समाचारं

विदेशमन्त्रालयस्य नियमितपत्रकारसम्मेलने १८ सितम्बर् दिनाङ्के प्रश्नोत्तराणां सारांशः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
सीसीटीवी-सञ्चारकः - मलेशियादेशस्य सर्वोच्चराष्ट्रप्रमुखस्य इब्राहिमस्य चीन-भ्रमणस्य व्यवस्थां परिचययितुं शक्नुवन्ति वा ? चीनदेशः वर्तमानस्य चीन-मलेशिया-सम्बन्धस्य मूल्याङ्कनं कथं करोति ? अस्य भ्रमणस्य कृते भवतः काः अपेक्षाः सन्ति ?
लिन् जियान : १.चीन-मलेशिया-देशयोः दीर्घकालीनः पारम्परिकः मैत्री अस्ति, ते च उत्तमाः प्रतिवेशिनः भागिनः च सन्ति ये परस्परं साहाय्यं कुर्वन्ति, विजय-विजय-परिणामानां कृते परस्परं सहकार्यं कुर्वन्ति च |. गतवर्षस्य मार्चमासे राष्ट्रपतिः शी जिनपिङ्गः प्रधानमन्त्री अनवरः च चीन-मलेशिया-देशयोः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणे महत्त्वपूर्णसहमतिं प्राप्तवन्तौ, नूतनयुगे चीन-मलेशिया-सम्बन्धानां विकासस्य मार्गं चिनोति स्म अस्मिन् वर्षे चीन-मलेशिया-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति तथा च "चीन-मलेशिया-मैत्रीवर्षं" प्रधानमन्त्रिणा ली किआङ्ग् इत्यनेन जूनमासे मलेशियायाः आधिकारिकयात्रायाः सफलतापूर्वकं कृतम्, येन चीन-देशस्य विकासे नूतनं गतिं प्रविष्टम्। मलेशिया सम्बन्ध।
सर्वोच्चराष्ट्रप्रमुखस्य इब्राहिमस्य एतत् भ्रमणं पदं स्वीकृत्य आसियान-देशात् बहिः देशस्य प्रथमयात्रा अस्ति । राष्ट्रपतिः शी जिनपिङ्ग् सर्वोच्चराष्ट्रप्रमुखस्य इब्राहिमस्य स्वागतसमारोहं स्वागतभोजं च करिष्यति, राष्ट्रप्रमुखद्वयं वार्तालापं करिष्यति। प्रधानमन्त्री ली कियाङ्गः सर्वोच्चराष्ट्रप्रमुखेन इब्राहिमेण सह मिलति। चीनदेशः मलेशिया-देशेन सह कार्यं कर्तुं इच्छति यत् एतत् भ्रमणं पारम्परिकमैत्रीं निरन्तरं कर्तुं, विकास-रणनीतिनां संरेखणं गभीरं कर्तुं, परस्परं लाभप्रद-सहकार्यस्य विस्तारं कर्तुं, चीन-मलेशिया-व्यापक-रणनीतिक-साझेदारी-इत्यस्य अर्थं अधिकं समृद्धं कर्तुं, समुदायस्य निर्माणं च प्रवर्धयितुं अवसररूपेण गृह्णाति | चीन-मलेशिया-देशयोः मध्ये साझाभविष्यस्य सह नूतनानि परिणामानि प्राप्तुं।
क्योडो न्यूज संवाददाता : जापानीसर्वकारेण प्रकाशितवार्तानुसारं शेन्झेन्-नगरस्य जापानीविद्यालये एकस्य छात्रस्य उपरि १८ दिनाङ्के प्रातःकाले एकेन पुरुषेण आक्रमणं कृत्वा चिकित्सालये छूरेण प्रहारः कृतः। किं प्रवक्ता अस्य घटनायाः विषये अधिकं विवरणं दातुं शक्नोति? तदतिरिक्तं अस्मिन् वर्षे चीनदेशे जापानीछात्राणां उपरि एषः द्वितीयः आक्रमणः अस्ति । चीनदेशः एतादृशान् घटनान् कथं पश्यति ?
लिन् जियान : १.अवगम्यते यत् १८ सेप्टेम्बर् दिनाङ्के प्रातःकाले शेन्झेन्-नगरस्य जापानीविद्यालये १० वर्षीयः छात्रः विद्यालयस्य प्रवेशद्वारात् प्रायः २०० मीटर् दूरे एकेन पुरुषेण छूरेण मारितः। घातितः छात्रः तत्क्षणमेव चिकित्सालयं प्रेषितः अस्ति, सः हत्यारा स्थले एव गृहीतः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं भवति, प्रासंगिकाः चीनविभागाः कानूनानुसारं सम्पादयिष्यन्ति।
तास् - अमेरिकीसेनायाः प्रमुखस्य मते अमेरिकादेशः जापानदेशे मध्यम-अल्पदूर-क्षेपणास्त्र-प्रणालीनां परिनियोजनस्य सम्भावनायाः विषये विचारं कुर्वन् अस्ति । अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ? यदि अमेरिकादेशः एतत् कर्तुं निश्चयं करोति तर्हि रूस-चीन-देशयोः स्वस्य सुरक्षां सुनिश्चित्य के के संयुक्ताः उपायाः कर्तुं शक्नुवन्ति ?
लिन् जियान : १.अन्तिमेषु वर्षेषु निरपेक्षसैन्यश्रेष्ठतां प्राप्तुं अमेरिकादेशः एशिया-प्रशांतक्षेत्रे मध्यवर्ती-क्षेपणास्त्र-प्रणालीसहितस्य सैन्यबलानाम् नियोजनस्य प्रवर्धनस्य आग्रहं कृतवान् एतत् कदमः शस्त्रदौडस्य गतिं तीव्रं करिष्यति, क्षेत्रीयतनावं गम्भीररूपेण वर्धयिष्यति, क्षेत्रीयशान्तिसुरक्षां च खतरान् जनयिष्यति, वैश्विकरणनीतिकसन्तुलनं स्थिरतां च क्षीणं करिष्यति। चीनदेशः बहुवारं स्वस्य गम्भीरविरोधस्य स्थितिं उक्तवान् अस्ति।
वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः प्रासंगिकनियोजनयोजनानि परित्यजतु, प्रासंगिकदेशान् संयुक्तराज्यस्य यथार्थं उद्देश्यं स्पष्टतया अवगन्तुं सल्लाहं ददातु, सैन्यसुरक्षाक्षेत्रे तस्य वचनेषु कर्मसु च सावधानाः भवेयुः, क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-रक्षणार्थं व्यावहारिक-कार्याणि च कुर्वन्तु तथा च स्थिरता । चीनदेशः प्रासंगिकविकासानां विषये निकटतया ध्यानं दत्त्वा स्वस्य सुरक्षाहितस्य दृढतया रक्षणं करिष्यति।
चीनसमाचारसेवा : समाचारानुसारं १७ सितम्बरदिनाङ्के अमेरिकीरक्षाविभागस्य रक्षासुरक्षासहकारसंस्थायाः एकं वक्तव्यं प्रकाशितम् यत् अमेरिकीविदेशविभागेन ताइवानदेशाय विमानस्य पुनरागमनं, अनुरक्षणं च सहितं कुलम् प्रायः २२८ मिलियन अमेरिकीडॉलर् मूल्यस्य शस्त्रविक्रयणस्य अनुमोदनं कृतम् अस्ति तथा सम्बन्धित उपकरण , पुनर्शिपिंग सेवा आदि। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान : १.चीनस्य ताइवानक्षेत्रं प्रति अमेरिकादेशस्य शस्त्रविक्रयणं एकचीनसिद्धान्तस्य तथा चीन-अमेरिका-संयुक्तानां त्रयाणां सूचनानां गम्भीररूपेण उल्लङ्घनं करोति, विशेषतः "17 अगस्त" इति वृत्तपत्रस्य प्रावधानानाम् उल्लङ्घनं चीनस्य संप्रभुतायाः सुरक्षाहितस्य च गम्भीररूपेण उल्लङ्घनं करोति -ताइवान जलडमरूमध्यस्य पारं अमेरिकीसम्बन्धाः शान्तिः स्थिरता च, तथा च " "ताइवानस्वतन्त्रता" पृथक्तावादीसैनिकाः गलतसंकेतं प्रेषितवन्तः। चीनदेशः तस्य दृढतया निन्दां करोति, दृढतया च विरोधं करोति, अमेरिकादेशे च कठोरप्रतिनिधित्वं कृतवान् । चीनदेशेन दृढप्रतिकाराः कृताः, अमेरिकीसैन्यऔद्योगिककम्पनीनां नवषु प्रतिबन्धाः प्रवर्तयिष्यामि इति घोषितम्।
अमेरिका ताइवानं सशस्त्रं कुर्वन् अस्ति, "ताइवानस्य स्वातन्त्र्यस्य" हठपूर्वकं अनुसरणं कर्तुं एकचीनसिद्धान्तं च उत्तेजितुं लाइ किङ्ग्डे तथा डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणां समर्थनं करोति एतत् तथ्यं पुनः सिद्धयति यत् ताइवान-जलसन्धिस्य शान्ति-स्थिरतायाः कृते सर्वाधिकं खतरा तथा च ताइवान-जलसन्धि-पारं यथास्थितेः बृहत्तमं क्षतिं "ताइवान-स्वतन्त्रता"-सैनिकानाम् पृथक्तावादी-क्रियाकलापाः, नेतृत्वे बाह्य-शक्तीनां च सहमतिः समर्थनं च अस्ति संयुक्तराज्यसंस्था । अवश्यं ज्ञातव्यं यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कर्तुं" प्रयतन्ते तथा च अमेरिका "स्वतन्त्रतायाः समर्थनार्थं बलस्य उपयोगं" इति आग्रहं करोति, यत् अवश्यमेव आपदां जनयिष्यति, परिणामं लप्स्यते, केवलं अन्ते च भविष्यति असफलता।
ताइवान-प्रकरणं चीनस्य मूलहितस्य मूलं चीन-अमेरिका-सम्बन्धेषु प्रथमा दुर्गम-लालरेखा च अस्ति । चीनस्य दृढं इच्छाशक्तिं, "ताइवान-स्वतन्त्रतायाः" विरोधं कर्तुं, राष्ट्रिय-संप्रभुतायाः, प्रादेशिक-अखण्डतायाः च रक्षणं कर्तुं, दृढ-क्षमतां च कोऽपि न्यूनीकर्तुं न अर्हति |. चीनदेशः अमेरिकादेशं आग्रहं करोति यत् एकचीनसिद्धान्तस्य, चीन-अमेरिका-संयुक्तानां त्रयाणां च संचारपत्राणां गम्भीरतापूर्वकं पालनम्, ताइवान-देशस्य शस्त्रीकरणस्य खतरनाक-प्रवृत्तिः तत्क्षणमेव स्थगयितुं, "ताइवान-स्वतन्त्रतायाः" अनुमोदनं समर्थनं च त्यजतु, सम्पूर्णे ताइवान-देशे शान्ति-स्थिरतायाः च क्षतिं त्यजतु | जलसन्धिः । चीनदेशः राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, प्रादेशिकअखण्डतायाः च दृढतया रक्षणार्थं दृढनिश्चयाः, शक्तिशालिनः च उपायाः करिष्यति।
एएफपी- जापानस्य रक्षामन्त्रालयेन अद्य उक्तं यत् चीनस्य "लियाओनिङ्ग्" इति विमानवाहकं जापानस्य ओकिनावाक्षेत्रस्य समीपस्थस्य क्षेत्रस्य जलं प्रविष्टम्। एतां सूचनां पुष्टयितुं शक्नुवन्ति वा ? अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान : १.भवता उक्तानाम् प्रासंगिकविषयाणां विषये अहं सुझावमिदं ददामि यत् भवन्तः चीनीयसक्षमाधिकारिणः पृच्छन्तु। अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् चीनस्य प्रासंगिकाः क्रियाकलापाः चीनस्य आन्तरिककायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालनं कुर्वन्ति।
"बीजिंग युवा दैनिक" इति संवाददाता : १२ सितम्बर् तः १६ पर्यन्तं २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे सफलतया आयोजितः । अस्माभिः अवलोकितं यत् अन्तर्राष्ट्रीय-विशालकायः लघु-मध्यम-उद्यमः च द्वयोः अपि जीवनस्य सर्वेषां वर्गानां ग्राहकैः सह सहकार्यस्य चर्चायै अधिकानि अद्यतन-उपार्जनानि, प्रौद्योगिकीः, अनुप्रयोगाः च ciftis-इत्यत्र आनयन्ति |. वर्तमान समये वैश्विकमुक्तव्यापारस्य अवसराः, आव्हानानि च सह-अस्तित्वं कुर्वन्ति, उच्चस्तरीय-उद्घाटन-विस्तारस्य कृते एतादृशानां मञ्चानां महत्त्वं कथं पश्यति?
लिन् जियान : १.२०१२ तमे वर्षे सिफ्टिस्-संस्थायाः स्थापनायाः अनन्तरं अस्मिन् वर्षे १२तमं वर्षम् अस्ति । विगतदशवर्षेषु सेवाव्यापारमेलायां १९७ देशेभ्यः क्षेत्रेभ्यः च ९,००,००० तः अधिकाः प्रदर्शकाः अस्मिन् प्रदर्शने भागं ग्रहीतुं आकृष्टाः सन्ति, अस्मिन् एव काले चीनस्य सेवाव्यापारस्य औसतवार्षिकवृद्धिः ६.२% यावत् अभवत्, यत्... वैश्विक औसत। यथा राष्ट्रपतिः शी जिनपिङ्गः स्वस्य अभिनन्दनपत्रे दर्शितवान्, सेवाव्यापारमेला चीनस्य सेवाउद्योगस्य सेवाव्यापारस्य च उच्चगुणवत्तायुक्तविकासस्य सजीवप्रतिबिम्बं वर्तते, तथा च मुक्तविश्व अर्थव्यवस्थायाः निर्माणे सकारात्मकं योगदानं दत्तवान्।
सेवाव्यापारसङ्घः चीनस्य उच्चस्तरीय उद्घाटनस्य प्रतिबद्धतायाः प्रतिरूपः अस्ति । एकतः चीनदेशः स्वस्य द्वारं विस्तृततया विस्तृततया उद्घाटयति, २२ पायलट् मुक्तव्यापारक्षेत्राणि स्थापयति, हैनान् मुक्तव्यापारबन्दरस्य निर्माणं करोति, क्षेत्रीयव्यापक आर्थिकसाझेदारीसम्झौते हस्ताक्षरं कृत्वा प्रवर्तनं च धक्कायति। अपरपक्षे चीनदेशं प्रति विदेशीयकम्पनीनां आगमनस्य सीमा न्यूना न्यूना भवति। वयं चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो, कैण्टन्-मेला, उपभोक्तृ-एक्स्पो, श्रृङ्खला-एक्सपो इत्यादीनां "प्रदर्शनी-मात्रिकायाः" माध्यमेन चीनीय-शैल्या आधुनिकीकरणेन सह वैश्विक-विकास-प्रक्रियाम् अपि प्रवर्धयामः |.
उद्घाटनेन चीनस्य विशालं विपण्यं वैश्विकव्यापारस्य कृते सशक्तं चुम्बकीयक्षेत्रं परिणतम्, चीनीयशैल्या आधुनिकीकरणं च विश्वविकासाय नूतनः अवसरः अभवत् चीनगणराज्यस्य स्थापनायाः अनन्तरं ७५ वर्षेषु विशेषतः सुधारस्य उद्घाटनस्य च अनन्तरं चीनदेशः बहिः जगतः कृते उद्घाटनस्य मार्गस्य निरन्तरं अन्वेषणं कृतवान् अस्ति तथा च अन्तर्राष्ट्रीय-आर्थिक-व्यापार-सहकार्येषु सक्रियरूपेण भागं गृहीतवान् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनदेशेन अधिकसक्रिय उद्घाटनरणनीतिः कार्यान्विता, मुक्तविश्व अर्थव्यवस्थायाः निर्माणं च प्रवर्धितम् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः अस्मिन् वर्षे तृतीयपूर्णसत्रे उच्चस्तरीय उद्घाटनव्यवस्थासु तन्त्रेषु च सुधारस्य विशेषव्यवस्था कृता। वयं विश्वस्य अन्यैः देशैः सह आर्थिकवैश्वीकरणस्य सामान्यप्रवृत्तेः अनुसरणं कर्तुं, मुक्ततायाः माध्यमेन अवसरान् साझां कर्तुं, सहकार्यस्य चर्चां कर्तुं, एकत्र विकासस्य प्रवर्धनार्थं च, विश्वस्य आधुनिकीकरणस्य प्रवर्धनार्थं चीनस्य योगदानं दातुं च निरन्तरं कार्यं कर्तुं इच्छन्तः स्मः |.
ब्लूमबर्ग् : चीनस्य अधिकारिणः ब्रसेल्स्-नगरस्य यूरोपीयसङ्घस्य अधिकारिभिः सह बीजिंग-नगरस्य अमेरिकी-अधिकारिभिः सह चीनस्य औद्योगिक-उत्पादन-क्षमतायाः निर्यातशुल्कस्य च विषये संवादं करिष्यन्ति |. चीनदेशः किं सन्देशं दातुम् इच्छति ? एतैः वार्ताभिः चीनदेशः किं प्राप्तुं आशास्ति ?
लिन् जियान : १.विशिष्टप्रश्नानां कृते कृपया चीनदेशस्य सम्बन्धितप्रशासकानाम् अवलोकनं कुर्वन्तु। सिद्धान्ततः अहं एतत् बोधयितुम् इच्छामि यत् एषा अन्वेषणं विशिष्टं संरक्षणवादी राजनैतिकनेतृत्वेन च कार्यम् अस्ति यत् वस्तुनिष्ठतथ्यानां विश्वव्यापारसंस्थायाः नियमानाञ्च अवहेलनां करोति, इतिहासस्य प्रवृत्तेः विरुद्धं गच्छति, यूरोपीयसङ्घस्य हरितरूपान्तरणप्रक्रियायाः, युद्धाय वैश्विकप्रयत्नानाञ्च क्षतिं करोति जलवायुपरिवर्तनम्। चीनदेशः सर्वदा अत्यन्तं निष्कपटतां धारयति, संवादपरामर्शद्वारा समस्यानां समाधानार्थं प्रतिबद्धः, लचीलसमाधानं च प्रस्तावितवान् । यद्यपि यूरोपीयपक्षः संवादद्वारा मतभेदानाम् समाधानं कर्तुं इच्छुकः इति दावान् करोति तथापि चीनस्य प्रस्तावान् निरन्तरं अङ्गीकुर्वति, कदापि विशिष्टं प्रतिकारं न ददाति। आशास्ति यत् यूरोपीयपक्षः निष्कपटतां कार्याणि च दर्शयिष्यति, चीनीय-उद्योगस्य उचितचिन्तानां सुझावानां च गम्भीरतापूर्वकं विचारं करिष्यति। यदि यूरोपीय-आयोगः स्वकीयः मार्गः भवतु इति आग्रहं करोति तर्हि चीनदेशः चीनीय-कम्पनीनां उद्योगानां च वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |.
चीन-अमेरिका-देशयोः मध्ये प्रासंगिक-आर्थिक-विभागयोः मध्ये यत् संवादं भवता उक्तं तस्य विषये चीनीय-सक्षम-अधिकारिभ्यः शिक्षितुं अनुशंसितम् |.
प्रतिवेदन/प्रतिक्रिया