समाचारं

लोटस् थ्योरी १ अवधारणाकारः २.५ सेकेण्ड् मध्ये ० तः १०० मील प्रतिघण्टां यावत् गतिं प्राप्नोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव chezhi.com इत्यनेन विदेशेभ्यः माध्यमेभ्यः lotus theory 1 इत्यस्य अवधारणाकारस्य आधिकारिकचित्रस्य समुच्चयः प्राप्तः । नूतनं कारं त्रि-आसन-विन्यासं स्वीकुर्वति, चालकस्य आसनं केन्द्र-स्थापितं डिजाइनं स्वीकुर्वति, तथा च विपरीत-सर्पिल-द्वारैः सुसज्जितम् अस्ति, यत् अतीव विशिष्टम् अस्ति शक्तिप्रणाली अग्रे/पृष्ठे द्वयमोटरैः सुसज्जिता भविष्यति यस्य कुलशक्तिः १,०००ps भवति तथा च त्वरणसमयः ०-१००km/s केवलं २.५ सेकेण्ड् भविष्यति।

रूपस्य दृष्ट्या लोटस् थ्योरी १ इत्यस्य डिजाइनं तस्यैव ब्राण्ड् इत्यस्य क्लासिक जीटी स्पोर्ट्स् कार एस्प्रिट् इत्यनेन प्रेरितम् अस्ति यत् "वायुं नियन्त्रयितुं" लोटस् ब्राण्ड् डीएनए इत्यस्य प्रतिध्वनिं कर्तुं बहूनां वायुगतिकी किट् इत्यनेन सुसज्जितम् अस्ति । अतिशयोक्तिः अग्रे एप्रोन्, चिकनी छतरेखा, विशालः पृष्ठीयः स्पोइलरः, विसारकः च सर्वे वायुप्रतिरोधं न्यूनीकर्तुं योगदानं ददति ।

लोटस् इत्यनेन उक्तं यत् नूतनकारस्य भारः १६०० किलोग्रामात् न्यूनः नियन्त्रितः भविष्यति, तदर्थं केवलं दश सामग्रीः एव उपयुज्यन्ते, यथा फाइबरग्लास्, कार्बनफाइबर, टाइटेनियम मिश्रधातुः, काचः, रबरः, एल्युमिनियमः इत्यादयः पदार्थाः। शरीरस्य आकारस्य दृष्ट्या विशिष्टदीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४४९०मि.मी.*२०००मि.मी.*११४०मि.मी.

लोटस् थ्योरी १ इत्यस्य आन्तरिकभागे त्रि-आसनीयः डिजाइनः अस्ति , यत् अत्यन्तं आश्चर्यजनकम् अस्ति। विन्यासस्य दृष्ट्या नूतनकारः hud हेड-अप प्रदर्शनं, डिजिटलयन्त्राणि, बहुविधकार्यात्मकविन्यासान् च प्रदास्यति । उल्लेखनीयं यत् कारस्य बटन् "प्रतिक्रियाशीलवस्त्रवस्त्रेषु" वेष्टितं भविष्यति, यत् केवलं तदा एव प्रकाशितं भविष्यति, यदा कार्याणि आवश्यकं भवति तदा एव दृश्यन्ते, सामान्यसमये च निगूढानि भविष्यन्ति, येन आन्तरिकस्य समग्रस्य भावस्य महती उन्नतिः भवति

शक्तिप्रणाल्याः दृष्ट्या लोटस् थ्योरी १ 1000ps कुलशक्तियुक्तैः अग्रे/पृष्ठे द्वयमोटरैः सुसज्जितः भविष्यति, 70kwh बैटरीपैकेन, 402km wltp शुद्धविद्युत्क्रूजिंगरेन्जेन, 0 तः 100km/h पर्यन्तं त्वरणेन च सुसज्जितः भविष्यति केवलं २.५ सेकेण्ड् ।