समाचारं

सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरनिर्णयस्य विमोचनस्य पूर्वसंध्यायां २० वर्षीयः अमेरिकीबन्धननिलामः दुःखदरूपेण असफलः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्वस्य सेप्टेम्बरमासस्य व्याजदरनिर्णयस्य घोषणायाः पूर्वसंध्यायां १७ सितम्बर् दिनाङ्के मंगलवासरे अमेरिकीकोषविभागेन २० वर्षीयकोषबाण्ड्-रूप्यकाणां १३ अरब-डॉलर्-रूप्यकाणां नीलामः कृतः समग्रतया नीलामस्य परिणामाः दुर्बलाः आसन्, अपेक्षितापेक्षया अपि मागः दूरं न्यूनः आसीत् ।

अस्य नीलामस्य विजयी व्याजदरः ४.०३९% आसीत्, अगस्तमासस्य २१ दिनाङ्के च ४.१६०% आसीत् । अस्य नीलामस्य पूर्व-निर्गमन-व्याज-दरः ४.०१९% अस्ति, यत् अन्तिम-बोली-दरात् २ आधार-बिन्दुः न्यूनः अस्ति tail spread reached 3.3 basis points , एकं अभिलेखं स्थापयति स्म, ततः षड्वारं क्रमशः दुर्बलमागधां प्रतिबिम्बयन् पुच्छप्रसारः नासीत्, परन्तु पुच्छप्रसारः पुनः अस्मिन् नीलाम्यां प्रादुर्भूतः

अस्य नीलामस्य बोली-निलाम-अनुपातः २.५१ आसीत्, यत् फेब्रुवरी-मासात् न्यूनतमम् आसीत्, पूर्वसमये २.५४ आसीत्, अन्तिमषट् नीलामानां औसतं २.६८ आसीत्

अमेरिकादेशे घरेलुमाङ्गस्य मापरूपेण हेजफण्ड्, पेन्शनफण्ड्, म्यूचुअल् फण्ड्, बीमाकम्पनयः, बङ्काः, सर्वकारीयसंस्थाः, व्यक्तिः च समाविष्टाः प्रत्यक्षनिविदाकाराः १६.३% प्राप्तवन्तः

विदेशेषु माङ्गल्याः सूचकरूपेण अप्रत्यक्षनिविदाकाराः (अप्रत्यक्षनिविदाकाराः), ये सामान्यतया विदेशीयकेन्द्रीयबैङ्कानां अन्यसंस्थानां च माध्यमेन प्राथमिकव्यापारिणां वा दलालानां माध्यमेन बोलीदाने भागं गृह्णन्ति, तेषां कृते ६५.१% प्राप्तम्, यत् गतमासे ७१% तः तीव्रं न्यूनं भवति, येन निराशाजनकः अभिलेखः स्थापितः फरवरीमासे नीलामस्य अनन्तरं न्यूनतमः स्तरः।

सर्वेषां अक्रीतानां आपूर्तिनां "ग्राहकाः" इति नाम्ना प्राथमिकविक्रेतारः अस्मिन् दौरे १८.६% आवंटन-अनुपातं प्राप्तवन्तः, यत् गतमासस्य ९.७% तः प्रायः दुगुणं भवति तथा च फरवरी-मासात् सर्वोच्चम्, यत् वास्तविकं माङ्गं दुर्बलं सूचयति

वित्तीयब्लॉग् जीरोहेड्ज् इत्यनेन टिप्पणी कृता यत् समग्रतया एतत् अतीव दुष्टं नीलामम् आसीत् तथा च २०२४ तमे वर्षे द्वितीयं दुष्टतमं २० वर्षीयं अमेरिकी-बाण्ड्-निलामं सहजतया भवितुम् अर्हति । मार्केट् इत्यनेन समुचितं प्रतिक्रिया दत्ता, यत्र नीलामस्य परिणामस्य अनन्तरं १० वर्षीयं अमेरिकीकोषस्य उपजः सत्रस्य उच्चतमं स्तरं प्राप्तवान् ।

ज्ञातव्यं यत् २० वर्षीयस्य अमेरिकीकोषबन्धनस्य विपण्यमागधा प्रायः १० वर्षीयस्य ३० वर्षीयस्य च कोषबन्धनस्य अपेक्षया दूरं न्यूना भवति, तथा च तरलता परम्परागतरूपेण दुर्बलं भवति अमेरिकीकोषसचिवः पूर्वः म्नुचिन् अपि, यः बन्धनस्य आरम्भं कृतवान्, सः गतमासे अवदत् यत् २० वर्षीयस्य अमेरिकीबन्धनस्य समाप्तेः समयः अस्ति इति।