समाचारं

व्याजदरेषु कटौतीः तापयन्ति! हाङ्गकाङ्ग-समूहेषु धनं प्रवहति चेत्, कियत्कालं यावत् विपण्यं स्थातुं शक्नोति ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य आगामिव्याजदरकटनेन उत्तेजिताः अनेकेषु देशेषु स्टॉकसूचकाङ्काः नूतनं उच्चतमं स्तरं प्राप्तवन्तः ।

सम्प्रति, फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौतीं करिष्यति वा इति प्रत्याशायां मार्केट् व्यापारं कुर्वन् अस्ति, तथा च जोखिमपूर्णसम्पत्तौ पूंजीप्रवाहस्य स्केलस्य महती विस्तारः अभवत् १७ तमे दिनाङ्के आस्ट्रेलियादेशस्य एस एण्ड पी/एएसएक्स २०० सूचकाङ्कः, भारतस्य मुम्बई सेन्सेक्स ३० सूचकाङ्कः, सिङ्गापुरस्य एफटीएसई स्ट्रेट्स् सूचकाङ्कः इत्यादयः सूचकाङ्काः अधिकं वर्धिताः, नूतनानि ऐतिहासिकं उच्चतमं च स्थापयन्ति।

तस्मिन् एव काले, बाजारः अपेक्षां करोति यत् हाङ्गकाङ्ग-अन्तर्बैङ्क-प्रस्ताव-दरः (hibor) निरन्तरं पतति, तथा च हाङ्गकाङ्गस्य अचल-सम्पत्-प्रौद्योगिकी-क्षेत्रेषु महत्त्वपूर्णं लाभः भविष्यति, तथा च 17 तमे दिनाङ्के द हैङ्ग सेङ्ग-सूचकाङ्कः १.३७% वर्धितः, तथा च अचल-सम्पत्त्याः तथा... प्रौद्योगिकीक्षेत्राणि अपि निरन्तरं वर्धन्ते स्म । गतसप्ताहे हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-माध्यमेन धनस्य शुद्ध-प्रवाहः मासे मासे प्रायः ५०% अधिकः अभवत्, तथा च प्रौद्योगिकी-क्षेत्रं आलिंगितस्य धनस्य स्पष्टलक्षणं दृश्यते स्म

फेड् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति, अनेके स्टॉक् सूचकाङ्काः च नूतनानि उच्चतमानि स्तरं प्राप्नुवन्ति

फेडरल रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं प्रायः निश्चितः अस्ति यत् सः आधिकारिकतया १९ सितम्बर (गुरुवासरे) प्रातःकाले, बीजिंगसमये, व्याजदरे कटौतीचक्रस्य आरम्भस्य घोषणां कर्तुं शक्नोति तथापि प्रथमव्याजदरे कटौतीयाः विस्तारः अस्ति अद्यापि संशयः अस्ति, तथा च विपण्यं व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या वा ५० आधारबिन्दुभिः कटनीया इति अनुमानं निरन्तरं कुर्वन् अस्ति ।

१७ सितम्बर् दिनाङ्के निवेशकाः अपेक्षितवन्तः यत् फेडरल् रिजर्व् बृहत् व्याजदरे कटौतीं कर्तुं शक्नोति, तस्मात् आस्ट्रेलिया-देशस्य शेयर-बजारः अभिलेख-उच्चतां प्राप्तवान्, एस एण्ड पी/एएसएक्स २०० सूचकाङ्कः एकदा ८,१५० बिन्दुभ्यः अतिक्रान्तवान्, नूतनः ऐतिहासिकः उच्चः, सिङ्गापुर-एफटीएसई च जलडमरूमध्यसूचकाङ्कः ६ वर्षाणां उच्चतमं स्तरं प्राप्तवान्, इण्डिया मुम्बई sensex30 सूचकाङ्कः पुनः अभिलेख उच्चतमं स्तरं प्राप्तवान् ।

व्यापारिणः सम्प्रति फेडरल् रिजर्व् इत्यस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा स्वस्य दावं वर्धयन्ति। सीएमई समूहस्य फेडवाच्-उपकरणस्य अनुसारं अधुना मार्केट् अपेक्षते यत् फेड-द्वारा ५० आधारबिन्दु-दर-कटनस्य सम्भावना ६२% यावत् वर्धते, यत् शुक्रवासरे ५०% आसीत् lseg refinitiv इत्यस्य आँकडानि दर्शयन्ति यत् वर्तमानकाले मार्केट् इत्यस्य मतं यत् फेडरल् रिजर्व् इत्यस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना ७०% समीपे अस्ति।

अलायन्ज् समूहस्य मुख्यः आर्थिकसल्लाहकारः मोहम्मद एल-एरियनः अवदत् यत्, "अस्मिन् सप्ताहे फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः मार्केट्-अपेक्षाः वर्धिताः, व्यापारिणां दृष्टौ च सर्वाधिकं सम्भाव्यं परिणामं जातम्, यत् क २५ आधारबिन्दुव्याजदरे कटौती।"

हुआताई सिक्योरिटीजस्य मुख्या अर्थशास्त्री यी आओ इत्यस्य मतं यत् पावेल्-वालर्-योः हाले कृतैः भाषणैः स्पष्टतया संकेतः प्रेषितः यत् फेडरल् रिजर्वः वृद्धेः, रोजगार-बाजारे च तीव्र-क्षयस्य निवारणं कर्तुं आशास्ति, यस्य अर्थः अस्ति यत् फेडरल् रिजर्वस्य व्याज-दर-कटन-निर्णयः भवितुम् अर्हति | not deviate too much from market expectations to prevent the market from ततः सुधारः "वित्तीयस्थितीनां कसनं → वास्तविक अर्थव्यवस्थायाः मन्दता" इति नकारात्मकप्रतिक्रियां निर्माति “वर्तमानबाजारस्य मूल्यं ५० आधारबिन्दुव्याजदरेषु कटौतीयाः ६०% सम्भावना अस्ति इति विचार्य, वयं मन्यामहे यत् फेडस्य व्याजदरेषु प्रथमवारं ५० आधारबिन्दुभिः कटौतीयाः सम्भावना तुल्यकालिकरूपेण अधिका अस्ति परन्तु यदि फेडः कटौतीं कर्तुं चयनं करोति सितम्बरमासे २५ आधारबिन्दुभिः व्याजदराणि कृत्वा पावेलः अधिकं डोविशं मार्गदर्शनं दातुं शक्नोति।”

हाङ्गकाङ्गस्य स्टॉक्स् मध्ये पूंजीप्रवाहः अभिलेखात्मकः उच्चतमः अभवत्

१७ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः । समापनसमये हैङ्ग सेङ्ग् सूचकाङ्कः १.३७% वर्धितः १७६६०.०२ अंकाः, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः १.१२%, राज्यस्वामित्वयुक्तः उद्यमसूचकाङ्कः १.४१% च वर्धितः

फेडरल् रिजर्व् इत्यनेन मौद्रिकनीतिषु परिवर्तनेन दक्षिणदिशि गच्छन्तीनां निधिनां सह हाङ्गकाङ्ग-शेयर-बजारे निरन्तरं प्रवाहः अपि अभवत् हाङ्गकाङ्ग-नगरस्य स्टॉक्-उत्थानस्य प्रचारार्थं । अचलसम्पत्-प्रौद्योगिकीक्षेत्रेषु विशेषतया महत्त्वपूर्णाः लाभाः अभवन् । पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य ३० दिनाङ्कपर्यन्तं दक्षिणदिशि गच्छन्तीनां निधिनां सञ्चितशुद्धप्रवाहः अस्मिन् वर्षे ४६१.२५८ अरब हाङ्गकाङ्ग डॉलरं यावत् अभवत्, येन इतिहासे समानकालस्य नूतनं उच्चतमं स्तरं स्थापितं

१० सितम्बर् दिनाङ्के साउथबाउण्ड् ट्रेडिंग् इत्यस्य समायोजनं प्रभावी अभवत् (09988.hk) इति द्वय-प्राथमिकसूची अभवत् तथा च गतसप्ताहे क्रमशः दक्षिणदिशि गच्छन्तीनां शीर्षदशसक्रिय-स्टॉक-मध्ये स्थानं प्राप्तवान् , अलीबाबा दक्षिणदिशि शुद्धक्रयणम् आसीत् । सर्वाधिकं निधिभागं विद्यमानस्य हाङ्ग सेङ्ग इन्टरनेट् ईटीएफ (५१३३३०) इत्यस्य धारणासु अलीबाबा इत्यस्य धारणा ११.३% यावत् अभवत् ।

मौलिकदृष्ट्या हॅङ्ग सेङ्ग्-प्रौद्योगिक्याः, हैङ्ग-सेङ्ग-इण्टरनेट्-इत्येतयोः घटक-समूहाः उत्तमं प्रदर्शनं कृतवन्तः, अन्तर्जाल-विशालकायानां, प्रौद्योगिकी-कम्पनीनां च प्रदर्शनं अपेक्षां बहु अतिक्रान्तम्, एते प्रौद्योगिकी-दिग्गजाः अपि स्वस्य स्टॉक्-पुनः क्रीणन्ति २०२४ तमस्य वर्षस्य आरम्भात् हाङ्गकाङ्ग-शेयर-बाजारे २३७ स्टॉक्-पुनःक्रयणं कृतम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ९२ अधिकम् अस्ति; , वर्षे वर्षे १७२ % वृद्धिः अभवत् । पुनर्क्रयणस्य संख्या, परिमाणं च एकस्मिन् एव काले अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

जेपी मॉर्गन चेस बैंक् इत्यस्य भविष्यवाणी अस्ति यत् आगामिवर्षे एकस्मिन् मासे हाङ्गकाङ्ग-अन्तर्बैङ्क-प्रस्ताव-दरः (hibor) २.७५% यावत् न्यूनीभवति, तथा च प्राइम-दरस्य अन्तर्गतं वास्तविक-बंधक-व्याज-दरः ३.२५% यावत् न्यूनीभवति बैंकस्य मतं यत् खुदरा-कार्यालयभवनानां तुलने अमेरिकीव्याजदरे कटौतीयाः हाङ्गकाङ्गस्य आवासीयविपण्यं अधिकं लाभं प्राप्स्यति इति अपेक्षा अस्ति यत् हाङ्गकाङ्गस्य आवासीयसम्पत्त्याः मूल्येषु आगामिवर्षे ५% पुनः उत्थानं भविष्यति, परन्तु अस्मिन् वर्षे ८% न्यूनता भविष्यति , यत् उच्चतमस्तरात् ३०% न्यूनता अस्ति । बैंकस्य अनुमानं यत् हाङ्गकाङ्गस्य अन्तरबैङ्कव्याजदरे प्रत्येकं १०० आधारबिन्दुषु न्यूनता हाङ्गकाङ्गस्य सम्पत्तिविकासकानाम् औसतलाभं ५% वर्धयितुं प्रेरयितुं शक्नोति।

तियानफेङ्ग सिक्योरिटीजस्य रणनीतिकसंशोधनविभागस्य वू कैडा इत्यस्य दलस्य मतं यत् हाङ्गकाङ्ग-समूहस्य कृते अमेरिकी-डॉलर-तरलतायाः समर्थनम् अद्यापि व्याज-दर-कटाहस्य विस्तारस्य स्थायित्वस्य च उपरि निर्भरं भविष्यति |. हाङ्गकाङ्ग-देशे बङ्कानां समुच्चय-शेष-विस्तारस्य एकः आवश्यकः शर्तः अस्ति यत् हाङ्गकाङ्ग-अमेरिका-देशयोः मध्ये व्याजदर-अन्तरं तीव्रगत्या संकुचितं भवति अथवा सकारात्मकं भवति यतोहि हिबोर्-इत्येतत् सम्बद्ध-विनिमय-दर-व्यवस्थायाः स्थानीय-वित्तपोषण-आवश्यकताभिः च प्रभावितः भवति , अग्रिमे चरणे तरलतायाः मुख्यं केन्द्रं संघीयसंरक्षणेन व्याजदरे कटौतीयाः गतिः चीनदेशस्य हाङ्गकाङ्गस्य आर्थिकपुनरुत्थानम् च अस्ति