समाचारं

एकः पुरुषः तस्य पितामही "तस्य नियन्त्रणं" कर्तुम् इच्छति इति कारणेन तस्य प्रेम्णा भवति इति चिन्तयित्वा तं द्विध्रुवी विकारः इति निदानं प्राप्य १५ वर्षाणां कारावासस्य दण्डः दत्तः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किन् नामकः शिमेन् काउण्टी, हुनान् प्रान्तस्य एकः पुरुषः तस्य बाल्यकालस्य अधिकांशं समयं तस्य पितामही लियू इत्यनेन पालितः, परन्तु किन् इत्यनेन चिन्तितम् यत् तस्याः पितामही तं नियन्त्रयितुं प्रयतते, तस्मात् सः तां हत्वा । अस्मिन् वर्षे मार्चमासस्य १० दिनाङ्के किन् स्वस्य पितामही लियू इत्यस्याः हत्यां कृतवान् । १९ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता चीनस्य जजमेण्ट् डॉक्यूमेण्ट्स् नेटवर्क् इत्यस्मात् ज्ञातवान् यत् अद्यैव किन् मौमौ इत्यस्य शिमेन् काउण्टी, हुनान् प्रान्तस्य जनन्यायालयेन प्रथमतया इच्छया हत्यां कृत्वा १५ वर्षाणां कारावासस्य दण्डः दत्तः।

▲ic photo अनुसार सूचना चार्ट

किन् मौमौ इत्यस्य जन्म १९९६ तमे वर्षे नवम्बरमासे अभवत्, तस्य व्यावसायिकः उच्चविद्यालयस्य शिक्षा अस्ति, सः बेरोजगारः च अस्ति । न्यायालयस्य कार्यवाहीानन्तरं ज्ञातं यत् किन् पीडितस्य लियू इत्यस्य पौत्रः आसीत्, तस्य बाल्यकालस्य अधिकांशं भागं लियू इत्यनेन पालितः आसीत् । लियू किन् इत्यस्य पक्षे आसीत्, किन् च चिन्तितवान् यत् लियू तं नियन्त्रयितुं प्रयतते, तथा च एतावत् असहजतां अनुभवति स्म यत् तस्य लियू इत्यस्य वधस्य विचारः आसीत् ।

२०२४ तमस्य वर्षस्य मार्चमासस्य १० दिनाङ्के प्रातः ७:०० वादने लियू किन् उत्थाय प्रातःभोजनं कर्तुं पृष्टवान्, परन्तु किन् प्रायः ८:०० वादने न खादिष्यामि इति अवदत्, लियू किन् इत्यनेन पुनः प्रातःभोजनं कर्तुं पृष्टवान्, किन् पुनः अस्वीकृतवान् .सः अवदत् यत् किन् "हुआङ्गचेङ्गबाओ" (ग्रामीणभाषायाः अर्थः मूर्खः वा मूर्खः वा) इति मध्याह्नभोजनं समाप्तं कृत्वा किन् स्मरणं कृतवान् यत् तस्य पितामही तं "हुआङ्गचेङ्गबाओ" इति आह्वयत्, अतः सः अन्विषत् अपराधं कर्तुं साधनानि कृत्वा लियू इत्यस्य वधस्य अवसरं प्रतीक्षते स्म ।

तस्मिन् दिने अपराह्णे प्रायः ४ वादने लियू शाकउद्याने शाकं चिन्वितुं बहिः गतः एतत् दृष्ट्वा किन् लियू इत्यस्य पार्श्वगृहस्य तलस्य उपरि दृष्टं लोहस्य पाकशालायाः छूरीम् उद्धृत्य तस्य पश्चात् गतः शाक उद्यानम् । यदा लियू शाकं चित्वा किन् प्रति पृष्ठं कृतवान् तदा किन् पाकशालायाः छूरीम् बहिः निष्कास्य लियू इत्यस्य शिरस्य पृष्ठभागे कटितवान्, ततः लियू इत्यस्य शिरः, शिरः, मुखस्य च पृष्ठभागे छूरीम् आकृष्य अग्रे अगच्छत् to chop लियू मृतः इति सः अनुभूतवान् यत् किन् स्वशरीरं अक्षुण्णं न त्यक्तुं लियू इत्यस्य शिरः, मुखं, कण्ठं, हस्तौ, पादौ च छूरेण कटितवान् ।

तदनन्तरं किन् मौमौ अपराधस्थले ११० इति क्रमाङ्कं आह्वयितुं पहलं कृतवान् । घटनायाः अनन्तरं हुनान् प्रान्तस्य फुरोङ्ग न्यायिकमूल्यांकनकेन्द्रेण निर्धारितं यत् किन् द्विध्रुवीविकारः अस्ति तथा च हानिकारककार्यं कुर्वन् तस्य आपराधिकदायित्वं सीमितम् अस्ति पीडितायाः लियू इत्यस्य अन्ये निकटबन्धकाः प्रतिवादी किन् इत्यस्य व्यवहारस्य विषये स्वस्य अवगमनं प्रकटितवन्तः ।

हुनान् प्रान्तस्य शिमेन् काउण्टी इत्यस्य जनन्यायालयेन प्रतिवादी किन् मौमौ इच्छया कस्यचित् हत्यां कृत्वा एकस्य व्यक्तिस्य मृत्युं कृतवान् इति निर्णयः कृतः, तस्य व्यवहारः इच्छया हत्यायाः अपराधः इति यदि प्रतिवादी आपराधिकदायित्वस्य सीमितक्षमतायुक्तः व्यक्तिः इति अपराधं कृतवान् तर्हि तस्मै लघुतरं दण्डं दातुं शक्यते; विधिना दण्डः यदि सः मृतस्य अन्येषां निकटजनानाम् अवगमनं प्राप्नोति तर्हि तस्मै यथायोग्यं लघुतरं दण्डं दातुं शक्यते लोकाभियोजनसंस्थायाः दण्डनिर्णयस्य अनुशंसा समीचीना आसीत्, न्यायालयेन च तत् स्वीकृतम्।

अद्यैव न्यायालयेन प्रथमपक्षे निर्णयः कृतः यत् प्रतिवादी किन् मौमौ इच्छया हत्यायाः दोषी अस्ति तथा च १५ वर्षाणां कारावासस्य दण्डः दत्तः, अपराधं कर्तुं साधनं पाकशालायाः छूरी च जप्तः अभवत् तथा च जब्धः ।