समाचारं

उद्यमानाम् व्ययस्य न्यूनीकरणे सहायतां कुर्वन् bytehouse "लोचना" मेघदत्तांशगोदामस्य नूतनपीढीं निर्माति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतन-अन्तर्जाल-अनुप्रयोगेषु व्यापार-यातायातस्य प्रायः महती अनिश्चितता भवति ।
यथा, "६१८" तथा "डबल ११" इत्यादिषु प्रचारकार्यक्रमेषु ई-वाणिज्यमञ्चेषु भ्रमणस्य संख्या विस्फोटकरूपेण वर्धते, यत् सामान्यराशितः दशगुणं वा शतगुणमपि भवितुम् अर्हति, येन प्रणाली असमर्था भविष्यति एतादृशं उच्चं भारं वहन्ति, दुर्घटना च कुर्वन्ति। एतदर्थं अन्तर्निहितदत्तांशकोशे "लोचना" तन्त्रं भवितुं आवश्यकं यत् व्यावसायिकआवश्यकतानां गतिशीलपरिवर्तनानां सामना कर्तुं यातायातस्थित्यानुसारं स्वयमेव संसाधनानाम् स्केलीकरणं कर्तुं शक्नोति
मेघदेशीयवास्तुकलायां लोचः मूलविशेषता अस्ति । ज्वालामुखी इञ्जिनेन प्रारब्धः मेघ-देशीयः आँकडा-गोदामः इति नाम्ना, bytehouse इत्यत्र उच्च-प्रदर्शन-विशेषताः सन्ति तथा च उपयोक्तृणां वास्तविक-समय-आँकडा-विश्लेषणं तथा च विशाल-आँकडा-अफलाइन-विश्लेषण-क्षमतानां समर्थनं कर्तुं शक्नोति, अपरपक्षे, लोचदार-स्केलिंग-क्षमतायाः आधारेण, उपयोक्तृभ्यः केवलं आवश्यकता अस्ति आधारेण समयं संसाधनभारं च समायोजयन्तु क्षमताविस्तारसंकोचनविन्यासाः कतिपयेषु परिस्थितिषु कर्तुं शक्यन्ते, येन हस्तप्रबन्धनस्य भारः न्यूनीकरोति, संसाधनस्य उपयोगे सुधारः भवति, तथा च व्ययस्य अधिकं बचतं भवति
पारम्परिकमूलसंरचनावास्तुकलायां उद्यमानाम् शिखरभारस्य कृते पर्याप्तसंसाधनानाम् आवंटनस्य आवश्यकता भवति, यस्य परिणामेण संसाधनाः अधिकांशकालं निष्क्रियाः भवन्ति, येन महती अपव्ययः भवति bytehouse इत्यस्य मेघ-देशीय-लोचना उद्यमाः वास्तविक-आवश्यकतानुसारं संसाधनानाम् गतिशीलरूपेण समायोजनं कर्तुं, आवश्यकतायां एव संसाधनानाम् आवंटनं कर्तुं, आग्रहेण उपयोगं सक्षमं कर्तुं, तथा च यदा उपयोगे न भवन्ति तदा स्वयमेव विरामं कर्तुं च अनुमतिं ददाति, अतः विरामस्य समये कोऽपि कम्प्यूटिंग-स्तरशुल्कं न गृहीतं भविष्यति, अतः व्ययः न्यूनीभवति .
तदतिरिक्तं bytehouse मेघ-देशीयलोचना संसाधनानाम् अत्यन्तं कुशलं उपयोगं अपि सुनिश्चितं करोति । यदा अनुप्रयोगभारः न्यूनः भवति तदा प्रणाली स्वयमेव अतिरिक्तसम्पदां पुनः प्राप्तुं शक्नोति तथा च अन्येभ्यः अनुप्रयोगेभ्यः अथवा सेवाभ्यः आवंटयितुं शक्नोति येषां आवश्यकता वर्तते ।
अतः, bytehouse मेघ-देशीय-लोच-क्षमतां कथं प्राप्नोति?
भण्डारणस्तरस्य bytehouse serverless आर्किटेक्चरं स्वीकुर्वति, यस्य न्यूनलाभः असीमितविस्तारक्षमता च अस्ति । कम्प्यूटिङ्ग् स्तरस्य, bytehouse paas मॉडल् इत्यस्य आधारेण भवति तथा च कंटेनरीकरणस्य माध्यमेन राज्यरहितं वा दुर्बलं वा अवस्थां कार्यान्वितं करोति यत् एतत् सम्पूर्णं कम्प्यूटिंग् समूहं किरायेदारेषु अनुप्रयोगेषु च संकुलयति तथा च उपयोक्तृभ्यः प्रस्तुतं करोति, येन सुनिश्चितं भवति यत् एतेषु संसाधनानाम् आग्रहस्य द्वन्द्वः अथवा कार्यप्रदर्शनस्य क्षयः न भविष्यति किरायेदाराः, येन गणनासंसाधनानाम् उपयोगः कर्तुं शक्यते सेकेण्ड्-अन्तरे लोचदार-पुल-अप-लोचना-विस्तारः संकोचनं च प्राप्तुं शक्यते ।
सटीकरूपेण यतोहि कम्प्यूटिंगसंसाधनाः paas पद्धतिं स्वीकुर्वन्ति, bytehouse उपयोक्तृभ्यः अमानक sql कारणेन अत्यधिकसंसाधनस्य उपभोगं प्रभावीरूपेण परिहरितुं शक्नोति, मूल्यनिर्धारणप्रतिरूपं च संसाधनप्रयोगं (cpu) पद्धतिं स्वीकुर्वति यत् सुनिश्चितं करोति यत् उपयोक्तृबिलानि पूर्वानुमानीयानि भवितुम् अर्हन्ति
bytehouse इत्यस्य लोचदारस्केलिंग् क्षमता विज्ञापन, विपणन, क्रीडा, वित्त इत्यादिषु परिदृश्येषु अपि व्यापकरूपेण उपयुज्यते । चीनदेशे एकं सुप्रसिद्धं क्रीडानिर्मातारं उदाहरणरूपेण गृह्यताम् निर्माता bytehouse इत्यस्य आधारेण एकीकृतं वास्तविकसमयदत्तांशगोदाममञ्चं निर्मितवान्, यस्मिन् वास्तविकसमयस्य आँकडाप्रवेशस्य, वास्तविकसमयस्य etl आँकडासंसाधनस्य, वास्तविकसमयस्य आयामस्य क्षमता अस्ति table association and real-time data services इत्येतत् न केवलं 200,000+ qps इत्यस्य उच्चसमवर्तीगणनायाः समर्थनं कर्तुं शक्नोति यत् पूर्ववर्ती आर्किटेक्चरस्य तुलने 2 गुणाधिकं प्रदर्शनं सुधारयति तथा च संसाधनस्य उपयोगं 30% न्यूनीकरोति।
अधुना उद्यमानाम् कृते व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः वर्धनं च सर्वदा एव ध्यानस्य विषयः आसीत् । लोचदारस्केलिंगस्य अतिरिक्तं, bytehouse संसाधनव्ययस्य अधिकं न्यूनीकरणं कुर्वन् आँकडाप्रश्नविश्लेषणयोः उच्चप्रदर्शनं निरन्तरं सुनिश्चित्य उष्णशीतपृथक्करणं, आँकडासंपीडनं च अन्यक्षमतां अनुकूलितं करिष्यति।
प्रतिवेदन/प्रतिक्रिया