समाचारं

लन्काङ्ग-मेकाङ्ग-सहकारः : क्षेत्रीयसहकार्यस्य “सुवर्णमञ्चः”

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे लङ्काङ्ग-मेकाङ्ग-सहकार-उपक्रमस्य १० वर्षाणि पूर्णानि सन्ति ।

२०१४ तमे वर्षे चीनदेशेन १७ तमे चीन-आसियान-नेतृसभायां लङ्काङ्ग-मेकाङ्ग-सहकार-उपक्रमस्य प्रस्तावः कृतः, यस्याः कृते मेकाङ्ग-देशेभ्यः सकारात्मकप्रतिक्रिया प्राप्ता, २०१६ तमस्य वर्षस्य मार्च-मासे लङ्काङ्ग-मेकाङ्ग-सहकार-तन्त्रस्य जन्म अभवत् लन्काङ्ग-मेकाङ्ग-सहकार्यस्य अग्रणीभूमिका अधिकाधिकं स्पष्टा अभवत्, क्षेत्रीयसहकार्यस्य "सुवर्णमञ्चः" च अभवत् ।

जलविद्युत्सहकार्यस्य “क्षमता”

लङ्काङ्ग-मेकाङ्ग-सहकार्यं जलस्य विषये समृद्धं भवति, जलसंसाधनसहकार्यं च सर्वोच्चप्राथमिकता अस्ति । जलविद्युत्संसाधनप्रबन्धनविषये अवगमनं सहकार्यं च वर्धयितुं लङ्काङ्ग-मेकाङ्गदेशाः वर्षेभ्यः निकटतया मिलित्वा कार्यं कुर्वन्ति ।

तन्त्रनिर्माणस्य दृष्ट्या षट्देशैः लङ्काङ्ग-मेकाङ्गजलसंसाधनसहकार्यमन्त्रिसम्मेलनं मञ्चं च संस्थागतं कृतम्, लङ्काङ्ग-मेकाङ्गजलसंसाधनसहकार्यस्य संयुक्तकार्यसमूहस्य स्थापना कृता, लङ्काङ्ग-मेकाङ्गजलसंसाधनसहकार्यकेन्द्रस्य स्थापना कृता, परामर्शस्य सक्रियरूपेण प्रवर्धनं च कृतम्, जलसंसाधनक्षेत्रे संवादः अनुभवविनिमयः च परियोजनासहकार्यं च।

जलसंसाधनसहकार्यस्य महत्त्वपूर्णः उपायः लङ्काङ्ग-मेकाङ्गजलसंसाधनसहकार्यसूचनासाझेदारीमञ्चस्य स्थापनां अनुकूलनं च अस्ति । २००२ तमे वर्षात् चीनस्य जलसंसाधनमन्त्रालयेन बाढस्य ऋतुकाले मेकाङ्गनद्याः आयोगसचिवालयाय जलविज्ञानस्य आँकडानि नियमितरूपेण प्रदत्तानि, नवम्बर् २०२० तः पूर्णवर्षस्य जलविज्ञानस्य आँकडानि च प्रदत्तानि सन्ति जलसंसाधनानाम् प्रभावी प्रबन्धनेन ऊर्जां खाद्यसुरक्षां च वर्धयितुं जलजन्यरोगाणां न्यूनीकरणेन जनसंख्यास्वास्थ्यं च सुधारः कर्तुं शक्यते । लन्काङ्ग-मेकाङ्ग-सहकारः न केवलं मेकाङ्ग-नद्याः अधः स्थितानां देशानाम् जलसम्पदां स्थितिं अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, अपितु भविष्ये जल-उपयोगस्य सज्जतां कर्तुं अपि शक्नोति

लाओस्देशे चीनदेशेन सहाय्येन नाम न्गोसी ४ जलविद्युत्स्थानकपरियोजनायाः देशस्य महत् लाभः अभवत् । लाओस नाम न्गाई ४ जलविद्युत्स्थानकपरियोजना लाओसदेशस्य क्षियाङ्गखौआङ्गप्रान्तस्य दक्षिणपश्चिमे नाम न्गाओनदीबेसिनस्य उपरितनभागे स्थिता अस्ति, एषा डायवर्सन-प्रकारस्य विकासः अस्ति तथा च चीन-लाओस-आर्थिकगलियारे महत्त्वपूर्णा ऊर्जा-परियोजना अस्ति परियोजनायाः समाप्तेः अनन्तरं वार्षिकं औसतं विद्युत् उत्पादनं ८८४.२ मिलियन किलोवाट्-घण्टाः भवति, यत् लाओस्-देशस्य आवश्यकतां पूरयिष्यति

फलव्यापारस्य “मधुरता”

अगस्तमासस्य ५ दिनाङ्के गुआन्लेइ-बन्दरे आगच्छन्तं फलानां निर्दिष्टं पर्यवेक्षणस्थलं, लन्काङ्ग-मेकाङ्ग-नद्याः "चीनस्य प्रथम-क्रमाङ्कस्य बन्दरगाहः" उद्घाटितम्, येन मेकाङ्ग-नद्याः चीनस्य दक्षिणपूर्व-एशिया-देशेभ्यः फलानां आयाताय नूतनः जलमार्गः इति चिह्नितः तस्मिन् एव दिने थाई-ड्यूरियन्-वृक्षस्य एकः समूहः गुआन्लेइ-बन्दरगाहम् आगतः । थाईलैण्ड्देशस्य चियाङ्ग-साएन्-बन्दरगाहात् चीनदेशस्य गुआन्लेइ-बन्दरगाहं यावत् मेकाङ्ग-नद्याः माध्यमेन केवलं २ दिवसेषु एव ड्यूरियन-समूहस्य परिवहनं कृतम् ।

फलं लङ्काङ्ग-मेकाङ्ग-क्षेत्रे एकः महत्त्वपूर्णः कृषि-उत्पादः मुख्यव्यापार-वर्गः च अस्ति लङ्काङ्ग-मेकाङ्ग-देशेषु फल-उद्योगस्य सहकार्यं गभीरं कृत्वा न केवलं षट्-देशानां जनानां "फल-प्लेट्" समृद्धिं करिष्यति, अपितु क्षेत्रीय-कृषि-आर्थिकं सुदृढं कर्तुं अपि सहायकं भविष्यति तथा व्यापारसहकार्यम्। लङ्काङ्ग-मेकाङ्ग-कृषि-सहकार-मञ्चस्य माध्यमेन दक्षिण-पूर्व-एशिया-देशेभ्यः विशेष-कृषि-उत्पादाः यथा ड्यूरियन, ड्रैगन-फ्रूट्, आमः, आमः च चीनीय-बाजारे अधिक-सुलभतया प्रवेशं कर्तुं शक्नुवन्ति चीनीय-उपभोक्तृभिः "ड्यूरियन-स्वतन्त्रता" तथा "आम्र-स्वतन्त्रता" अपि प्राप्ता , चीनस्य लीची, अनानासः, सिट्रस्, द्राक्षाफलम् इत्यादीनि फलानि अपि सफलतया लङ्काङ्ग-मेकाङ्ग-देशेषु प्रविष्टानि सन्ति, येन लङ्काङ्ग-मेकाङ्ग-देशानां जनाः चीनीयफलानाम् "मधुरता" आस्वादयितुं शक्नुवन्ति

भविष्ये चीनदेशः मेकाङ्गदेशेषु कृषिजन्यपदार्थानाम् उत्पादनं, प्रसंस्करणं, व्यापारं, उपभोगं च इत्यत्र पूर्णशृङ्खला-डिजिटल-सहकार्यं सुदृढं करिष्यति, फल-अनुसन्धान-व्यवस्थां स्थापयिष्यति, कृषि-उत्पादानाम् प्रतिस्पर्धां वर्धयिष्यति, कृषि-उत्पादन-व्यवस्थायाः लचीलापनं च मेकाङ्गदेशाः ।

आधारभूतसंरचनानिर्माणस्य “वेगः”

२४ जुलै दिनाङ्के कुन्मिङ्ग्-नगरे "गुआङ्गडोङ्ग-युन्नान्·लान्काङ्ग-मेकाङ्ग-रेखा" इति अन्तर्राष्ट्रीयमालवाहनयानस्य, चीन-लाओस्-थाईलैण्ड्-अन्तर्राष्ट्रीयमालवाहनरेलयानस्य (कुन्मिङ्ग्-बैङ्कॉक्) च प्रथमः प्रक्षेपणः अभवत् "गुआङ्गडोङ्ग-डुन्नान्·लान्काङ्ग-मेकाङ्ग रेखा" "लङ्काङ्ग-मेकाङ्ग एक्स्प्रेस्+" अन्तर्राष्ट्रीयमालवाहनरेलब्राण्डस्य निर्माणार्थं अन्यतमा प्रतिष्ठितरेखा अस्ति ।

अन्तिमेषु वर्षेषु चीन-मेकाङ्ग-देशयोः मध्ये रेलमार्गेषु, राजमार्गेषु, बन्दरगाहेषु इत्यादिषु क्षेत्रेषु सहकार्यं निरन्तरं गभीरं भवति । चीन-लाओस-रेलमार्गं उदाहरणरूपेण गृह्यताम् यदा चीन-लाओस-रेलमार्गः कार्यान्वितः अभवत् तदा आरभ्य यात्रिकाणां मालवाहनस्य च यातायातस्य प्रफुल्लता अभवत् । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्के प्रारम्भात् आरभ्य चीन-लाओस्-रेलमार्गे अन्तर्राष्ट्रीययात्रीरेलयानेषु २,००,००० तः अधिकाः आगच्छन्तः बहिर्गच्छन्तः च यात्रिकाः वहन्ति, मार्च-मासस्य ४ दिनाङ्कपर्यन्तं च अन्तर्राष्ट्रीयमालवाहकयानानां सञ्चितसंख्या १०,००० अतिक्रान्तवती अस्ति भविष्ये वयं चीन-लाओस-रेलमार्गस्य दक्षिणदिशि विस्तारस्य प्रचारं निरन्तरं करिष्यामः, चीनं, लाओस्, थाईलैण्ड् च संयोजयिष्यामः, नूतनानां अन्तर्राष्ट्रीयभूमिसमुद्रव्यापारगलियारानां निर्माणे सहायतां करिष्यामः, तथा च क्षेत्रीयसंपर्कजालस्य विस्तारं सक्रियरूपेण प्रवर्धयिष्यामः विस्तृततरक्षेत्राणि ।

हालवर्षेषु लङ्काङ्ग-मेकाङ्गस्य स्थायिविकासक्षमतासु सुधारं कर्तुं पर्यावरणशासनं महत्त्वपूर्णः पक्षः अस्ति । चीनदेशः अग्रिमेषु त्रयेषु "लङ्काङ्ग-मेकाङ्ग-राष्ट्रीयवायुमण्डलीय-पर्यावरण-गुणवत्ता-निरीक्षण-प्रौद्योगिकी-प्रदर्शनम्", "लङ्काङ्ग-मेकाङ्ग-व्यापक-मौसम-सेवा-साझेदारी-मञ्चः", "लङ्काङ्ग-मेकाङ्ग-क्षेत्रीय-आपातकालीन-सूचना-साझेदारी-सहकार्य-प्रणाली" इत्यादीनां मञ्चानां निर्माणं सम्पन्नं करिष्यति वर्षाः।

लन्काङ्ग-मेकाङ्ग-सहकारेण मेकाङ्ग-नद्याः बेसिन-समीपस्थेभ्यः देशेभ्यः मूर्त-लाभाः प्राप्ताः सन्ति

□ अस्माकं संवाददाता लियू जू

प्रतिवेदन/प्रतिक्रिया