समाचारं

लेबनानदेशस्य पेजर्-जनाः घातकाः "शस्त्राणि" भवन्ति वा ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १७ सितम्बर्-मासस्य अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् अस्मिन् विस्फोटे ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति।
सीसीटीवी न्यूज इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् इजरायल्-देशः पेजर-विस्फोटस्य "पूर्ण-दायित्वम्" वहति, प्रतिकार-कार्याणि कर्तुं च प्रतिज्ञां कृतवान् तदतिरिक्तं लेबनानदेशस्य परिचर्याकर्तासर्वकारः अपि तस्मिन् दिने एतस्य घटनायाः निन्दां कृतवान् । अधुना इजरायल-अधिकारिणः अस्याः घटनायाः विषये किमपि न कृतवन्तः ।
इदं ज्ञातं यत् लेबनानदेशस्य हिजबुल-उग्रवादिनः अद्यैव पेजर्-इत्यस्य अधिकतया उपयोगं कृतवन्तः यत् इजरायल्-इत्यस्य अस्य न्यून-प्रौद्योगिकी-सञ्चार-यन्त्रस्य माध्यमेन स्वस्थानं न अनुसरणं भवति स्थानीय लेबनान-माध्यमानां समाचारानुसारं एतेषां पेजर-पट्टिकानां बैटरी दूरतः विस्फोटिता आसीत् ।
विस्फोटस्य कारणं पेजरं दर्शितवान्
लेबनानदेशस्य हिजबुलसदस्याः १७ सितम्बर् दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितवन्तः यत् तस्मिन् अपराह्णे संस्थायाः बहवः सदस्याः वहन्तः पेजर्-वाहनानि विस्फोटितानि, येन लेबनानी-हिजबुल-सदस्याः बहवः मृताः, देशे सर्वत्र बहूनां घातिताः च अभवन्
प्रायः एकघण्टापर्यन्तं विस्फोटः अभवत् । सुरक्षास्रोतानां मते पेजर्-इत्यस्य विस्फोटस्य अनन्तरं केचन विस्फोटाः अभवन्, ये पेजर्-इत्यस्य उपरि हस्तं स्थापयन्ति वा पेजर्-इत्येतत् मुखं प्रति उत्थापयन्ति, तेषां चोटः वा मृत्युः वा अभवत्
लेबनानदेशस्य सूत्रेषु उक्तं यत् हिज्बुल-सङ्घस्य आदेशेन ५००० पेजर्-मध्ये अल्पमात्रायां विस्फोटकाः स्थापिताः इति भासते । संस्थायाः आदेशिताः पेजर्स् ताइवानदेशस्य गोल्ड अपोलो इति कम्पनीद्वारा निर्मिताः इति कथ्यते स्म । अस्मिन् वर्षे पूर्वमेव पेजर्-जनाः देशे आनीताः इति अनेकाः सूत्राणि अवदन् । स्रोतः पेजर मॉडल् नम्बर् एपी९२४ इत्यस्य फोटो पुष्टिं कृतवान् ।
विशेषज्ञाः नष्टस्य पेजरस्य चित्राणां विश्लेषणं कृत्वा ज्ञातवन्तः यत् विनिर्देशाः पृष्ठभागे स्टिकरः च पेजरनिर्मातृणां किम अपोलो इत्यनेन निर्मितेन पेजरेण सह सङ्गतम् अस्ति
गोल्डन् अपोलो इत्यनेन प्रातःकाले मीडियासमूहेभ्यः प्रतिक्रियारूपेण उक्तं यत् लेबनानदेशस्य बमविस्फोटेषु प्रयुक्ताः पेजर्-इत्येतत् कम्पनी न निर्मितवती इति । ते एकया यूरोपीयकम्पनीद्वारा निर्मिताः सन्ति यस्याः कम्पनीयाः ब्राण्ड्-उपयोगस्य अधिकारः अस्ति उत्पादाः गोल्ड अपोलो इत्यस्य न सन्ति, तेषु केवलं गोल्ड अपोलो इत्यस्य ब्राण्डिंग् अस्ति, परन्तु गोल्ड अपोलो इत्यनेन पेजर्-निर्माणस्य कम्पनीयाः नाम न प्रकाशितम्।
अद्य संवाददाता गोल्डन् अपोलो इति जालपुटं बहुवारं प्राप्तुं प्रयतितवान् परन्तु तत् उद्घाटयितुं असफलः अभवत्। सार्वजनिकसूचनानुसारं गोल्डन् अपोलो इत्यस्य स्थापना १९९५ तमे वर्षे pocsag/flex (protocol) पेजरस्य उत्पादनार्थं कृता आसीत्, ततः परं एतत् वैश्विकविपण्यं प्रति उद्घाटितम् , तथा युरोपदेशे इजरायल्, लेबनान, आस्ट्रिया, बेल्जियम इत्यादिषु इरान्।
हिज्बुल-सदस्याः पूर्वमेव पेजर्-इत्यस्य उपयोगं कर्तुं आरब्धवन्तः यतः तेषां विश्वासः आसीत् यत् ते स्वस्थानस्य इजरायल्-देशस्य अनुसरणं परिहरितुं शक्नुवन्ति इति कथ्यते । यः पेजरः विस्फोटितवान् सः नवीनतमः मॉडलः आसीत् यत् हिजबुल-सङ्घः अन्तिमेषु मासेषु प्रवर्तयति स्म ।
हिजबुल-सङ्घः अद्यापि पेजर-विस्फोटस्य वास्तविककारणस्य विषये "सुरक्षा-वैज्ञानिक-अनुसन्धानं" कुर्वन् अस्ति । कूटनीतिकसुरक्षास्रोताः अनुमानं कृतवन्तः यत् यन्त्रस्य बैटरी अतितप्तः विस्फोटः च इति कारणेन विस्फोटः अभवत् इति । इजरायल् हिज्बुल-सङ्घस्य पेजर-आपूर्ति-शृङ्खलायां घुसपैठं कृतवान् स्यात् इति अपि अनुमानं भवति ।
सुरक्षाक्षेत्रस्य विशेषज्ञः चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् "सम्प्रति द्वौ सम्भावना स्तः। एकः अस्ति यत् पेजरे विस्फोटकाः स्थापिताः आसन्, अपरः च यत् कश्चन पेजरे दुर्भावनापूर्णसंकेतान् वा निर्देशान् वा प्रेषितवान्, येन बैटरी अतितप्तः अभवत्।
उपरि उल्लिखिताः विशेषज्ञाः अपि अवदन् यत् मोबाईलफोनाः द्विपक्षीयरूपेण संवादं कुर्वन्ति, अतः मोबाईलफोनः एव स्थितः भविष्यति, अपितु केवलं संकेतान् उत्सर्जयति, अपितु स्थानं न उजागरं भविष्यति;
एकस्मिन् प्रमुखसञ्चारकम्पनीयां पूर्वतकनीकीविशेषज्ञः "r&d and innovation" इति ग्रन्थस्य लेखकः झाङ्ग लिहुआ अपि एतादृशं मतं धारयति । सा चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् चिकित्सालये गृहीताः सामाजिकमाध्यमेषु च साझाः कृताः भिडियाः दर्शयन्ति यत् आहतानाम् मुखस्य चोटः, अङ्गुलीः गम्यन्ते, नितम्बेषु विशालाः व्रणाः च सन्ति यत्र पेजरः धारितः स्यात् इति एतत् दर्शयति अत्यन्तं विस्फोटकसामग्री petn इत्यस्य परिमाणं एतेषां पेजरानाम् बैटरीषु स्थापितं स्यात् तथा च बैटरी-तापमानं दूरतः वर्धयित्वा विस्फोटितम् अभवत्
"प्रारम्भिककार्यात्मकविन्यासात्, तत्कालीनसञ्चारप्रौद्योगिक्याः सीमाभिः सह मिलित्वा, बीपी-यन्त्रं एकदिशासंकेतग्राहकयन्त्ररूपेण स्थापितं आसीत्। केवलं प्राप्तुं शक्नोति स्म किन्तु प्रेषयितुं न शक्नोति स्म। यदि भवान् विशेषतया ज्ञातुम् इच्छति यत् भवता सह किमर्थं सम्पर्कः कृतः , भवन्तः केवलं डायलं कर्तुं दूरभाषसङ्ख्यां अन्वेष्टव्याः आसन्। .इदं दूरस्थं कार्यं सुनिश्चितं करोति यत् यदा विस्फोटः भवति तदा उपयोक्ता सुरक्षितः भवति यत् उपयोक्ता विशेषरूपेण निर्मितस्य पेजरस्य बटनं क्लिक् कृत्वा स्पन्दनं स्थगयति, येन बैटरी अतिभारः, तापः,... विस्फोटं कुर्वन्ति, तथा च मोबाईलफोनः उपयोक्तुः स्थानं प्रकाशयिष्यति, अतः सुरक्षाकारणात् एते जनाः मोबाईलफोनस्य उपयोगं कर्तुं न साहसं कुर्वन्ति।
कतारस्य अलजजीरा-पत्रिकायाः ​​लेबनान-सुरक्षाक्षेत्रस्य सूत्राणां उद्धृत्य उक्तं यत्, यः पेजर-समूहः विस्फोटितवान्, सः पञ्चमासात् पूर्वं लेबनान-हिजबुल-सङ्घस्य कृते वितरितुं पूर्वं इजरायल-गुप्तचर-गुप्तसेवा-संस्थायाः (मोसाद्) अवरुद्धः, पेजर्-समूहः २० ग्रामात् न्यूनः आसीत् of trace explosives अन्तः स्थापिताः आसन्।
सम्प्रति लेबनान-राजधानी-बेरुत-नगरस्य चिकित्सालयेषु अन्येषु स्थानेषु च बहूनां घातिताः जनाः प्राप्ताः । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य जनस्वास्थ्य-आपातकालीन-सञ्चालन-केन्द्रेण आपत्कालीन-घोषणा जारीकृता यत् पेजर-वाहनानां सर्वेषां जनानां तत्क्षणमेव क्षिप्तुं आवश्यकम् अस्ति
पेजरः किमर्थं "शस्त्राणि" भवन्ति ?
अस्मिन् वर्षे पूर्वं हिजबुल-सङ्घस्य कार्याणि परिचितौ स्रोतौ मीडिया-माध्यमेभ्यः अवदन् यत् हिजबुल-युद्धकर्तृभिः इजरायल-स्थान-निरीक्षणं परिहरितुं पेजर्-इत्यादीनां न्यून-प्रौद्योगिकी-सञ्चार-विधिनाम् उपयोगः अद्यैव आरब्धः
उद्योगस्य मते पेजिंग् स्पन्दनस्य माध्यमेन यन्त्रस्य विस्फोटः सम्भवति ।
संचार-उद्योगे विज्ञान-लोकप्रियीकरण-विशेषज्ञः जिओ ज़ाओजुन् पत्रकारैः अवदत् यत् संकेतानां प्रसारणार्थं वायरलेस्-वायु-अन्तरफलकानां उपयोगः सॉफ्टवेयर-नियन्त्रणस्य माध्यमेन प्राप्तुं शक्यते, येन उपकरणस्य निर्देशानां ग्रहणं प्रभावितं भविष्यति
अन्यस्य संचारसञ्चालकस्य विशेषज्ञः पत्रकारैः अवदत् यत् अन्ये उपकरणाः अधिकसूचनाः आदानप्रदानं कुर्वन्ति, तेषां नियन्त्रणं संयोजनेन भवितुं शक्नोति। "पेजर्-जनानाम् कृते विस्फोटकं स्थापयित्वा पेजिंग्-माध्यमेन विस्फोटयितुं शक्यते । लेबनान-देशस्य सन्दर्भे यदि पेजिंग्-स्थानकस्य समस्या नास्ति तर्हि छद्म-पेजिंग्-स्थानकं सूचनां प्रसारयति, छद्म-पेजिंग्-स्थानकं च... pager संयुक्तरूपेण संचालितं कुर्वन्ति।"
तदतिरिक्तं उद्योगे केचन जनाः पत्रकारैः अवदन् यत् यदा पाठसन्देशः प्राप्यते तदा उच्चस्तरीयः निर्गमः भवति, ततः फ्यूजं प्रज्वलितुं प्रवर्धितः भवति
२०१८ तमे वर्षे प्रकाशितस्य "rise and kill first" इति पुस्तकस्य अनुसारं इजरायलस्य गुप्तचरसैनिकाः पूर्वं शत्रून् लक्ष्यं कर्तुं व्यक्तिगतसेल्फोनेषु विस्फोटकं स्थापितवन्तः । हैकर्-जनाः व्यक्तिगतयन्त्रेषु दुर्भावनापूर्णसङ्केतं प्रविष्टुं क्षमता अपि प्रदर्शितवन्तः, येन केषुचित् सन्दर्भेषु तेषां अतितापः, विस्फोटः च भवति ।
परन्तु पेजर-बैटरी-इत्यस्य अतितापनेन एतादृशः व्यापकः विस्फोटः भवितुम् अर्हति इति बैटरी-विशेषज्ञाः संशयं प्रकटितवन्तः । न्यूकास्ले विश्वविद्यालयस्य लिथियम-आयन-बैटरी-सुरक्षाविशेषज्ञः पौल-क्रिस्टेन्सेन् इत्यनेन उक्तं यत् पूर्वं एतादृशाः बैटरी-विफलताः कथं अभवन् इति क्षतिः असङ्गतं दृश्यते
ऊर्जा-उद्योगे बहवः जनाः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदन् यत्, पूर्वं लिथियम-बैटरी-इत्यस्य नियन्त्रणं कृत्वा तापं जनयितुं, एतादृश-बृहत्-प्रमाणेन विस्फोट-हानिः भवितुम् अर्हति इति खलु दुर्लभं वा सिद्धं वा।
ऑस्टिन्-नगरस्य टेक्सास्-विश्वविद्यालयस्य यांत्रिक-इञ्जिनीयरिङ्ग-शास्त्रस्य प्राध्यापकः ओफोडिके एजेकोये इत्ययं कथयति यत् सामान्यतया केवलं पूर्णतया चार्जिताः बैटरीः एव अग्निम् आकर्षयिष्यन्ति वा विस्फोटयिष्यन्ति वा येषां सर्वेषां पेजर-यंत्रं विकृतं भवति तस्य बैटरी पूर्णतया चार्जिता भवति इति असम्भाव्यम् ।
निवेशकत्वेन संवाददाता नारदाविद्युत्प्रदायस्य सुनवण्डाप्रतिभूतिकार्यविभागस्य च दूरभाषसङ्ख्यां कृतवान् । नारदस्य विद्युत्व्यापारे ठोस अवस्थायाः बैटरीः सन्ति, येषां उपयोगः स्मार्टफोनेषु, लैपटॉपेषु, धारणीययन्त्रेषु अन्येषु च उत्पादेषु भवति कम्पनीयाः प्रतिभूतिविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ठोस अवस्थायाः बैटरीणां सुरक्षाकारकं द्रवस्य अपेक्षया अधिकम् अस्ति तथा अर्ध-ठोस बैटरी। सुनवण्डा-संस्थायाः मुख्य-उत्पादानाम् अन्तर्गतं लिथियम-आयन-बैटरी इत्यादयः सन्ति ।प्रतिभूति-कार्याणां विभागस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् कम्पनीयाः सम्बद्धाः उत्पादाः सुरक्षापरीक्षाः उत्तीर्णाः सन्ति, सामान्य-उपयोगे तेषां विस्फोटः न अभवत्
किं मोबाईलफोनेषु सुरक्षाजोखिमाः सन्ति ?
नवीनतमवार्तासु गोल्डन् अपोलो इत्यस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् ar924 पेजरस्य बैटरी हटनीया अस्ति तथा च लिथियम बैटरी इत्यस्य उपयोगः भवति, परन्तु बैटरी क्षमता अस्पष्टा अस्ति। अस्मिन् स्तरे एकः मुख्यः अनुमानः अस्ति यत् इजरायल-एजेण्ट्-जनाः एतान् पेजर्-इत्येतत् रेडियो-हस्तक्षेपं कर्तुं "हैक्" कृतवन्तः, येन पेजर-बैटरी-अतिभारः, तापः, विस्फोटः च भवति
परन्तु एतत् वचनं उद्योगे अन्यचिन्ता अपि प्रेरितवान् यदि पेजर् दूरतः विस्फोटं कर्तुं शक्नोति तर्हि मोबाईलफोनाः अपि दूरतः विस्फोटं कर्तुं शक्नुवन्ति वा? संचारसाधनानाम् सुरक्षां के सुनिश्चितं करिष्यति ? अस्मिन् विषये चीन बिजनेस न्यूज इत्यस्य संवाददातारः अपि अधिकं ज्ञातुं अनेकेषां संवाददातृणां साक्षात्कारं कृतवन्तः।
dai hui, एकः "टेक् दिग्गजः" यः बहुवर्षेभ्यः संचार-उद्योगे अस्ति, तस्य मतं यत् "वर्तमान-पेजिंग-प्रौद्योगिकीम् अवगन्तुं पारम्परिक-एकदिशा-पेजिंग्-विचारानाम् उपयोगं न कुर्वन्तु। आधुनिक-प्रौद्योगिकी द्विपक्षीय-डिजिटल-एन्क्रिप्टेड्-गोपनीयं च सहजतया प्राप्तुं शक्नोति transmission, as well as complex encryption processing." , अपि च अन्तर्निर्मितपाठनिवेशप्रक्रियाकरणस्य, प्रदर्शनस्य, स्थितिनिर्धारणकार्यस्य च आवश्यकता।”
"अहं अनुमानं करोमि यत् पेजरस्य विशिष्टसङ्केतस्य प्राप्तेः अनन्तरं सः स्वयमेव विनाशं कर्तुं आरब्धवान्, तथा च शॉर्ट सर्किट् इत्यस्य कारणेन लिथियम-बैटरी विस्फोटितवती। अस्माकं मोबाईल-फोनेषु यथासम्भवं दुर्घटनाभ्यः परिहाराय रक्षण-तर्कस्य श्रृङ्खला भविष्यति, तथा च सर्किट् बोर्डाः अपि सख्तस्वचालितदृश्यनिरीक्षणं पारयिष्यन्ति यदा तेषां निर्माणं भवति (aoi) सम्भाव्यं सोल्डरसंधिविफलतां यथा दुर्बलवेल्डिंगं (यथा उच्चतापमानस्य अन्तर्गतं सम्भवतः एकत्र चिपकणं भवति, तथा च रेलयानं संकेतप्रणाल्या सह अपि डिजाइनं कृतम् अस्ति यत् टकरावः न भवति" इति दाई हुई पत्रकारैः उक्तवान्।
अन्यस्य प्रमुखस्य मोबाईलफोननिर्मातृसंस्थायाः तकनीकीनिदेशकः पत्रकारैः सह उक्तवान् यत् मोबाईलफोनस्तरस्य अपि एतादृशी समस्या भवितुं असम्भाव्यम्। "4g तथा 5g मोबाईलफोनेषु संचारस्तरात्, ऑपरेटिंग् सिस्टम् स्तरात्, एप्लिकेशनस्तरात्, बैटरीप्रबन्धनस्तरात् च बहुधा गोपनीयतासुरक्षारणनीतयः सन्ति। तदतिरिक्तं बैटरीप्रबन्धनस्तरस्य, यदि फ़ोनः उष्णः अस्ति, तर्हि कृते यथा, यदि ८० डिग्री अधिकं भवति तर्हि कठिनतया निरुद्धं भविष्यति ।
उपर्युक्ताः जनाः मन्यन्ते यत् हार्डवेयर-संवेदकाः हार्डवेयर-स्विच् च हार्ड-शटडाउन् प्राप्तुं शक्नुवन्ति एतत् सॉफ्टवेयर-तर्कं न भवति, हैकर्-इत्यनेन च हैक् कर्तुं न शक्यते ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया