समाचारं

२-२ ०-७ इव दृश्यते : यदि हैगङ्गः पुनः चीनीयपदकक्रीडां लज्जयति तर्हि तत् केवलं ताइशान् शेन्हुआ इत्यस्मात् न्यूनं भविष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्घाई-बन्दरस्य जोहोर्-बहरु-इत्यनेन सह २-२ इति स्कोरेन बराबरी अभवत्, यत् आश्चर्यजनकम् आसीत् । ताइशान् आस्ट्रेलिया-सुपर-लीग्-विजेतृत्वं प्राप्तवान्, शेन्हुआ-क्लबः कोरिया-देशस्य दिग्गजान् पराजितवान्, हार्बरः मलेशिया-दलं किमर्थं न जितुम्?

०-७ जापान, २-२ जोहोर्, कः दुष्टतरः ? स्कोरतः न्याय्यः अवश्यं पूर्वः एव, परन्तु सः राष्ट्रियदलक्रीडा एव राष्ट्रियपदकक्रीडादलः खलु अन्येभ्यः न्यूनः अस्ति, परन्तु क्लबस्य विषये किम्? हैगङ्ग-नगरे राष्ट्रियक्रीडकाः अपि च ६ विदेशीयाः खिलाडयः अपि सन्ति, ये चीनीयसुपरलीगस्य नेतृत्वं कुर्वन्ति, परन्तु ते मलेशिया-दलं पराजयितुं न शक्नुवन्ति?

अवश्यं प्रतिद्वन्द्वी विदेशीयक्रीडकाः अपि आसन्, परन्तु उभयगोलं २२ वर्षीयेन मलेशियादेशस्य क्रीडकेन आरिफ आयमन हानापी इत्यनेन कृतम्, हार्बरस्य गोलानि सर्वाणि विदेशीयक्रीडकैः कृतानि

किं च, प्रतिद्वन्द्वस्य विदेशीयसाहाय्यस्य स्तरः किम् ? केन्द्रीयरक्षकः इस्राफिलोवः अजरबैजानदेशस्य अस्ति, दक्षिणपक्षीयः रक्षकः पसेरो च फिलिपिन्स्देशस्य अस्ति यदि ते स्पेनदेशस्य ब्राजीलदेशस्य च विदेशीयाः क्रीडकाः सन्ति चेदपि ते आस्कर-वर्गास्-योः सह कथं तुलनां कर्तुं शक्नुवन्ति? परन्तु तदपि द्विवारं पृष्ठतः पतितः।

अतः अस्मात् दृष्ट्या २-२ इति अपि दुःखदम् अस्ति यथा नूतनवर्षस्य प्रथमदिने वियतनाम-देशेन सह राष्ट्रिय-फुटबॉल-दलस्य हानिः पुनः चीनीय-फुटबॉल-क्रीडायाः लज्जाजनकः, हास्य-वस्तूनाम् अभवत् |. एकदिनपूर्वं ताइशान्-शेनहुआ-योः प्रयत्नाः अपि व्यर्थाः अभवन् |

शाण्डोङ्ग ताइशान् ३-१ सेण्ट्रल् कोस्ट् मरीनर्स्, शङ्घाई शेन्हुआ इत्यनेन पोहाङ्ग स्टीलर्स् इत्यस्य ४-१ इति स्कोरेन विपर्यस्तं कृतम्, परन्तु स्थानीयाः खिलाडयः अपि गोलानि, सहायताः च कृतवन्तः, येन ते सर्वथा भिन्नाः इति दर्शितम् राष्ट्रियपदकक्रीडादलात् समाना युद्धभावना, दृढता च।

यदा राष्ट्रियपदकक्रीडादलस्य हारस्य क्रमः अभवत् तदा एतयोः क्लबयोः दृढता, परिश्रमः च अन्ततः चीनीयपदकक्रीडायाः किञ्चित् मुखं रक्षितवान् । दुःखदं यत् यदा "समुद्रबन्दरम्" "मलेशिया" इति शब्दौ एकत्र आगच्छन्ति तदा चीनीयपदकक्रीडा पुनः "दुर्गन्धयुक्तमत्स्यं सड़्गं झींगा च" भवति ।