समाचारं

तियानजिन् मीडिया : राष्ट्रियपदकक्रीडादलस्य अन्तः बहवः विसंगताः स्वराः सन्ति, ये अन्ततः इवान् इत्यस्य अविश्वासस्य कारणेन भवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १९ "तियानजिन् दैनिक" इति प्रतिवेदनानुसारं राष्ट्रियपदकक्रीडाप्रशिक्षकस्य इवान्कोविचस्य धारणस्य विषये कोऽपि सस्पेन्सः नास्ति । परन्तु दलस्य अन्तः निर्गताः बहवः विवादाः अन्ततः इवान्कोविच् इत्यस्य अविश्वासस्य कारणेन एव भवन्ति ।

इदानीं यावत् चीनीय-फुटबॉल-सङ्घः इवान्कोविच्-प्रशिक्षकदलः चीनीय-पुरुष-फुटबॉल-दलस्य प्रशिक्षणं निरन्तरं करिष्यति वा इति विषये सार्वजनिकं वक्तव्यं न दत्तवान्, परन्तु प्रशिक्षणदलस्य कार्यस्य अग्रिमः चरणः पूर्वमेव आरब्धः अस्ति एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्मिन् क्रमेण झेङ्ग् झी सहिताः सहायकप्रशिक्षकाः राष्ट्रियक्रीडकानां स्थितिं निकटतः निरीक्षितुं उपस्थिताः आसन्। इवान्कोविच् चीनीयपुरुषपदकक्रीडादलस्य प्रशिक्षकः एव भविष्यति इति अपि अस्य अर्थः ।

यद्यपि सः चीनीयपुरुषपदकक्रीडादलस्य मुख्यप्रशिक्षकरूपेण कार्यं कुर्वन् अस्ति तथापि इवान्कोविचस्य प्रशिक्षणसमस्यानां समाधानं न जातम् प्रथमं राष्ट्रियदलस्य आत्मविश्वासं कथं वर्धयितव्यम् इति। १८ तमस्य दौरस्य क्रमिकपराजयद्वयं बहिः जगतः आश्चर्यं न जनयति स्म, परन्तु प्रथमक्रीडायां जापानीदलेन सह विशालस्कोरेण हानिः, द्वितीयक्रीडायां च सऊदीदलेन सह संख्यात्मकलाभं प्राप्य अपि नेतृत्वं कृत्वा अपि स्कोरः फुटबॉल-दलस्य कृते महत् आघातं कृतवान् । दलस्य अन्तः निर्गताः बहवः विवादाः अन्ततः इवान्कोविच् इत्यस्य अविश्वासस्य कारणेन भवन्ति ।

चीनी पुरुषस्य फुटबॉलदलस्य न्यूनतांत्रिकं सामरिकं च सामग्रीं तथा च शीर्ष-१८ मध्ये प्रथमयोः क्रीडायोः मैदानस्य उपरि आज्ञायाः समस्याः अपि इवान्कोविच् इत्यस्य क्रमिकसमर्थनस्य हानिः प्रमुखाः कारकाः सन्ति अत्र विशिष्टा तान्त्रिक-रणनीतिकशैली नास्ति, येन चीनीयपुरुष-फुटबॉल-दलस्य क्रीडायां अव्यवस्थितता भवति । इवान्कोविच् इत्यस्य कृते बहिः जगतः मान्यतां प्राप्तुं अर्थात् अग्रिमेषु क्रीडासु जनान् आशां दातुं अतीव सरलम् अस्ति ।

"टियान्जिन् डेली" इत्यस्य मतं यत् इवान्कोविच् इत्यस्य धारणस्य अर्थः न भवति यत् सक्षमाधिकारिणां तस्मिन् विश्वासः अस्ति । आत्ममोक्षं वा पिष्टखण्डं वा सर्वं तस्याश्रयम् ।