समाचारं

"ऑपरेशन डेल्टा" अनुभवप्रतिवेदनम्: fps वैभवस्य पुनर्निर्माणम्! उच्चगुणवत्तायुक्तं शूटिंग् ताजगी!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ये मित्राणि "ऑपरेशन डेल्टा" इत्यस्य हाले परीक्षणेषु ध्यानं दत्तवन्तः तेषां ज्ञातव्यं यत्: "खतरनाक क्रिया" मोडस्य अतिरिक्तं यत् जीवितं, स्वर्णपदकं, अन्वेषणं, निष्कर्षणं च केन्द्रितं भवति, अस्मिन् शूटिंग् क्रीडायां बहुक्रीडकयुद्धक्षेत्रं "व्यापकं युद्धक्षेत्रम्" अपि अस्ति । तथा "व्यापकयुद्धक्षेत्रम्" ये विदेशीयक्रीडकानां मध्ये अधिकं लोकप्रियाः सन्ति the [black hawk down-campaign] मोडः कथानकस्य अनुभवे केन्द्रितः अस्ति ।

भिन्न-भिन्न-क्रीडा-विधिनाम् एकस्मिन् क्रीडायां संयोजनं सुलभं कार्यं नास्ति । वास्तविक-अनुभवस्य अनन्तरं जिउजिउ अप्रत्याशितरूपेण आविष्कृतवान् यत् यद्यपि पारम्परिक-अर्थे "सन्तुलनं" न प्राप्तवान् तथापि "ऑपरेशन डेल्टा" इत्यस्य अनेकाः गुणाः परस्परं संवादं कृत्वा एकं स्फूर्तिदायकं अनुभवं निर्मितवन्तः यत् "मस्तिष्कं त्यक्त्वा युद्धं कर्तुं शक्नोति" इति युद्धानुभवः” इति । तदनन्तरं जिउजिउ भवद्भिः सह "ऑपरेशन डेल्टा" इति क्रीडायाः अनुभवं साझां कुर्वन्तु ।

अस्मिन् लेखे चित्राणि संपीडितानि सन्ति, ते क्रीडायाः अन्तिमगुणवत्तां प्रतिनिधितुं न शक्नुवन्ति ।

कृपया सर्वस्य कृते क्रीडायाः अन्तिम-अनलाईन-सामग्री, चित्राणि च पश्यन्तु ।

1. सावधानीपूर्वकं पालिशं कृतं ui तथा अग्निबाणम्

यदा भवन्तः क्रीडां उद्घाटयन्ति तदा प्रथमं यत् भवन्तः सम्पर्कं कुर्वन्ति तत् स्वाभाविकतया ui इति । "operation delta" इत्यस्य ui अतीव सरलं भवति, अतीव आरामदायकं च दृश्यते ।

अग्निबाणस्य परिकल्पने अपि एतादृशं परिष्कारं, स्वादिष्टता च दृश्यते । यथा, अधोलिखिते चित्रे बन्दुकनिरीक्षणक्रियायां गोलिकायाः ​​स्विंग् गृह्यताम् ।

अन्यत् उदाहरणं अग्निबाणस्य प्रयोगस्य विवरणस्य पुनर्स्थापनम् । sks अर्धस्वचालितबन्दूकस्य कृते गोलिकानां समाप्तेः पूर्वं द्रुतभारार्थं अधोलिखिते चित्रे यथा दर्शितं तथा पत्रिकातलं उद्घाटयितुं आवश्यकम् ।

यथा अधोलिखिते चित्रे दर्शितं, बोल्टं आकर्षयितुं, उपरितः लघुस्थानेन गोलिकानि भारयितुं च कार्यं तदा एव प्राप्तुं शक्यते यदा एसकेएस-इत्यत्र गोलिकानि नास्ति

एतेभ्यः विस्तृतेभ्यः डिजाइनभ्यः जिउजिउ इत्यनेन वास्तवमेव अनुभूतं यत् डिजाइनरः अग्निबाणस्य डिजाइनं, शूटिंग् क्रियायाः पालिशं च कर्तुं बहु ऊर्जां परिश्रमं च कृतवन्तः सः बन्दुकं अवगच्छति, प्रेम्णा च यथार्थः व्यक्तिः अस्ति ।

2. द्रुतगतिना अन्वेषणं निष्कासनं च गेमप्ले

तदनन्तरं विशिष्टस्य क्रीडायाः विषये वदामः । अन्वेषण-निष्कासन-क्रीडा-विधिः शूटिंग्-क्रीडां प्रेम्णा मित्रैः बहु क्रीडिता अस्ति । जिउजिउ अत्र गेमप्ले नियमानाम् विषये विस्तरेण न वदिष्यति।

अत्यन्तं सहजं वस्तु अस्ति यत् यावत् भवन्तः कतिपयानि अधिकानि क्रीडाः क्रीडन्ति तावत् भवन्तः पश्यन्ति यत् "ऑपरेशन डेल्टा" इत्यस्य जीवितस्य स्वर्णपदकस्य च क्रीडा अन्येभ्यः समानप्रकारस्य क्रीडाभ्यः द्रुततरं भवति।

क्रीडायाः समये यतः पुटं, गोलिका, उपभोग्यक्षेपाः, भोजनं वा पेयं वा नास्ति...अन्वेषणकाले पृष्ठपुटस्य, चरित्रस्य च स्थितिः प्रबन्धयितुं प्रायः आवश्यकता नास्ति, अतः पुटस्य लेहने, अन्वेषणे च अत्यल्पः समयः भवति अस्मिन् सन्दर्भे भवन्तः सुवर्णं प्राप्य शीघ्रं निष्कासनं कर्तुं प्रवृत्ताः सन्ति, अथवा भवन्तः कञ्चित् युद्धं कर्तुं शक्नुवन्ति!

तथा च संचालककौशलस्य अस्तित्वात् अन्येषु क्रीडासु तुल्यकालिकरूपेण "स्थिरः" जिउजिउ इत्यस्य अत्र युद्धस्य महती इच्छा वर्तते । अन्यत् कारणं नास्ति ।

यथा, सामान्यतया शूटिंग्-क्रीडासु फ्लैश-बम्ब-समयः अतीव अल्पः भवति, भवतु १ सेकेण्ड्-तः न्यूनः । परन्तु "ऑपरेशन डेल्टा" इत्यस्मिन् [haunting claw] - [flash prowler] इत्यस्य फ्लैश बम्ब कौशलं ३ सेकेण्ड् अधिकं यावत् भवति, तथा च यदा अवतरति तदा तत् न ट्रिगर भवति, अपितु वायुतले ग्लाइडिंग् अथवा प्लवमानस्य समये प्रभावं प्राप्नोति! यदा जिउजिउ प्रथमवारं तत् दृष्टवान् तदा सः एतावत्कालं यावत् स्थास्यति इति न अपेक्षितवान्, सः प्रत्यक्षतया अन्धः अभवत् ।

एतत् शक्तिशाली कौशलं जिउजिउ अधिकं आक्रामकं आत्मविश्वासं ददाति । पूर्वं स्थिरः स्थिरः च आसीत् जिउजिउ अस्मिन् [खतरनाक-कार्यक्रमे] अचारित्रिकरूपेण भिन्नः आसीत्! मम यत् अधिकं रोचते तत् बन्दुकस्य गोलिकानां गन्धं "युद्धं भङ्गयितुं" कञ्चित् अन्वेष्टुं! यदा त्वं शब्दं शृणोषि तदा त्वं केवलं अग्रे द्रुतं गच्छसि, यदा त्वं पतसि तदा त्वं अन्यं प्रहारं गृह्णासि ।

3. विविधानि विशालानि युद्धक्षेत्राणि

यथा पूर्वं उक्तं, "ऑपरेशन डेल्टा" इत्यस्मिन् चरित्रकौशलं अतीव शक्तिशाली अस्ति । [व्यापकयुद्धक्षेत्रस्य] अधिकसघनजनसंख्यायुक्तं वातावरणम् एतत् बिन्दुं अधिकं प्रवर्धयति-

भयंकररूपेण प्रतिस्पर्धितेषु प्रमुखचतुष्पथेषु/सुरङ्गेषु, त्रिगुणाग्रेनेड्, विखण्डनखानानि, आघातजालानि, आघात-ड्रोन्, विद्युत्-आघात-बाणाः, c4, धूमः, ज्वलन्ताः... विस्फोटकाः कौशलं च अल्पकाले एव विस्फोटितम् नरकस्य" इति ।

न केवलं कौशलस्य अस्मिन् गुणे अधिका उपस्थितिः भवति, अपितु बन्दुकसंशोधनव्यवस्था अपि तथैव करोति । "ऑपरेशन डेल्टा" इत्यस्य बन्दुकसंशोधनव्यवस्था केषाञ्चन क्रीडाणां प्रकृतौ सौन्दर्यप्रसाधनपरिवर्तनं न भवति, अपितु व्यापकं वर्धनं भवति यत् अग्निबाणस्य कार्यक्षमतायाः महतीं सुधारं कर्तुं शक्नोति

जिउजिउ इत्यस्य स्वस्य वास्तविकयुद्धानुभवात् न्याय्यं चेत् "ऑपरेशन डेल्टा" इत्यस्य बन्दुकप्रतिगमनं समानप्रकारस्य अन्येषां क्रीडाणां अपेक्षया स्वभावतः न्यूनम् अस्ति । प्रतिगमनं अधिकं न्यूनीकर्तुं परिवर्तनव्यवस्थायाः उपयोगानन्तरं नवीनक्रीडकानां कृते आरम्भः अधिकं स्थिरं सुलभं च भवति ।

अपि च, [total battlefield] अस्य मोडस्य कृते गोलिकानां प्रसारं न वर्धयति at medium and short range यत्र यत्र प्रहारः इति अर्थः ।

[व्यापकं युद्धक्षेत्रम्] अस्मिन् मोडे भवन्तः मृताः अपि उपकरणानि न हास्यन्ति स्वाभाविकतया सर्वे शीर्ष-सज्जितेन “लेजर-बन्दूकेन” सह दृश्यन्ते । पूर्णतया परिवर्तितं ak12 विना प्रतिगमनं टोल्-सङ्ग्रहणार्थं स्थानं प्राप्तवान्, यत् अतीव तनाव-निवारकं आसीत् ।

यदा भवन्तः युद्धं कृत्वा श्रान्ताः भवन्ति तदा नूतने गोलस्य मध्ये भवन्तः ५० मीटर् दूरतः विस्तारितेन ढोलकेन सह अस्साल्ट् राइफलस्य उपयोगं कुर्वन्ति तथा च "स्प्लैश वाटर" इत्येतत् मस्तिष्कहीनं मजेयञ्च भवति। (यद्यपि एषः सुखभावः कदाचित् प्रतिद्वन्द्वी प्रति स्थानान्तरितः भवति)

बृहत् युद्धक्षेत्रे वाहनानां उल्लेखः अवश्यं करणीयः! "ऑपरेशन डेल्टा" इत्यनेन दृश्यानां प्रकोपं कर्तुं, नाशयितुं च टङ्कं चालयितुं अतिरिक्तं वायुतः भूमौ आक्रमणार्थं सशस्त्रहेलिकॉप्टराणि अपि चालयितुं शक्यते ।

परन्तु परीक्षणकाले जिउजिउ इत्यस्य अस्य भागस्य बहु अनुभवः न अभवत् । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यद्यपि वाहनम् अधिकं क्षतिं करोति तथापि यदि सङ्गणकस्य सहकारिभ्यः सहकारीं रक्षणं नास्ति तर्हि वास्तविकं युद्धं अद्यापि तुल्यकालिकरूपेण खतरनाकं भवति

अधोलिखितचित्रसदृशं वाहनं पदातिसैनिकानाम् अल्पसमूहेन व्याप्तं भवति, प्रत्यक्षतया बहुविधकौशलबम्बैः विस्फोटितं भवति इति न असामान्यम्

क्रीडायाः अन्तः लक्षितं वाहनविरोधी शस्त्रं रॉकेट-प्रक्षेपकं न वक्तव्यम् । अस्य न केवलं ऋजुरेखाप्रक्षेपवक्रता अस्ति, अपितु व्याप्तिवर्धनार्थं त्रिगुणदर्पणं अपि अस्ति, अतः अत्यन्तं समीपं न गत्वा वाहनानां उपरि आक्रमणं कर्तुं शक्नोति ।

यदा जिउजिउ युद्धक्षेत्रं क्रीडति स्म तदा तस्य प्रियं वस्तु आसीत् यत् वायुतः टङ्कं विस्फोटयितुं रॉकेट-प्रक्षेपकस्य उपयोगः यद्यपि सफलतायाः दरः तावत् अधिकः नासीत् तथापि यदा सः प्रहारं करोति स्म तदा अतीव रोमाञ्चकारी आसीत् ।

4. सारांशः

यतो हि एतेषु परीक्षणेषु [black hawk down-campaign] मोडः न मुक्तः, jiujiu इत्यस्य "operation delta" अनुभवप्रतिवेदनं मुख्यतया "search, attack, and retreat" तथा "grand battlefield" इति मोडेषु केन्द्रितम् आसीत्

समग्ररूपेण "ऑपरेशन डेल्टा" इत्यस्य विषये सर्वाधिकं आकर्षकं वस्तु अस्ति यत् एतत् "कठोर" तथा "आकस्मिक" इत्येतयोः मध्ये सम्यक् संतुलनं प्राप्नोति: शूटिंग् सावधानं भवति, परन्तु गेमप्ले विलम्बं न करोति तथा च स्फूर्तिदायकं भवति। कार्ये/अध्ययने व्यस्तानां मित्राणां कृते अतीव उपयुक्तम् अस्ति यदा भवान् स्वतन्त्रः भवति तदा मज्जितुं कतिपयानि क्रीडाः क्रीडितुं शक्नोति।

विशेषतः इदानीं यदा मोबाईल-टर्मिनले उच्चगुणवत्तायुक्ताः "बृहत्-युद्धक्षेत्राणि" तुल्यकालिकरूपेण दुर्लभानि सन्ति, ये मित्राणि एतादृशं क्रीडा-प्रवृत्तिं रोचन्ते, ते तत् त्यक्तुम् न शक्नुवन्ति । यद्यपि [total battlefield] मोड् परीक्षणकाले आक्रमणकर्तुः न्यूनविजयदरेण सह समस्या आसीत्, तथापि "ऑपरेशन डेल्टा" इत्यस्य वर्तमानडिजाइनविवरणात् न्याय्यः, योजनाकारः स्पष्टतया अस्य प्रकारस्य गेमप्ले इत्यस्य अनुभवी खिलाडी अस्ति (दलसमर्थनं परिवर्तितम् आसीत् a point call) वेदनाबिन्दुनाम् अनुकूलनं स्पष्टम् अस्ति), तथा च यदा सार्वजनिकबीटा ऑनलाइन गच्छति तदा निश्चितरूपेण अधिकं अनुकूलनं भविष्यति।

उपर्युक्तं "ऑपरेशन डेल्टा" इत्यस्य विषये जिउजिउ इत्यस्य अनुभवप्रतिवेदनम् अस्ति~ "ऑपरेशन डेल्टा" इत्येतत् सम्प्रति 26 सितम्बरदिनाङ्के निर्धारितम् अस्ति ये मित्राणि अस्मिन् रुचिं लभन्ते, ते 4399 गेम बॉक्स इत्यत्र गत्वा नियुक्तिं कर्तुं/तस्य अनुसरणं कर्तुं न विस्मरन्तु!