्तः, तस्य दण्डः च २५०,००० आरएमबी-रूप्यकाणां कृते दत्तः

गुइझोउ प्रान्ते यिन्जियाङ्ग काउण्टी न्यायालयस्य निर्णयेन परिचयः कृतः यत् जू मौजिन्, महिला, यिन्जियाङ्ग काउण्टी इत्यस्मिन् २६ अक्टोबर् १९९५ दिनाङ्के जन्म प्राप्नोत्, मियाओ जातीयसमूहः, स्नातकः, कैशियरः कार्यगबनस्य अपराधस्य शङ्कायाः ​​कारणात् सः स्वेच्छया २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के यिन्जियाङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-सङ्घस्य समक्षं आत्मसमर्पणं कृतवान् ।तस्य परदिने यिनजियाङ्ग-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यनेन परदिने आपराधिकरूपेण निरोधः कृतः लोकसुरक्षाब्यूरो इत्यनेन तस्य विवेचनपर्यन्तं मुक्तिं कर्तुं निर्णयः कृतः ।

लोक अभियोजनपक्षस्य आरोपः अस्ति यत् : प्रतिवादी जू मौजिनः ९ जुलै २०१८ दिनाङ्के गुइझोउ एक्सप्रेस्वे कम्पनी लिमिटेड् इत्यत्र कैशियररूपेण सम्मिलितवान् १० सितम्बर् २०२१ तः १८ मार्च २०२४ पर्यन्तं सः सुविधायाः सह चीननिर्माणबैङ्कं स्थापयति स्म, तस्य उपयोगं च करोति स्म सार्वजनिकखातानां कृते वक्तव्यं करणस्य तथा च द्वयोः ऑनलाइनबैङ्किंग-यू-शील्ड्-योः समीक्षायाः, कम्पनीयाः ६,१९६,३९४.४४ आरएमबी-रूप्यकाणां धनं तस्य स्वस्य खाते स्थानान्तरितम्, तथैव ऑनलाइन-द्यूतस्य कृते दाई-जुन्, ये, झाङ्ग-टिंग्-योः खाताः अपि दीर्घकालं यावत् सत्यं गोपनार्थं सः व्याजव्ययस्य व्याप्तिम् अयच्छत्, मिथ्यामेलनवाउचरं निर्मितवान्, क्रमेण २,४८९,२३१.४७ युआन् इत्येव धनं प्रत्यागच्छत् घटनायाः अनन्तरं प्रतिवादी जू मौजिनः प्रकरणं प्रति आगन्तुं उपक्रमं कृत्वा स्वस्य अपराधस्य तथ्यं सत्यं स्वीकृतवान्, तस्य ज्ञातयः च तस्य पक्षतः कस्यापि कम्पन्योः ४०,००० युआन् प्रतिदत्तवन्तः

यिन्जियाङ्ग काउण्टी न्यायालयेन उक्तं यत् विवादस्य समये प्राप्तानि तथ्यानि प्रमाणानि च लोकाभियोजनसंस्थायाः आरोपैः सह सङ्गतानि सन्ति। न्यायालयेन प्रतिवादी जू मौजिन् इत्यनेन कार्यगबनस्य अपराधः कृतः इति निर्णयः कृतः । अभियोजनपक्षस्य आरोपाः स्थापिताः । प्रतिवादी जू मौजिनः स्वस्य पदस्य कारणेन महतीं धनं गबनं कृतवान्, तस्य दण्डः त्रयवर्षेभ्यः न्यूनं न किन्तु दशवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासः, दण्डः च दातव्यः। घटनायाः अनन्तरं प्रतिवादी जू मौजिनः स्वेच्छया जनसुरक्षा-अङ्गाय आत्मसमर्पणं कृतवान् यतः सः स्वस्य अपराधं सत्यं स्वीकृतवान्, तस्मात् सः लघुतरं वा न्यूनीकृतं वा दण्डं दातुं शक्नोति स्म प्रतिवादी जू मौजिन स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकुर्वति, तस्य व्यवहारः च नम्रतया भवितुं शक्नोति। प्रतिवादी जू मौजिन आर्थिकहानिस्य भागं पीडित-एककं प्रति प्रतिदास्यति तथा च यथायोग्यं हल्कं दण्डं दातुं शक्यते। प्रतिवादी जू मौजिनः अभिरक्षणकाले उत्तमं प्रदर्शनं कृतवान् तथा च यथायोग्यं लघुतरं दण्डं दातुं शक्यते। रक्षकेन उत्थापितं रक्षामतं यत् प्रतिवादी जू मौजिनस्य उपरि उल्लिखितानि प्रासंगिकानि दण्डनिर्णयपरिस्थितयः सन्ति, तत् सत्यम् अस्ति, अयं न्यायालयः तत् स्वीकुर्यात्।

अस्मिन् प्रकरणे पीडित-एककस्य किञ्चित् दोषः अस्ति इति रक्षा-मतस्य विषये यिन्जियाङ्ग-मण्डलन्यायालयेन उक्तं यत् अन्वेषणानन्तरं अस्मिन् प्रकरणे पीडित-एककस्य सम्पत्ति-प्रबन्धने लूपहोल्स् सन्ति वा इति प्रतिवादी जू मौजिनस्य कारणं आधारं च न आसीत् अपराधः इति कानूनी आधारः नास्ति, अतः अयं न्यायालयः एतस्य रक्षामतस्य समर्थनं न करिष्यति।