समाचारं

अस्मिन् ग्रामे २८२ जनाः एव सन्ति, परन्तु अस्य शीर्षलीगदलम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लौग् नेग् इति यूके-देशस्य बृहत्तमं सरोवरम् अस्ति, यत् उत्तरायर्लैण्ड्-देशस्य मध्यभागे स्थितम् अस्ति ।

लौघ् नेग् इत्यस्य दक्षिणदिशि स्थिते काउण्टी आर्मघ् इत्यत्र लौघ्गल् इति लघुनगरं अस्ति, यस्य नामकरणं स्पष्टतया सरोवरस्य नामधेयेन कृतम् अस्ति । उत्तरायर्लैण्ड् कृषिविभागस्य उद्यानिकी-वनस्पति-प्रजननस्थानकानि सर्वाणि लौघ्गर-नगरे सन्ति, यतः काष्ठभूमि-अतिरिक्तं प्रायः पूर्णतया फल-उद्यानैः परितः अस्ति - लौघर्-नगरं सेब-उत्पादन-उद्योगस्य कृते प्रसिद्धम् अस्ति, तथा च स्थानीय-सेबस्य इतिहासस्य कृते कृषिः सहस्राधिकवर्षपूर्वं यावत् भवितुं शक्नोति ।

दीर्घं संकीर्णं च लौघगल्-नगरं बी-७७-मार्गस्य उत्तरदिशि दक्षिणदिशि च निर्मितम् अस्ति, यत् केवलं ०.५ वर्गकिलोमीटर्-क्षेत्रं व्याप्नोति, अस्य नगरस्य पश्चिमतम-अन्ते लौघगल्-एफ.सी.२३-२४ ऋतुतः लोव्गर-दलेन अनन्यतया यूरोपीय-अभिलेखस्य आनन्दः प्राप्तः अस्ति :

यूरोपस्य शीर्षलीगेषु सर्वेषु क्लबेषु लोव्गर-नगरे न्यूनतमा जनसंख्या वर्तते ।

कियत् अल्पम् ? अस्य अभिलेखस्य पूर्वं धारकः फरोद्वीपानां प्रीमियरलीगदलः ईबी/स्ट्रेमुर् इति क्लबः समुद्रतटस्य लघुमत्स्यग्रामे स्थितः अस्ति यत्र केवलं ३२० जनानां जनसंख्या अस्ति । अधुना लोव्गरः एतत् अभिलेखं भङ्गं कृतवान्,तेषां नगरे केवलं २८२ निवासिनः सन्ति, ये ११६ परिवारेषु सन्ति ।

शीर्षलीगे स्पर्धां कुर्वतः अस्य लघुनगरस्य विषये ब्रिटिश-माध्यमाः टिप्पणीं कृतवन्तः यत् "एतेभिः २८२ जनानां कृते एव ते प्रायः २० दलाः निर्मातुं शक्नुवन्ति" इति ।

लोव्गरस्य स्थापना १९६७ तमे वर्षे अभवत्, तस्य अधिकांशं इतिहासं द्वितीयस्तरस्य मध्ये क्रीडितः अस्ति, ते प्रथमवारं २००४ तमे वर्षे शीर्षलीगं प्राप्तवन्तः, परन्तु दुर्भाग्येन वर्षत्रयानन्तरं अवरोहणं कृतवन्तः २००९-१० तमस्य वर्षस्य सत्रे लोव्गरः द्वितीयस्तरस्य लीग्-विजेतृत्वं प्राप्तवान् आसीत्, परन्तु तेषां उन्नयनस्य अवसरः न प्राप्तः यतः क्लबस्य क्रीडाङ्गणस्य सुविधाः पूर्णतया सज्जाः न आसन्

लोफ्गरस्य गृहक्रीडाङ्गणस्य नाम स्फूर्तिदायकं भवति--लेकव्यू पार्कः । अन्तिमेषु वर्षेषु क्लबस्य एकं महत्त्वपूर्णं कार्यं तेषां गृहसुविधानां उन्नयनम् अस्ति, परियोजनायाः प्रगतिः च त्वरिता भवति, यत् लीगे तेषां प्रदर्शनेन सह सङ्गतम् अस्ति

लोफ्गरः, यः पूर्वं सर्वदा उच्च-मध्यमस्तरस्य आसीत्, सः २१-२२ सत्रे लीगे द्वितीयस्थानं प्राप्तवान्, पदोन्नतिं च केवलं एकं पदं दूरम् आसीत्, ते तत्क्षणमेव काउण्टी आर्मघ् इत्यस्मै परिषदे च आवेदनपत्रं प्रदत्तवन्तः: लोफ्गरस्य निर्माणस्य आवश्यकता आसीत् एकं नूतनं स्थापनम्।

पूर्वं लोफ्गरः द्वयोः स्टैण्डयोः उपयोगं कुर्वन् आसीत् : प्राचीनतमस्य स्टैण्ड् इत्यस्य नामकरणं क्लबस्य पूर्वाध्यक्षस्य रेमण्ड् नेस्बिट् इत्यस्य नामधेयेन कृतम्, यदा तु द्वितीयस्य आच्छादितस्य स्टैण्ड् इत्यस्य नामकरणं क्लबस्य पौराणिकः वृद्धः हिल्बर्ट् विलिसः एकवर्षपूर्वं तस्य निर्माणार्थं धनसङ्ग्रहस्य नामधेयेन अभवत्

९७ वर्षे विलिसः एकं प्रभावशालीं पराक्रमं सम्पन्नवान् : सः लेकव्यू पार्क-क्रीडाङ्गणस्य १०० परिक्रमणानि एकस्मिन् वर्षे सम्पन्नवान् ।२०२१ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्के वेस्ले-पुत्रः लेकव्यू-उद्यानस्य उप-अन्तिम-अङ्के स्वपित्रा सह गतः, वेस्ले-महोदयस्य अन्तिम-अङ्कः सर्वैः परितः पूर्णः अभवत्, यत्र तस्य पौत्राः, प्रपौत्राः च आसन्

अन्ततः अस्मिन् अभियाने २७,००० पाउण्ड्-रूप्यकाणि संग्रहितानि, आयोजनस्य अनन्तरं आतिशबाजीप्रदर्शने स्थानीयचर्चस्य पादरी जनान् विलिसस्य जीवनस्य विषये अवदत् : विलिसः, यः प्रथमवारं ग्रामात् बहिः निवसति स्म, सः अस्य क्लबस्य कृते अर्धशताब्दमधिकं यावत् कार्यं कृतवान्, यत्र ३० वर्षाणि यावत् ग्राउण्ड्स्मैनरूपेण सेवां कृतवान्, सः पश्चात् क्लबस्य अध्यक्षत्वेन अपि कार्यं कृतवान् ।

वर्तमानः क्लबस्य अध्यक्षः जॉन् निकोल्सनः अवदत् यत् - "जनाः कदाचित् 'आख्यायिका' इति शब्दस्य शिथिलतया उपयोगं कुर्वन्ति किन्तु अस्माकं कृते हिल्बर्ट् विलिसः आख्यायिका आसीत् । तस्य फुटबॉल-प्रेम अप्रतिमम् आसीत् । वयं कदाचित् अहं दूरक्रीडासु लघुबस्-यानेन गच्छामः सः च मम पार्श्वे उपविशति स्म तथा च मम मार्गदर्शने साहाय्यं कुर्वन्तु सः कदापि क्रीडां न त्यक्तवान्।”

लोफ्गर इत्यनेन महामारीकाले कार्यस्य श्रृङ्खला कृता, विलिस् इत्यनेन संगृहीतस्य धनस्य उपयोगः डगआउट् इत्यस्य नवीनीकरणाय, विकलाङ्गानाम् आसनानां योजनाय च कृतः अवश्यं, "विजयं किन्तु पदोन्नतिः न" इति लज्जाजनकं स्थितिं पुनः प्रादुर्भवितुं परिहरितुं लेकव्यू पार्कस्य क्षमताविस्तारार्थं समयं ग्रहीतुं आवश्यकता वर्तते

अतः लोव्गरस्य प्रस्तावे ३०० आसनानां नूतनं स्टैण्ड्, तथैव दूरस्थप्रशंसकानां कृते क्रीडाङ्गणस्य परे अन्तरे नूतनं स्टैण्ड् अपि अन्तर्भवति स्म । आगन्तुकदलस्य स्टैण्ड् इत्यत्र अपि प्रायः २०० प्रेक्षकाणां निवासः आवश्यकः, आगन्तुकदलस्य स्टैण्ड् इत्यस्य पार्श्वे अद्यापि शौचालयः अस्ति ।

पश्चात् लोफ्गरस्य सावधानतानिर्णयः अतीव बुद्धिमान् निर्णयः सिद्धः अभवत् :२२-२३ ऋतुकाले ते समयात् द्वौ दौरपूर्वं लीग-चैम्पियनशिपं सुरक्षितवन्तः, २८२ जनानां कृते एतत् नगरं सहसा सजीवम् अभवत्

क्लबस्य अध्यक्षः निकोल्सनः अवदत् यत् - "ब्राजील्, इटली, जर्मनीदेशेषु मीडिया अस्माकं विषये अतीव रुचिं लभते (टिप्पणी: दलस्य मुख्यः गोलकीपरः जर्मनः अस्ति, अपि च ब्राजीलस्य मध्यक्षेत्रस्य खिलाडी अपि अस्ति)। अवश्यं वयं बीबीसी इत्यस्मै अपि फिल्मिंग् आगन्तुं आमन्त्रितवन्तः। वयम् अस्य अवसरस्य अधिकतमं उपयोगं कृत्वा नगरस्य किञ्चित् प्रचारं कर्तुम् इच्छन्तः आसन्” इति ।

"भवन्तः वयं केवलं लघुक्लबः इति न मन्यन्ते, अस्माकं दीर्घः इतिहासः अस्ति। अहम् अस्य समुदायस्य महत्त्वपूर्णः भागः इति गर्वितः अस्मि। एतत् केवलं फुटबॉलः एव नास्ति, अस्माकं प्रतिसप्ताहं प्रश्नोत्तररात्रयः अपि अन्ये बहवः क्रियाकलापाः अपि सन्ति। वयं शीर्षस्थाने स्थानं प्राप्तुं युद्धं कुर्वन्ति स्म तथा च वयं गतसीजनस्य किञ्चित् न्यूनाः आसन् अस्मिन् ऋतौ अस्माकं उत्तमं वातावरणं बृहत्तरं जनसमूहं च अस्ति।”

"अहं न जानामि यत् वयं अन्येषां क्लबानां कृते प्रेरणादायकाः स्मः वा, परन्तु अत्र सर्वे महत् प्रयासं कृतवन्तः। अहं न इच्छामि यत् जनाः चिन्तयन्तु यत् अस्मिन् क्लबे किमपि नौकरशाही अस्ति, परन्तु मया अवश्यं वक्तव्यं यत्, अनेके अज्ञाताः क्लबाः सन्ति .

यद्यपि शृगालः लघुः अस्ति तथापि तस्य सर्वाणि आन्तरिकानि अङ्गानि सन्ति ।अधुना लोव्गर-नगरे न केवलं स्वकीयः व्यायामशाला, न्यूनतापमानस्य स्पा-केन्द्रं, 3g-पिच् च अस्ति, अपितु ५-१७ वर्षाणां आयुवर्गं कवरयन् युवानां प्रशिक्षणशिबिरम् अपि अस्ति, अत्र प्रायः २०० बालकाः बालिकाः च प्रशिक्षणं ददति

लौघगर-नगरस्य एकमात्रस्य स्थानीयस्य प्राथमिकविद्यालयस्य द कोप् प्राथमिकविद्यालयस्य उपरितनतलस्य उपरि स्थित्वा सम्पूर्णं लेकव्यू पार्क-क्रीडाङ्गणं द्रष्टुं शक्यते । यस्मिन् दिने लोव्गरस्य सफलतापूर्वकं पदोन्नतिः अभवत्, तस्मिन् दिने विद्यालये प्रायः सर्वे छात्राः अस्य दलस्य विषये कथयन्ति स्म ।

कोप् प्राथमिकविद्यालयस्य प्रधानाध्यापिका एलेन आर्चर इत्यस्याः कथनमस्ति यत् - "अस्मिन् विद्यालये आगमनस्य बहुकालानन्तरं मया आविष्कृतं यत् अत्रत्यानां बालकानां कृते फुटबॉलक्रीडा यथार्थतया रोचते। अतः यदा क्रीडकाः एकस्मिन् दिने बालकान् द्रष्टुं विद्यालयम् आगतवन्तः तदा दृश्यं उन्मत्तं जातम्। .यतो हि अस्मिन् दलस्य क्रीडकाः सर्वेषां बालकानां कृते नायकाः सन्ति” इति ।

बालकाः "lovgar promote" तथा "football come home" इति गीतानि स्थले एव गायितवन्तः क्लबनिर्देशकस्य नील एण्डर्सनस्य पुत्रः अस्मिन् प्राथमिकविद्यालये अध्ययनं कृतवान् यत् स्वपुत्रः गीतस्य प्रशंसाम् अकरोत् .

बालकानां कृते हस्ताक्षरं कुर्वन् मध्यक्षेत्रस्य खिलाडी रॉबी नॉर्टनः शीर्षलीगस्य प्रतीक्षां कर्तुं आरब्धवान् यत् “एकः क्रीडकः इति नाम्ना सर्वेषां आशास्ति यत् अधिकाः प्रेक्षकाः स्वक्रीडां पश्यन्ति, अतः अहं तत् प्रतीक्षामि यत् लिन्फील्ड्, ग्लेण्डोरन्, लार्न् च लेकव्यू पार्क् आगतवन्तः अस्मान् काश्चन विशेषरात्रयः दातुं” इति ।

नॉर्टन् इत्यनेन लार्न् इत्यस्य उल्लेखः कृतः, यः द्वौ क्रमशः शीर्ष-उड्डयन-विजेतारः, उत्तर-आयर्लैण्ड्-देशस्य प्रतिनिधित्वं चॅम्पियन्स्-लीग्-क्वालिफायर-क्रीडायां कृतवन्तः । फलतः २३-२४ ऋतुकाले लार्न् सम्पूर्णे ऋतौ ३३ क्रीडासु केवलं १ क्रीडां हारितवान्, एकमात्रं हानिः च लोव्गरस्य कारणेन अभवत् । नगरनिवासिनः सामान्यतया क्लबस्य इतिहासे सर्वोत्तमः क्रीडा इति मन्यन्ते ।

अन्ते लोव्गरः १६ वर्षाणां अनन्तरं प्रथमसीजनस्य पुनः शीर्षस्थाने सप्तमस्थानं प्राप्तवान्, अवरोहणक्षेत्रात् २० अंकैः उपरि ।क्लबस्य अध्यक्षस्य निकोल्सनस्य मते चॅम्पियन्स् लीग् क्वालिफाइंग्-परिक्रमेषु भागं ग्रहीतुं दलस्य दीर्घकालीनः लक्ष्यः अस्ति ।

"वयं प्रथमं शीर्षस्थाने स्थातुम् इच्छामः ततः विकासं आरभतुम् इच्छामः। अत्र सर्वे फुटबॉलक्रीडायाः आनन्दं लभन्ते तथा च नगरे सर्वे इच्छन्ति यत् दलं देशस्य सर्वोत्तमानां विरुद्धं स्पर्धां द्रष्टुम् इच्छति। एतत् सुलभं न भविष्यति तथा च वयं आशासे यत् एतत् तिष्ठति इव अहं प्रसन्नः अस्मि यत् इदानीं क्लबः किञ्चित् ध्यानं प्राप्नोति, अस्माकं आर्थिकस्थितिः अन्यैः दलैः सह तुलनीया नास्ति, अस्माकं अधिकांशः कर्मचारी च स्वयंसेवकाः सन्ति।"

क्लबः गृहं च इति लोव्गरस्य कार्यवातावरणं हिल्बर्ट् विलिसस्य पीढीतः प्रसारितम् अस्ति :२०२४ तमे वर्षे विलिसः १०० वर्षीयः भविष्यति ।लोव्गरः अस्मिन् वर्षे फेब्रुवरीमासे वृद्धस्य कृते अनेकाः भव्यजन्मदिनपार्टिः आयोजितवान्, एतावत् यत् शताब्दीवर्षस्य "कति केकाः सन्ति इति गणना नष्टा" ।

विलिसः पुनः स्मर्तुं न शक्नोति यत् कस्य साक्षात्कारः कृतः, परन्तु लेकव्यू पार्कस्य तृणभूमौ पदानि स्थापयित्वा एव तस्य विचाराः तत्क्षणमेव स्पष्टाः अभवन् यत् "अहं जानामि उत्तरायर्लैण्ड्देशे शीर्षलीगे ४-५ व्यावसायिकदलानि सन्ति ( (अस्माकं क्रीडकाः अद्यापि कार्यस्य आवश्यकता अस्ति), परन्तु मम विश्वासः अस्ति यत् वयं तेभ्यः सर्वथा न्यूनाः न स्मः तथा च तान् प्रतिद्वन्द्विनः अवश्यमेव ताडयितुं शक्नुमः” इति ।

विलिसः दीर्घकालं यावत् क्लबस्य मानदसदस्यः अस्ति सः दलस्य सर्वाणि गृहक्रीडाः निःशुल्कं द्रष्टुं आगन्तुं शक्नोति, परन्तु एतावता वर्षेभ्यः सः सर्वदा टिकटक्रयणस्य आग्रहं करोति:

"यदि तस्मिन् समये टिकटद्वारे कोऽपि नास्ति तर्हि अहं द्वारे स्थित्वा जनानां पुनरागमनं प्रतीक्षिष्यामि।"

अतः शताब्दीवर्षस्य गदायाः प्रति प्रेम सुक्ष्मप्रतीक्षा भवति।