समाचारं

जापानदेशस्य श्रमशक्तिः अभावः अस्ति, वृद्धानां संख्या अभिलेखात्मकं उच्चतां प्राप्तवती, जनसांख्यिकीयसंकटः च तीव्रः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे (१६ सितम्बर्) जापानदेशे वृद्धानां सम्मानदिवसः आचरितः, एषः राष्ट्रियः अवकाशः यः एकं विक्षोभजनकं तथ्यं प्रकाशितवान् - जापानदेशे वृद्धजनानाम् अभिलेखसङ्ख्या अस्ति

जापानदेशे प्रतिवर्षं सितम्बरमासस्य तृतीयसोमवासरे वरिष्ठनागरिकाणां श्रद्धांजलिप्रदानार्थं, तेषां बहुमूल्यबुद्धेः, समाजे योगदानस्य च धन्यवादं दातुं वृद्धदिवसस्य सम्मानः भवति।

“वृद्धदिवसस्य सम्मानः” इत्यस्मात् पूर्वं प्रकाशिताः सर्वकारीयदत्तांशः तत् दर्शयति१५ सेप्टेम्बर्-दिनाङ्कपर्यन्तं जापानदेशस्य ६५ वर्षाणि अपि च अधिकवयसः जनसंख्या ३६.२५ मिलियनं आसीत्, यत् गतवर्षस्य अपेक्षया २०,००० अधिकम् अस्ति, अभिलेखात्मकं च उच्चतमम् ।

दत्तांशैः एतदपि ज्ञायते यत् यद्यपि जापानदेशस्य कुलजनसंख्या न्यूना भवति तथापि कुलजनसंख्यायां ६५ वर्षाणि अपि च अधिकवयसः जनानां अनुपातः २९.३% यावत् वर्धितः अस्ति, यत् सर्वेषु देशेषु सर्वाधिकम् अस्ति

श्रमबाजारसंकटः तीव्रः भवति

मोर्गन स्टैन्ले मित्सुबिशी यूएफजे सिक्योरिटीज इत्यस्य मुख्य अर्थशास्त्री रोबर्ट् फेल्ड्मैन् इत्यनेन उक्तं यत्,जापानस्य परिवर्तनशीलजनसांख्यिकीयविवरणस्य श्रमिकस्य च अभावस्य विषये चिन्ताम् अस्य आँकडा: अधिकं प्रेरयति

गतमासे शोधसंस्थायाः teikoku databank इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् उद्योगेषु ५१% जापानीकम्पनयः पूर्णकालिककर्मचारिणां अभावः इति मन्यन्ते।

“श्रमस्य अभावः पूर्ववत् गम्भीरः अस्ति” इति फेल्डमैन् अवदत्, खाद्यसेवा इत्यादिषु श्रमप्रधान-उद्योगेषु एतत् विशेषतया सत्यम् इति अवलोक्य । सः चेतवति स्म यत् यथा यथा वृद्धाः श्रमिकाः श्रमविपणात् निर्गन्तुं आरभन्ते तथा तथा तेषां स्थाने कनिष्ठाः श्रमिकाः समानाः न भविष्यन्ति।

तस्मिन् एव काले श्रमिकस्य अभावः तीव्रः भवति इति कारणेन वृद्धजनसंख्यानां निवृत्तिवयोः विस्तारः कर्तव्यः भवति । जापानदेशे ६५ वर्षाणि अपि च ततः अधिकवयसः श्रमिकाणां संख्या २०२३ तमे वर्षे यावत् क्रमशः ९१४ लक्षं यावत् वर्धिता इति सर्वकारीयदत्तांशैः ज्ञायते

जापानस्य राष्ट्रियजनसंख्या सामाजिकसुरक्षासंशोधनसंस्थायाः आँकडानुसारं, अद्यतनप्रवृत्तीनां आधारेण,जापानदेशस्य वृद्धजनसंख्यायाः अनुपातः निरन्तरं वर्धमानः भविष्यति, २०४० तमे वर्षे ३४.८% यावत् भविष्यति

इदानीं फेल्डमैन् इत्यनेन अद्यतनसंशोधनटिप्पण्यां अनुमानितम् यत् पूर्वजनसांख्यिकीयप्रवृत्तीनां आधारेण जापानस्य कुलश्रमशक्तिः २०२३ तमे वर्षे प्रायः ६९.३ मिलियनतः २०५० तमे वर्षे प्रायः ४९.१ मिलियनं यावत् न्यूनीभवितुं शक्नोति

स्थितिं परिवर्तयितुं "उत्तमः नुस्खा" नास्ति

जनसांख्यिकीयप्रवृत्तयः यत् आर्थिकं सामाजिकं च हानिं जनयितुं शक्नुवन्ति तत् जापानसर्वकारेण स्वीकृत्य तस्य निवारणाय उपायाः कृताः ।

जन्मदरस्य न्यूनतां विपर्ययितुं जापानी-सर्वकारेण बाल-संरक्षणार्थं अधिकं धनं प्रदातुं, अधिक-नर्सरी-स्थापनार्थं समर्थनं च इत्यादीनि अनेकानि उपायानि कृतानि स्थानीयसरकाराः अपि जापानीजनानाम् हुक् अप, विवाहं, सन्तानं च प्राप्तुं विनिर्मितानां डेटिंग्-एप्स-समर्थनार्थं पदानि अपि गृहीतवन्तः ।

परन्तु अल्पकालीनरूपेण जन्मदरस्य वर्धनेन श्रमस्य अभावस्य निवारणाय अल्पं कार्यं भविष्यति. फलतः जापानदेशः अन्तिमेषु वर्षेषु निरन्तरं आप्रवासिनः आनयति, अधुना विदेशीयश्रमिकाणां संख्या अभिलेखात्मकरूपेण २० लक्षं भवति, आगामिषु पञ्चवर्षेषु अपि ८,००,००० इत्येव वृद्धिः भविष्यति इति अपेक्षा अस्ति

परन्तु फेल्डमैनस्य मते यदि जापानदेशः आगामिषु दशकेषु अपेक्षितजनसंख्याहानिः पूरयितुं इच्छति तर्हि सैद्धान्तिकरूपेण विदेशीयश्रमिकाणां संख्यां द्रुततरेण वर्धयितुं आवश्यकता भविष्यति, यत् दशकोटिपर्यन्तं भवति।

परन्तु सः इदमपि मन्यते यत् एषा स्थितिः (दशकोटिविदेशीयश्रमिकाणां परिचयः) न भविष्यति, एतस्य अर्थः अस्ति यत् जापानस्य श्रमशक्तिक्षयस्य बृहत् भागः युवानां उत्पादकतावर्धनेन एव पूरितः भवितुमर्हति इति दर्शयति, तथा च अस्य कृते अधिकस्य आवश्यकता भविष्यति श्रमिकस्य उत्पादकतायां तथा च कृत्रिमबुद्धिः स्वचालनं च इत्यादिषु नवीनप्रौद्योगिकीषु बहु पूंजी निवेशिता भवति।

अस्मिन् वर्षे पूर्वं यूबीपी-संस्थायाः वरिष्ठः एशिया-अर्थशास्त्री कार्लोस् कासानोवा इत्यनेन उक्तं यत् कृत्रिम-बुद्धि-प्रौद्योगिकी प्रायः जापानस्य जनसांख्यिकीय-संकटस्य "उत्तमम् उत्तरम्" इति मन्यते, परन्तु एतावता संकटस्य निवारणे साहाय्यं न कृतवती

सः सुझावम् अयच्छत् यत् जापानी-सर्वकारेण अन्ये उपायाः अपि करणीयाः इति