समाचारं

प्रतिस्पर्धी उन्नत jietu x70 plus इत्यस्य नवीनपुराणमाडलयोः तुलना

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं षड्वर्षाणि पूर्वं स्थापितः जिएतु-ब्राण्ड्, भयंकरं प्रतिस्पर्धात्मके घरेलु-वाहन-बाजारे "जिएतु-गतिम्" निरन्तरं ताजगीं कर्तुं स्वस्य अद्वितीय-"यात्रा +"-रणनीत्याः, स्वस्य ठोस-इन्धन-शक्ति-प्रौद्योगिक्याः च उपरि निर्भरं भवति २०२४ तमस्य वर्षस्य प्रथमार्धे विक्रयः २,००,००० वाहनानां अतिक्रान्तवान्, वर्षे वर्षे ९८.९% वृद्धिः, ब्राण्ड्-विक्रय-इतिहासस्य नूतनं उच्चतमं स्तरं स्थापितवान् । तेषु jietu x70 श्रृङ्खला, या 26 मासान् यावत् क्रमशः 10,000 तः अधिकान् जनान् विक्रीतवान्, एषा श्रृङ्खलायां सर्वाधिकं व्यय-प्रभावी मॉडल् इति नाम्ना jietu x70 plus इत्यनेन अधुना एव मध्यावधि-फेसलिफ्ट्-माडलं प्रारब्धम् अस्ति सर्वे पक्षाः उत्पादस्य समग्रबलं अधिकं वर्धयिष्यन्ति।

उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं २० अगस्त २०२४ दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।

२०२५ तमे वर्षे निर्मितं मॉडलं (अतः परं: नूतनं मॉडलं इति उच्यते) jietu x70 plus ५-सीटर/७-सीटर-संस्करणेषु ६ विन्यासेषु च उपलभ्यते, कुलम् १२ मॉडल्-सहितं, मूल्य-परिधिः १११,९००-१४०,९०० युआन्-पर्यन्तं भवति २०२४ तमस्य वर्षस्य मॉडलस्य (अतः परं पुरातनं मॉडल् इति उच्यते) इत्यस्य तुलने प्रारम्भिकमूल्यं किञ्चित् अधिकं भवति, परन्तु अधिकतमं मूल्यं महत्त्वपूर्णतया न्यूनम् अस्ति । तदतिरिक्तं नूतनानां पुरातनानां च jietu x70 plus मॉडल्-सङ्ख्या समाना एव अस्ति, यत्र प्रत्येकं १२ मॉडल्-माडलाः सन्ति । नूतनपुराणयोः मॉडलयोः परिवर्तनं दृग्गतरूपेण द्रष्टुं अस्मिन् समये वयं तुलनायै नूतनस्य पुरातनस्य च jietu x70 plus इत्यस्य 1.5t शीर्ष-अन्त-माडलं चयनं कृतवन्तः ।

रूपम् : अभिनवः डिजाइनः, अधिकं फैशनयुक्तः

पुरातनस्य मॉडलस्य समग्ररूपरेखां निरन्तरं कर्तुं आधारेण नूतनं jietu x70 plus विस्तृतरूपेण डिजाइनस्य दृष्ट्या व्यापकरूपेण उन्नयनं कृतम् अस्ति, येन तस्य सर्वथा नूतनं रूपं प्राप्तम् थ्रू-टाइप् लाइट् ग्रुप्स् इत्यस्य योजनेन तथा च कृष्णवर्णीयानाम् डिजाइन-तत्त्वानां बहूनां संख्यायां प्रभावीरूपेण वाहनस्य प्रौद्योगिक्याः, क्रीडालुतायाः च भावः वर्धते, येन युवानां उपभोक्तृणां सौन्दर्यशास्त्रस्य अधिकं सङ्गतिः भवति

अग्रे मुखस्य स्थाने बहुकोणीयवायुसेवनजालस्य नूतनशैल्याः उपयोगः कृतः अस्ति, तथा च आन्तरिकभागे क्षैतिज-मैट्-धातु-ट्रिम्-पट्टिकाः उपयुज्यन्ते, यत् पुरातन-माडलस्य पारम्परिक-सीधा-जलप्रपात-क्रोम-प्लेटिङ्ग्-अपेक्षया अधिकं फैशन-रूपेण दृश्यते पुरातनस्य मॉडलस्य दीर्घः संकीर्णः च हेडलाइट् सेट् अपि नूतने jietu x70 plus इत्यस्मिन् विभक्तरूपेण उन्नयनं कृतवान् अस्ति, तथा च लोकप्रियं थ्रू-टाइप् लाइट् सेट् डिजाइनं स्वीकरोति, यत् अधिकं प्रौद्योगिकीयुक्तं ज्ञातुं शक्यते च तदतिरिक्तं अग्रे परिसरस्य आकारः अपि समायोजितः अस्ति यद्यपि अद्यापि समतलवर्णीयं निम्नजालं स्थापितं अस्ति तथापि नूतनस्य मॉडलस्य आकारः अपि महत्त्वपूर्णतया लघुः अभवत्, तथैव उभयतः वायुमार्गदर्शकसज्जा अपि अस्ति विभक्त हेडलाइट डिजाइनेन सह मेलयितुम् उन्नयनं कृतम्, अधिकं दृश्यप्रभावं ददाति।

बाह्यविन्यासस्य दृष्ट्या नूतने jietu x70 plus इत्यस्मिन् matrix led हेडलाइट्स् इत्यस्य उपयोगः भवति, येषां प्रकाशप्रभावाः पुरातनमाडलानाम् अपेक्षया उत्तमाः सन्ति । तदतिरिक्तं प्राचीनमाडलयोः साधारणवाइपर्-इत्येतत् वर्षा-संवेदन-वाइपर्-रूपेण उन्नयनं कृतम् अस्ति, येन सुविधा वर्धते ।

शरीरस्य आकारस्य दृष्ट्या नूतनस्य jietu x70 plus इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता, चक्रस्य आधारः च परिवर्तितः नास्ति तथा च पुरातनस्य मॉडलस्य अनुरूपं वर्तते चक्राणां दृष्ट्या नूतनं jietu x70 plus नूतनैः डबल-पञ्च-स्पोक्-एल्युमिनियम-मिश्रधातुचक्रैः सुसज्जितम् अस्ति, ये पुरातन-माडलस्य अपेक्षया अधिकं समर्थाः सन्ति तस्मिन् एव काले नूतनस्य मॉडलस्य टायर-विनिर्देशाः अपि परिवर्तिताः, २५५/४५ r२० इति यावत्, यत् पुरातन-माडलात् बृहत्तरम् अस्ति, तथा च विस्तारः, आस्पेक्ट् रेश्यो च अधिकं स्पोर्टी अस्ति

कारस्य अग्रभागस्य तुलने पृष्ठभागे बहु परिवर्तनं नास्ति । नूतनं jietu x70 plus इत्येतत् अद्यापि थ्रू-टाइप् टेललाइट् डिजाइनस्य उपयोगं करोति, परन्तु आन्तरिकप्रकाशसमूहस्य वर्णः पुरातनस्य मॉडलस्य तुलने समायोजितः अस्ति तथा च कृष्णवर्णः कृतः अस्ति, येन इदं युवा अधिकं फैशनं च दृश्यते पृष्ठभागस्य परिसरः असामान्यं विभक्तं आकारं स्वीकुर्वति, तथा च बृहत्-क्षेत्रस्य वायु-विपथनस्य डिजाइनः पुरातन-स्क्रैच-विरोधी-रक्षकस्य अपेक्षया अधिकं गतिशीलः दृश्यते । तदतिरिक्तं पुरातनमाडलस्य उभयतः चतुर्णां निष्कासननिर्गमस्थानानां निष्कासनं नूतनमाडलस्य प्रत्येकं पार्श्वे द्वयोः निष्कासननिर्गमयोः कृते परिवर्तितम् अस्ति

आन्तरिकः : उन्नतबनावटः व्यापकरूपेण च वर्धिताः विन्यासाः

आन्तरिकस्य दृष्ट्या नूतनस्य jietu x70 plus इत्यस्य समग्रविन्यासः, वर्णमेलनं च पुरातनमाडलेन सह सङ्गतम् अस्ति तथा च एतत् निलम्बितेन द्वयपर्देन सुसज्जितम् अस्ति तथा च युवां स्पोर्टी च काकपिट् वातावरणं निर्मातुं रक्तं कृष्णं च वर्णमेलनं डिजाइनं स्वीकुर्वति विवरणस्य दृष्ट्या इन्स्ट्रुमेण्ट्-पैनलः कृष्णवर्णीयस्य ट्रिम-पैनलस्य क्षेत्रफलं वर्धयित्वा क्रोम-प्लेटेड्-वातानुकूलन-आउटलेट्-इत्यस्य नूतनशैलीं स्वीकृत्य आन्तरिकस्य समग्र-बनावटं अधिकं वर्धयति

त्रि-स्पोक्-सुगति-चक्रस्य समग्र-आकारः न परिवर्तितः अस्ति, नूतनं jietu x70 plus-इत्येतत् त्रि-नव-वादन-स्थानेषु छिद्रित-चर्मणा लपेटितम् अस्ति, यत् हस्ते उत्तमं अनुभवति इति अपेक्षा अस्ति पूर्णस्य lcd-यन्त्रस्य आकारः १२.३ इञ्च् यावत् उन्नतीकरणं कृतम् अस्ति, आन्तरिक-ui-अन्तरफलकस्य अपि पुनर्निर्माणं कृतम् अस्ति न केवलं तस्य प्रौद्योगिक्याः भावः अधिकः, अपितु प्रदर्शनप्रभावः अपि अधिकं ताजगः अस्ति

नूतनस्य मॉडलस्य केन्द्रीयनियन्त्रणपर्दे आकारः अपि १२.३ इञ्च् यावत् उन्नतः अस्ति, यत्र कारप्रणाल्याः नवीनतमः संस्करणः अन्तः निर्मितः अस्ति मेनूपट्टिका पटलस्य वामभागे स्थिता अस्ति, मुख्यधारापृष्ठकार्डं च स्वीकरोति layout, संचालनं सुलभं करोति। तदतिरिक्तं केन्द्रकन्सोल् इत्यस्य अधः ९ इञ्च् वातानुकूलनस्पर्शपट्टिका, स्वतन्त्रनियन्त्रणनॉब् च योजिताः सन्ति, येषां संचालनं प्राचीनमाडलस्य स्पर्शबटनस्य अपेक्षया अधिकं सुलभं भवति

आन्तरिकविन्यासस्य दृष्ट्या नूतनं jietu x70 plus अग्रे पृष्ठे च पङ्क्तौ एकेन usb type-c अन्तरफलकेन सुसज्जितम् अस्ति, यत् पुरातनमाडलस्य एकस्य usb type-a अन्तरफलकस्य अपेक्षया अधिकं संगतम् अस्ति तदतिरिक्तं नूतनं मॉडलं अग्रे पङ्क्तौ केन्द्रगलियारे मोबाईलफोन वायरलेस् चार्जिंगपैड् अपि सुसज्जितम् अस्ति, यत्र उपभोक्तृणां विद्युत् आवश्यकतां पूर्तयितुं 50w चार्जिंगशक्तिः अस्ति चार्जिंग-कार्यस्य अतिरिक्तं नूतनं jietu x70 plus-इत्येतत् श्रव्य-वातानुकूलन-प्रणाल्याः अपि उन्नयनं कृतम् अस्ति, एतत् 8-स्पीकर-sony-श्रव्यं च सज्जीकृतम् अस्ति तथा च द्वय-क्षेत्र-स्वचालित-वातानुकूलन-प्रणाल्याः उन्नयनं कृतम् अस्ति, येन कारस्य अधिकं सुधारः अभवत् अनुभवः। सापेक्षतया नूतनं मॉडलं पुरातनस्य मॉडलस्य सुगतिचक्रतापनं, अग्रे आसनस्य वायुप्रवाहकार्यं च रद्दं करोति, यस्य वाहनचालनस्य आरामस्य उपरि निश्चितः प्रभावः भविष्यति

शक्तिः : चतुर्थपीढीयाः कुन्पेङ्ग पावर 1.5tgdi इञ्जिन् इत्यनेन सुसज्जितम्

शक्तिस्य दृष्ट्या पुरातनस्य मॉडलस्य 1.5tci इञ्जिनस्य उपयोगं निरन्तरं कर्तुं अतिरिक्तं नूतनं jietu x70 plus इत्येतत् पुरातनस्य 1.6t इञ्जिनस्य स्थाने चेरी इत्यस्य नवीनतमेन चतुर्थपीढीयाः kunpeng power 1.5tgdi इञ्जिनेण अपि सुसज्जितम् अस्ति कार्यक्षमतायाः मापदण्डानां दृष्ट्या नूतनस्य मॉडलस्य 1.5tgdi इञ्जिनं न केवलं सर्वेषु पक्षेषु 1.5tci इञ्जिनं अतिक्रमयति, अपितु पुरातनस्य 1.6t इञ्जिनस्य शक्तिस्तरेन सह अपि तुलनीयम् अस्ति, तस्य ईंधन-अर्थव्यवस्थायाः प्रदर्शनम् अपि उत्तमम् अस्ति संचरणप्रणाल्याः दृष्ट्या नूतनं jietu x70 plus इत्यस्य उन्नयनं ७-गति-आर्द्र-द्वय-क्लच्-गियार्बॉक्स्-रूपेण कृतम् अस्ति, यस्य पुरातन-माडलस्य तुलने गियर-सङ्ख्यायां किञ्चित् लाभः अस्ति तस्मिन् एव काले नूतनं मॉडलं शिफ्ट् लीवरस्य आकारस्य दृष्ट्या अपि परिवर्तनं जातम्, येन इदं अधिकं परिष्कृतं जातम् ।

स्थानं : आसनस्थाने बहु परिवर्तनं न जातम्, अग्रे पङ्क्तौ भण्डारणस्थानं च अनुकूलितं कृतम् अस्ति ।

यतः नूतनं पुरातनं च jietu x70 plus दीर्घतायाः, विस्तारस्य, ऊर्ध्वतायाः, चक्रस्य आधारस्य च दृष्ट्या समानं तिष्ठति, अतः अनुमानं भवति यत् आसनस्थाने बहु परिवर्तनं न भविष्यति सीट् डिजाइनस्य दृष्ट्या नूतनस्य jietu x70 plus इत्यस्य अग्रे सीट कुशनस्य अग्रभागः किञ्चित् ऊर्ध्वं भवति, यस्य पादौ उत्तमः समर्थनप्रभावः भवति तथा च अधिकं आरामदायकं सवारीनुभवं आनयिष्यति इति अपेक्षा अस्ति।

भण्डारणस्थानस्य दृष्ट्या नूतनेन jietu x70 plus इत्यनेन पुरातनस्य मॉडलस्य केन्द्रकन्सोल् इत्यस्य अधः भण्डारणकक्षं वातानुकूलनस्पर्शपट्टिकायाः ​​योजनेन समाप्तं कृतम् अस्ति परन्तु शिफ्ट-लीवरस्य दक्षिणभागे स्थितस्य मोबाईल-फोन-भण्डारण-कक्षस्य आकारः पुरातन-माडलस्य अपेक्षया महत्त्वपूर्णतया अधिकः भवति पुरातनस्य आदर्शस्य एकस्य चषकधारकस्य अपेक्षया व्यावहारिकः . तदतिरिक्तं नूतनं jietu x70 plus इत्येतत् द्वितीयपङ्क्तौ आसनानां कृते तन्तुयुक्तं केन्द्रीयं आर्मरेस्ट् अपि प्रदाति तथा च कपधारकद्वयं एकीकृत्य द्वितीयपङ्क्तौ यात्रिकाणां आवश्यकतानां पालनमपि करोति

ट्रंकस्य दृष्ट्या नूतनं पुरातनं च jietu x70 plus उद्घाटन आकारस्य आन्तरिकविन्यासस्य च दृष्ट्या सुसंगतं तिष्ठति यदा द्वितीयतृतीयपङ्क्तिपीठाः सर्वे अधः मुण्डिताः भवन्ति तदा प्रायः समतलतलं निर्मितुं शक्यते, तथा च स्थानविस्तारः योग्यः भवति अभिज्ञानस्य ।

सुरक्षा : सक्रिय-निष्क्रिय-सुरक्षाविन्यासेषु बहुधा सुधारः कृतः अस्ति

सुरक्षाविन्यासस्य दृष्ट्या, पुरातनस्य मॉडलस्य अनुपलब्धस्य अग्रे/पृष्ठस्य शिरः एयरबैगस्य (पर्दे एयरबैगस्य) क्षतिपूर्तिं कर्तुं अतिरिक्तं, नवीनं jietu x70 plus इत्यनेन लेन-प्रस्थान-चेतावनी-प्रणाली, सक्रिय-ब्रेकिंग्/सक्रियम् इत्यादीनि अनेकानि सक्रिय-सुरक्षा-विशेषतानि अपि योजिताः सन्ति सुरक्षाप्रणाली, अग्रे टकरावचेतावनी इत्यादिविन्यासः, तथा च l2-स्तरीयसहायतायुक्तवाहनचालनकार्यैः सुसज्जितः अस्ति, पूर्णगतिअनुकूलीक्रूजः, विलयनसहायता, लेनपालनसहायताप्रणाल्याः इत्यादयः प्रदाति, तथा च अधिकपूर्णबुद्धिमान् चालनक्षमता अस्ति

सारांशः - १.

नवीनं jietu x70 plus न केवलं अन्तरिक्षव्यावहारिकतायां लचीलतायां च jietu ब्राण्डस्य सुसंगतलाभान् निरन्तरं करोति, अपितु अधिक उन्नतशक्तिप्रौद्योगिकीम् अपि स्वीकरोति तथा च अधिकपूर्णबुद्धिमान् सुरक्षाविन्यासैः सुसज्जितः अस्ति, येन तस्य व्यापकप्रतिस्पर्धात्मकतायां व्यापकरूपेण सुधारः भवति। तस्मिन् एव काले तुल्यकालिकरूपेण किफायतीमूल्येन विस्तृतकवरेजेन च नूतनं jietu x70 plus भिन्न-भिन्न-उपभोक्तृणां आवश्यकतां अपि पूरयति । यदि भवान् व्यय-प्रभावी मध्यम-आकारस्य suv इत्यस्य अन्वेषणं करोति तर्हि नूतनं jietu x70 plus निःसंदेहं विचारणीयं मॉडलम् अस्ति ।